Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चंदममल
(२०७३)
ग्रनिधानराजेन्डः। नवममर्द्धमएमलं नवमे अहोरात्रे दक्विणस्यां दिशि दशम- अहोरात्र उत्तरजागादभ्यन्तरप्रवशचिन्तायां द्वितीयादीन्येकामद्धमएमलं दशमे अहोगत्रे उत्तरस्यां दिशि एकादशमर्द्ध- न्तरितानि चतुर्दशपर्यन्तानि सप्ता:मामलानि भवन्ति । दक्षिमामलमेकादशे ग्रहोत्रे दक्किणस्यां दिशि द्वादशममर्कमण्डलं एभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्यकान्तरितानि त्रयोद्वादशे अहोरात्र उत्तरस्यां दिशि त्रयोदशमर्फमएमलं त्रयोदशे दशपर्यन्तानि षट्प्रर्धमएमलानि भवन्ति । पञ्चदश चार्धमअहोरात्रे दक्विणस्यां दिशि चतुर्दशम मामलं चतुर्दशे अहोरात्रे एमलस्य त्रयोदशसप्तषष्टिनागाः। एवं च सति यावत् चन्छस्याउत्तरस्यां दिशि पञ्चदशस्याईमरामलस्य त्रयोदशसप्तषीष्टभा. धमासस्तावान्नक्षत्रस्यार्धमासो न भवति । किं तु ततो न्यून ति गानाक्रम्य चारं चरति । एतावता च कालेन चन्छस्याऽयनप- सामर्थ्यात्तत् एव्यम् । तथा चाह-"ता नक्ख तेणं" इत्यादि। रिसमाप्तिःचन्द्रायनं हि नक्कत्रमासप्रमाणं तेन नक्कत्रार्द्धमासेन यद्येवमेकस्मिन्नयने नक्षत्रार्धमासरूपे सान्यतश्चन्द्रममत्रयोदश चमचारे सामान्यतस्त्रयोदश मण्डलानि चतुर्दशस्य च मराम- मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदशसप्तपष्टिनागाः । लस्य त्रयोदशसप्तषष्टिभागा लभ्यन्ते । तथा हि-यदि चतुर्ति- 'ता' इति ततो नक्षत्रार्धमासश्चान्द्राधमासो भवति चान्छे शदधिकेनायनशतेन सप्तदशशतान्यष्टषष्टिसाहितानि मएमलानां अर्धे मासे चतुर्दशानां मण्डलानां पञ्चदशस्य चन्द्रमण्डलस्य लभ्यन्ते। तत एकेनायनेन किं लभासहे। राशित्रयस्थापना-१३ द्वाविंशतश्चतुर्विशत्यधिकशतभागानां प्राप्यमाणत्वात् । “ह न. ४।१७६७।१। अत्रान्त्येन राशिना एकलकणेन मध्याराशिगुण्य- कत्रोर्धमासश्चान्नोऽर्भमासोन भवति" इत्युक्तौ नक्ककार्डमासः। ते जानः स तावानेव ततस्तस्याद्येन राशिना चतुस्त्रिंशदधिक- चान्द्रोम्रासोन नवति। यस्तुश्चान्द्रो मासः स कदाचित्रकत्रोशतरूपेण नागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति षट्विंशतिः। ऽप्यर्कमासः स्यात् । यथा “परमाणुरप्रदेश" इत्युक्तौ परमाणुरप्रतत्र छेद्यछेदकराइयोxिकेनापवर्तना लब्धास्त्रयोदशसप्तषष्टि
देश पव यस्त्वप्रदेशःस परमा गुरपि जवति अपरमाणुश्च केत्रप्रनागाः नक्तं च "तेरस य मंमलाणिय, तेरस सत्तट्टि चेध भागा देशादिरिति शङ्का स्यात्। ततस्तदपनादार्थमाह-"चान्द्रोद्धमासो य । अयणेण चर सोमो, नक्वत्तेणऽकमासेण" ॥१॥ एतच्च नकत्रोऽर्कमासोन जवति" एवमुक्तेन भगवान् गौतमो! नकत्रार्द्धसामान्यत उक्तं विशेषचिन्तायां चैकस्य चम्सो युगस्य प्रथ- मासयोर्विशेषपरिज्ञानार्थमाह-"ता नक्खत्तानो अम्मा सानो" मे अयने यथोक्तेन प्रकारेण दक्षिणनागादयन्तरप्रवेशे द्विती- इत्यादि। 'ता' इनि पूर्ववत् । नक्षत्रात् अर्डमासात्ते तव मतेन यादीभ्येकान्तरितानि चतुर्दशपयेन्तानि सप्ताधमएमलानि ल- जगवन्! चन्श्चान्णाऽऊमासेन किमधिकं चरति। भगवानाभ्यन्ते उत्तरभागादभ्यन्तरप्रवेशे तृतीयादीन्येकान्तरितानि त्रयो- ह-"ता एगं" इत्यादि। एकमर्ममण्डलं द्वितीयस्य चार्द्धमण्डदशपर्यन्तानि षट्परिपूर्णान्यर्द्धमरामलानि सप्तमस्य तु पञ्चदश- बस्य चतुःसप्तपतिभागानेकस्य च सप्तपष्टिभागस्य एकत्रिंशधामरामलगतस्यामरामलस्य त्रयोदशसप्तषष्टिभागाः पतावता विभिन्नस्य सत्कान् नवभागानधिकं चरति । कथमेतदवसीयते च यवक्ष्यति उत्तरजागादत्यन्तरप्रवेशचिन्तायाम " तप इति