________________
( १२४६ ) निधानराजेन्द्रः ।
चेइय
तत्किं तन्ननु दुर्मविग्रहवशाद दुष्टं श्रयामीति चेत् । साम्राज्ये घटमानमेतदखिलं चारित्रजाजांजवेत्, पार्श्वस्यस्त्वसती सतीचरितवो वक्तुमेतत् प्रभुः ॥ ७६ ॥ (चैत्येनेति) अथ यत् यस्मात्कारणात्, तीर्थान्तरस्य प्रहः परि ग्रहः, तस्मात् श्रनायतनत्वमुक्तम्, "नो कप्पर उत्थियपरिमहिमाएं अरिहंतचेश्श्रारं वा इत्यादिना । तत्तर्हि नन्वित्या केपे, दुर्मतीनां दुर्बुद्धानां पावस्थादीनां यो ग्रहः परिग्रहस्तद्वशाद् दुष्टं दोषवत् चैत्यं किं श्रयामि ? अन्यतीर्थिकपरिग्रहवचष्टाचारपरिग्रहस्यायनायतनत्व हेतुत्वादिति भावः । इति चेत एतदखिसं त्वयोच्यमानं, चारित्रनाजां साम्राज्ये सम्राभावे प्रवर्त्तमाने, घटमानं युक्तं भवेत् । तदोद्यतविधिभिरिति तजितसकल भयैराचार्यादिः पुरुषैः शुद्धाशुद्धावेवेके क्रियमाणे विधिगुण्पकपातस्य सर्वेषामसुरत्वेन भावोद्वासस्यावश्यकत्वात् । श्राह " जो जो उत्तममग्गो, पहश्रो सो डुक्करो न सेसाएं। आयरिश्रमि जयंते, तयचरा के ए सी श्रंति ' ॥ १॥ इत्यादि । पार्श्वस्थस्य तु
"
लास्यावश्यकत्वादाह - पार्श्वस्थस्तु भवान् पार्श्वस्थमध्यवर्त्ती, एतत् निर्दिष्टम् असती सतीचरितवत् सप्तीचरित्रवद्, नो वक्तुं प्रभुः, श्रशक्यस्य स्वकृतिसाध्यतोक्तावसतीयत्वप्रसङ्गात् प्रायस्तुल्यत्वे एकतरपक्षपातेनेतरभक्तिसंकोच द्वेषादिना महापातकप्रसङ्गात् ॥ ७६ ॥ उपसंहरति
सर्वासु प्रतिमासु चाग्रहकृतं वैषम्यमीक्षामहे, पूर्वाचार्य परम्परागतगिरा शास्त्रीययुक्त्याऽपि च । इत्थं चाविधिदोषतापदलनं शक्ता विधातुं विधिस्वैरोज्जा गररागसागर विधुज्योत्स्नेव भक्तिमथा ॥ ७७ ॥ सर्वासु निश्रितानिश्रितादिभेदभिन्नासु प्रतिमासु, श्राग्रदकृतं स्वमस्योत्प्रेक्कतं वैषम्यं विषमत्वम्, श्कामहे प्रमाणयामः । तथा च सर्वत्र साम्यमेव प्रमाणयाम इति पर्यायोक्तम् । कया ?, पूर्वाचार्य परम्परागतया गिरा, परम्परागमेनेत्यर्थः । शास्त्रीया या युक्तिस्तयाऽपि चशब्देन तदुपजीविनाऽनुमानादिप्रमाणेनेत्यर्थः । भक्त्युला प्राधान्येन चात्र विध्यनुमतिरनुत्थानोपहतेत्याहइत्थं च एवं व्यवस्थिते चाविधिदोषतापस्य परितापकारिणो विध्यनुमोदनप्रसङ्गस्य, दलनं, विधातुं कर्ते, विधौ विधाने, खैरोजागरो यथेच्छप्रवृत्तिमान्, राग एव सागरः, तत्र विधुज्योलेव चन्द्रचन्द्रदेव, भक्तिप्रथा शक्ता समर्था ॥ ७८ ॥ उपस्थितया भक्त्या प्रश्न इव जगवत्प्रतिमामेवाभिष्टौतिउत्फुल्ला मित्र मालतीं मधुकरो रेवामिवेजः प्रियां, माकन्दडुममञ्जरीमिव पिकः सौदर्यभाजं मधौ । नन्दच्चन्दनचारुनन्दनवनी भूमी मित्र द्योःपतिस्तीर्थेशप्रतिमां न हि क्षणमपि स्वान्ताद्विमुञ्चाम्यहम् । ७G]
( उत्फुल्लामिति ) अहं तीर्थेशप्रतिमां क्षणमपि स्वान्ताद् न विमुञ्चामि न त्यजामि, किं तु विषयान्तरसंचारविरहेण सदा ध्यायामीति ध्वन्यते । कां का इव ?, उत्फुल्लां मालती मधुकर श्व भ्रमर एव हि मालतीगुणज्ञः, तदसंपत्तावपि तत्पक्षपातं न परित्यजति तथा प्रियां मनोहारिणीं रेवामिवेजो हस्ती, तस्य ततो मयैव रत्युत्पत्तेः । तथा माकन्ददुममञ्जरी सहकार
