________________
चेश्य
(१२४४)
अभिधानराजेन्द्रः । धनाणं विहिजोगो, विहिपक्खाराहगा सया धना। तिनः स्तुतयो दीयन्ते । तत्र प्रतिचैत्यं स्तुतित्रये दीयमाने थेविहिबहुमागी धन्ना, विहिपक्खप्रसगा धना ॥२॥ लाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो बेला अवसिवित्राण विहिणा, परिणामो हो समकानं ।
चैत्यानि वा कास्वा प्रतिचैत्यमेकैकाऽपि स्तुतितव्येति । विहिवाओऽविहिनती, अनन्वजियदरभन्वाणं ॥३॥" अत्रावस्थितपको यद्यप्युरसगतो विधिकारितत्वमेव,गुरुकारितसर्वत्र सम्यग्विधियः कार्यश्च सर्वशक्त्या पूजादिपुण्यकि- स्वयंकारितयोयोरपित्तविशेषरूपयोरेवोपम्यासात। प्रत एव यायां, प्रान्ते च सर्वत्राविध्याशातनानिमित्तं मिथ्यामुष्कृतं दा- विषयविशेषे पक्षपातोल्लसद्धीर्यवृद्धि हेतुभूततया तदन्यथात्वे त्र. तव्यमिति श्राद्धविधौ विधिभक्त्युपयोगादिसाचिव्ये, देवपू- याणामपि पक्वाणां जजनीयस्वमुक्तं विंशतिकाप्रकरणे हरिजद्र जादिकममृतानुष्ठानमेव, ततो विभ्यषस्यापि सत्वे प्रथमयो- सूरितिः। तथाहि-"रंगा सोवोत्रा, साहरणाणं च इटुफला। गाङ्गसंपत्यनुबन्धतो विधिरागसाम्राज्ये-"एतकागादिदं हेतु- किंचि विसेसेणित्ते,सम्धे चिय ते विजाइयव्या"।त्ति । विधिश्रेष्ठ योगविदो विधः" इति च तद्वदनुष्ठानरूपं, ततद्वपमपि कारितसंपन्नापवादस्त्वाकारसौष्ठवमवलम्थ्य मनःप्रसत्तिराचादेयं प्रवति, विषगरानुष्ठानानामेव हेयत्वादित्यध्यात्मचिन्ता. पादनीया, न चैवमविभ्यनुमतिः,अपवादालम्बनेन तनिरासात्, स्मकाः। अत एव भोगानाभोगाभ्यां व्यस्तवस्य यद्वैविध्यमुक्तं | क्रमदेशनायां स्थावरहिंसाननुमतिवत् भक्तिग्यापारप्रदर्शने तान्त्रिकैस्तपुपपद्यते । यदाहुः
दोषोपस्थितिप्रतिरोधावा काव्यव्यक्तिप्रदर्शनेन शास्त्रस्थितिः। "देवगुणपरिमाणा, तजावाणुगयमुत्तमं विहिणा ।
अत एवोकं व्यवहारभाष्ये-"सक्खणजुत्ता पमिमा,पासाठिया आयरसाई जिणपू-अणेण आभोगदम्बधश्रो ॥१॥
सरस्सतंकारा । पल्हाया जह य मणं, तह णिज्जरमो विश्राएत्तो चरित्तलानो, होइ लहू सयलकम्मणिद्दलणो ।
णादि ॥१॥" ति ॥ ७॥ ता पत्य सम्ममेव हि, पट्टिब्वं सुदिट्ठीहिं॥२॥
चैत्यानां पूजासत्कारादिम्तुतयःपूआविहिविरहाओ, अपरित्राणाउ जिणगयगुणाणं ।
इज्यादन च तस्या-नपकारः कश्चिदत्र मुख्य इति । सुहपरिणामकयत्ता, एसोऽणाभोगदव्वथओ ॥ ३॥
तदतत्त्वकल्पनेपा, बालक्रीमासमा जवति ॥ ७ ॥ गुणगणठाणगत्ता, एसो एवं पि गुणकरो चेव ।
इज्या पूजा, तदादेः सत्काराभरणस्नात्रादेः, न च नैव, तस्या सुहसुहयरजाबाओ, विसुमिहेक न वोहीमो॥४॥
देवतायाः प्रस्तुतायाः, उपकार सुखानुभवसंपादनलकणः, कअनुहचरण धणिय, धन्नाणं आगमे सि भदाणं ।
श्चिदत्र मुख्य इति । न कश्चिन्निरुपचरितो मुख्यदेवताया उपअसुणिय गुणे वि तूणं, विसएऽपीई समुच्छलइ ॥५॥
कारः संभवति । तत्तस्मादतत्त्वकल्पनैषाऽपरमार्थकल्पनैषा मु. यथा शुकमियुनाहविम्बे ।
क्तिगतदेवतोपकारविषया, वालकीमासमा भवति बालकाहोइ पआसो विसर-ऽगुरुकम्माणं भवातिणीदाणं ।