चेत् ? उच्यते-त्रैराशिकबवात् तथाहि-यदि चतुर्विशत्यअरुममले" इत्यादिसूत्रं तदपि भावितमेव । संप्रतिदकिणभा- धिकेन शतेन सप्तदशशतानि अष्टषष्यधिकानि मएमझानां गादच्यन्तरप्रवेशे यानि सप्ताद्धमएमलान्युक्तानि तदुपसंहारमा- लभ्यन्ते तत एकेन पर्वणा किं लभागहे ? । राशित्रयस्थापनाह-"पयाई" इत्यादि। सुगमम अधुना तस्यैव चन्द्रमसस्तस्मिन्ने- १२४ । १७६७ । १। अत्रान्त्येन राशिना पध्यराशिचुरायते जातः घ प्रथमे अयने उत्तरभागादज्यन्तरप्रवेशे यावन्त्यर्द्धमएडलानि स तावानेव । तत आयेन चतुर्विशत्यधिकशतरूपेण राशिना भवन्ति तावन्ति विवक्षुण्ह-"ता पढमायणगए" इत्यादि। 'ता' भागहरणं व्यदकराश्याश्चतुष्केनापवर्तना, अब्धानि चतुर्दशइति पूर्ववत प्रथमायनगतेयुगस्यादौ प्रथममयनं प्रविष्टे चन्छ मएमलानि अष्टौ च एकत्रिंशद्भागा एतस्मान्नकार्डमासगम्यं उत्तरभागादज्यन्तरं प्रविशति । षट् अर्द्धमयमलानि भवन्ति । के त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तपसप्तमस्य चार्द्धमएमसस्य त्रयोदशसप्तषष्टिनागा यानि चन्छ । ष्टिभागा इत्येवंप्रमाणः शोभ्यते तत्र चतुर्दशभ्यस्त्रयोदश मएमउत्तरजागादच्यन्तरं प्रविशन् आक्रम्य चारं चरति । " कय- लानि शुद्धानि एकमवशिष्टं संप्रत्यष्टभ्य एकत्रिंशद्भागेज्यस्त्रराई स्वमु" इत्यादि । प्रश्नसूत्रं सुगमम् । "श्माई समु" इत्यादि
योदश सप्तषष्टिभागाः शोध्यास्तत्र सप्तपष्टिरष्टभिर्गुणितो जातानिवेचनसूत्रम् । पतच्च प्रागेव भावितम् । “एयाई खलु" इत्या- नि पञ्चशतानि पत्रिंशदधिकानि ५३६ एकत्रिंशता त्रयोदश दि । निगमनवाक्यं निगदसिद्धम् । "पतावता" इत्यादि । पता गुणिता जातानि चत्वारि शतानि व्युत्तराणि ४०३ एतानि पबताकालेन प्रथम चन्द्रस्यायनं समाप्तं भवति । एतदपि प्राग्भा- चभ्य शतेभ्यः षट्त्रिंशदधिकेन्यः शोध्यन्ते स्थितं शेषं प्रयवितं तदेवं पाश्चात्ययुगपरिसमाप्तिचरमदिवसे य उत्तरस्यां स्त्रिंशदधिकं शतम १३३ तत एतत् सप्तपष्टिभागानयनार्थ सप्त. दिशि चारं चरितवान् तस्याजिनवयुगपक्के प्रथमे अयने या- षट्या गुण्यते जातानि नवाशीतिशतान्यकादशाधिकानि८६११ वन्ति दत्तिणजागाभ्यन्तरप्रवेशेऽमण्मयानि यावन्ति चोत्तर- बेदराशिमौल एकत्रिंशत्सप्तषष्टया गुएयते जाते हे सहस्रेसभागादभ्यन्तरप्रवेशे तावन्ति साक्कामुक्तानि एतदनुसारेण द्वि- तसप्तत्यधिके २०७७ ताभ्यां जागो हियते लब्धाः चत्वार स. तीयस्याऽपि चन्मसस्तस्मिन्नेव प्रथमे चन्द्रायणेऽर्फमएम- तषष्टिभागाः। शेषाणि तिष्ठन्ति षट्शतानि व्युत्तराणि ६०३ ततलानि वक्तव्यानि तानि चैवं स पाश्चात्ययुगपरिसमाप्तिचरमदि- इछेयकेदकराइयो सप्तपष्टयापवर्तना जाता उपरि नव अधवसे दकिणदिग्भागे सर्वबाह्ये मरामले चार चरित्वा अनिनवस्य | स्तादेकत्रिशलब्धाः एकभ्य सप्तपष्टिनागस्य नव एकत्रिंशतवेयुगस्य प्रथमे अयने प्रथमेऽहोरात्रे उत्तरस्यां दिशि द्वितीयम- दकृताः भागाः। उक्त च-“एगं च ममत्रं म-मयस्स सत्तट्रिभाग कैमरामलं प्रविश्य चारं चरति । द्वितीये अहोरात्रे दक्षिणस्यां चत्तारि । नव चेव चुसिया उ , गतीसकरण बेपण"॥१॥ इह दिशि सर्ववाह्यतृतीयमर्द्धमएमलं प्रविश्य चारं चरति । तृती-| नावनां कुर्वता मराम मण्डलमिाते । यदुक्त तत सामान्यये अहोरात्रे नतरस्यां दिशि। चतुर्थमण्डनमित्यादि । प्रागु-1 तो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवलयं परमार्थ
कानुसारेण सकलमपि वक्तव्यः । तदेवमस्य चन्मसः प्रथमे तः पुनरर्धमएमलमवसातव्यम् ततो न कश्चित् सूत्रभावानेJain Education International
__www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386