Jain Education International
For Private
चेइय
तरुमञ्जरीं, कीडशीम् ?, मधौ वसन्ते सौन्दर्ये भजतीत्येवं शीलां तां पिक घ्व कोकिल श्व, सहकारमञ्जरीकषायकएवः कलकाकलीकलकलैर्मदयति च यूनां मन इति । तथा द्योः पतिरिन्द्रः, नन्दद्भिश्चन्दनैश्चार्वी नन्दनवनीभूमिमिव सदि प्रियाविरहतापं तच्चारित्रचमत्कारदर्शनाद्विस्मरतीति । अत्र रसनोपमालङ्कारः ॥ ७८ ॥
जैनी मूर्तिरुपास्यताम्मोहोदामदवानलप्रशमने पायोदवृष्टिः शमस्त्रोतोरण समीहितविधौ कल्पवलिः सताम् । संसारप्रवलान्धकारमथने मार्त्तण्मचण्डद्युतिजैन मूर्तिरुपास्यतां शिवसुखे जन्याः ! पिपासाऽस्ति चेत् ७
(मोहोदामेति ) मोड् एव य उद्दामो दवानलः, तस्य प्रशमने शान्तिकर्मणि, पाथोदवृष्टिः वारिदधारासंपातः सकलप्लोषक शमनत्यात् । तथा शमतारूपप्रवाहस्य निर्भरणी नदी, एवं समीहितस्य वान्वितस्य विधी विधाने, सतां शिष्टानां कल्पवलिः सुरतरुलता, अविलम्बेन सर्वसिद्धिकरत्वात् । तथा संसार एव यः प्रबलान्धकार उत्कटं तमः, तस्य मथनेऽपनयने, मार्त्तण्डस्य सूर्यस्य, चरमद्युतिस्तीव्रप्रभा, विवेकवासरतारुण्ये मोहच्छायाया श्रप्यनुपलम्भात् । एतादृशी जैनी जिनसंबन्धिनी मूर्तिः, उपास्यतां सेव्यतां, भो भव्याः ! शिवसुखे मुक्तिशर्मणि, यदि वः युष्माकं, पिपासात्कटेच्छा - स्ति । रूपकमलङ्कारः ॥ ७६ ॥
"
(१२) द्रव्यस्तवे मिश्रपक्षत्वविचारः । एवं वृत्तद्वयेन भगवन्मूर्ति स्तुत्वा वादान्तरमारभतेश्रादेन स्वजनुः फले जिनमतात्सारं गृहित्वाऽखिलं त्रैलोक्यापिपूजने कपता मोक्षार्थिना मुच्यताम् । धृत्वा धर्मधियं विशुद्ध मनसा व्यस्तवे त्यज्यतां, मिश्रोऽसाविति लम्बितः पथि परैः पाशोऽपि चाशोभनः । ८० ।
( श्राद्धेनेति ) श्राद्धेन श्रकावता, जिनमतात् जैनप्रवचनात, सारं तात्पर्यमखिलं गृहीत्वा त्रैलोक्याधिपस्य त्रिजगतोऽfasting, भत एव सर्वाराध्यत्वात् पूजने, कीडशे ?, स्वजनुषो मनुजावतारस्य फले, मोहार्थिना सता, कलुषता कसमता, मुच्यतां त्यज्यतां, तथा द्रव्यस्तवे धर्माधियं धर्मत्वा धृत्वा, विशुद्धेन मनसा, मिश्रो धर्माधर्मोभयरूपोऽसौ Gorera इति पररेन्यमतिभिः पथि मार्गे, लम्बितोऽशोभनः पाशोऽपि त्यज्यतां पाशचन्द्राभ्युपगमस्य पाशत्वेनाध्यवसा नं मुग्धजनमृगपातनद्रव्यमभिव्यनक्ति || GO जावेन क्रियया तयाने तु तयोर्मिश्रत्ववादे चतु
यां नादिम एकदानभिमतं येनोपयोगद्वयम् । arat धर्मगतः क्रियेतरगतेत्यल्पो द्वितीयः पुनभावादेव शुभात् क्रियागतरजोहेतुस्त्ररूपक्षयात् ॥ ८१ ॥ उक्तमिश्रत्ववादे चतुर्भङ्गयां भङ्गी चतुष्टये, श्रादिमः पक्को, भावेन जावस्य मिश्रत्वाकारो न घटते, कुतः ?, येन एकदा उपयोगद्वयम् श्रनभिमतम् श्रनिष्टम, द्रव्यस्तवारम्भोपयोगयोयगपद्याभाषान्न भावयोर्मित्वम् । श्रमारम्ने हि यत्तन्नारम्भे उपयुज्यते, स्थैर्यातिचारयोरप्येकदाऽभावादिति सूक्ष्मदृष्टया
Personal Use Only
www.jainelibrary.org