मया तुल्येयं वर्तते । यथा बालो नानाविधैरुपायैः क्रीडासुखमपत्थम्मि पानराण व, उवष्ठिए निच्छिए मरणे ॥६॥
नुभवति तथा तऽपकारार्थमिष्यमाणैः पूजासत्कारादिभिर्देएत्तो चिय धम्मन्नू , जिविवे जिणवरिंदधम्मे वाम
वताविशेषोऽपि परितोषमनुजवतीति । बालक्रीमातुल्यत्वमुप. असुहझालभयाो , पओसलेसं पि वज्जंति" ॥७॥
कारपके दोषः, ये त्वात्मश्रेयोऽर्थ कुर्वते पूजासत्कारादि, न ते. परजिनद्वेषे शकुन्तलाक्षातम् । अज्युदयमाह-किं च गुरुकारि
षामयं दोषो भवतीति भावः ॥ ७॥ षो०८ विव०। तादिविषयम् प्राग्रहं त्यक्त्वा नक्तितो नक्तिमात्रेण, सर्वत्राऽपि चैत्येऽविशेषतो विशेपौदासीन्येन कृतवरैमुख्यपपिकतैः पूज्या
एतत्सर्व मनसिकृत्याहकृतः भगवत्प्रतिमायाः, पूज्यतोक्ता, कालाद्यालम्बनेनेत्यमेव बो
चैत्यानां खल्ल निश्रिततरतया भेदोऽपि तन्वे स्मृतः, धिसौलभ्योपपत्तेः । तथा च श्राविधिपाचे प्रतिमाश्च वि. प्रत्येक लघुघवन्दनविधिः साम्ये तु यत्सांप्रतम् । विधाः, तत्पूजाविधौ सम्यक्त्वप्रकरणे इत्युक्तम्
इच्छाकल्पितदूषणेन भजनासङ्कोचनं सर्वतः, "गुरुकारियाएँ कई, अन्ने सयकारिया' तं विति।
स्वाऽभीष्टस्य च वन्दनं तदपि किं शास्त्रार्थबोधोचितम्।७१। विहिकारियाएँ अन्ने, पमिमाए पूअणविहाणं "॥१॥
(चैत्यानामिति ) खस्विति निश्चये, चैत्यानां निश्रितेतरतया व्याख्या-गुरवो मातृपितृपितामहाहदादयस्तैः कारितायाः के- निधितानिधितवान् जेदोऽपि तन्त्रे शास्त्रे प्रत्येक लघुवृद्धवन्दनचित्, अन्ये स्वयं कारितायाः, विधिकारितायास्त्वन्ये प्रति- विधिः स्मृतः, साम्ये तु प्रायस्तुल्यत्वे यत् सांप्रतं विषमदुःषमायाः, तत्पूर्वानिहितं पूजाविधानं ध्रुवन्ति । कर्तव्यमिति
भाकाले, श्च्छाकल्पितं यद् दूषणमन्यगच्छीयत्वादिकं, तेन भजशेषः । अथवाऽवस्थितपक्कस्तु-गुर्वादिकृतस्यानुपयोगित्वाग्रहर- नायाः सेवायाः,संकोचनं संक्षेपणं, यहुभिरंश म्पकममाने, हितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, सर्वत्र तीर्थकृता- नापर्यवसायि, स्वाभीष्टय स्वेच्छामात्रविपयस्य च, वन्दनम, कारोपलम्भनवुद्धे रुपजायमानत्वात् । अन्यथा हि स्वाग्रहव- तदपि किं शास्त्रार्थबोधस्योचितम् ?, नैवोचितम्, कतिपयमु. शादईविम्बेऽप्यवज्ञामाचरतो पुरन्तसंसारपरिचमणलक्क- ग्धवणिगधनमात्रफसत्वादिति भावः ॥ ७१ ॥ को बलाद् दण्डः समाढौकते । न चैवम, अवधिकृतामपि उक्लाथै काकुव्यङ्गमेव कण्ठेन स्पष्टीकर्तुमाहपूजयतस्तदनुमतिद्वारेणाझाभङ्गालक्कणदोषोपपत्तिः, श्रागमप्रा- चैत्यानां न हि निङ्गिनामिव नतिर्गच्चान्तरस्योचितेमाएयात् । तथाहि श्रीकल्पभाष्ये"निस्सकममनिम्सकमे, अचेइए सबहिं पुई तिन्नि।
त्येतावद्वचसैव मोहयति यो मुग्धान् जनानाग्रही। येयं च वेश्याइँ य, रणावं इक्किकया वावि ॥१॥"
तेनावश्यकमेव किं न ददृशे वैषम्य निर्णायकं, निधाकृते गच्चप्रतिबके,अनिधाकृत चतहिपरीते चैत्ये, सर्वत्र
लिङ्गे च प्रतिमासु दोषगुणयोः सचादसवात्तथा ॥७शा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org