Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१२२३ ) वेश्य अभिधानराजेन्द्रः ।
चेइय गृहस्थस्यापि तुल्य इति तेनाऽपि तन्न कर्त्तव्यं स्यात् । अय (वैतृषण्यादिति) बैतृएवाद् धनतृष्णाविच्छेदादपरिग्रहस्यागृहस्थः कुटुम्बाद्यर्थे सावधे प्रवृत्तस्तेन तत्रापि प्रवर्तनम् |
परिग्रहवतस्य दृढता भवति । तथा दानेन कृत्वा धर्मोन्नतिबतिस्तु तत्राप्रवृत्तत्वात्कयं स्नानादौ प्रवर्तते इति । ननु यद्यपि प्रेवति । विहितं च तजिनभवन कारणे पूर्वाङ्गम् "अचासो कुटुम्बाद्यर्थ गृही सावधे प्रवर्तते, तथाऽपि तेन धर्मार्थ तत्र
विजनः, संबभ्यपि दानमानसत्कारैः । कुसलाशयवान् कार्यो, न प्रवृत्तिः, तकं पापमाविरताविरत्याऽन्यदयाचरितम्बमा प्रथ
नियमादू बोध्यमबमस्य" ॥१॥ इत्यादिना । तथा मलि. कृपोदाहरणात नानादि युक्तम,एवं यतेरपि तद् युक्तमेव, एवं च
नारम्भानुबन्धस्य छिदा प्रासादादिकर्तव्यताऽनुसंधाने सदाकथं स्नानादौ यतिनाधिकारीति ? । अत्रोच्यते-यतयः सर्वथा
रम्नाध्यवसायस्पैव प्राधान्यादितरस्यानुषङ्गिकत्वात, तत्यवासावधन्यापारात्रिवत्ताः, ततश्च कृपोदाहरणेनापि तत्र प्रवर्त
हप्रवृत्त्यैव बंशतरणोपपत्तेः । प्राह च-" अक्षयनीत्या घेवं, मानानां तेषामवद्यमेव चित्ते स्फुरति, न धर्मस्तत्र सबैच
केयमिदं बंशतरकारामम्" इति । तथा चैत्यानत्वर्थमुपनम्रा युमध्यानादिप्रवृत्तत्वात् । गृहस्थास्तु सावधे स्वन्नावतः
उपनमनशीला थे साधवस्तेषामेकदेशे देशनाधतानां वानि सततमेव प्रवृत्ता न पुनर्जिनाचनादिद्वारेण स्वपरोपकारा
बचांसि तेषामाकर्णनात् कर्णयोरमृतमज्जनम् । तथा-जिनत्मकधमें, तेन तेषां स एव चित्ते लगति निरवद्य इति कर्तृप
मुखस्य भगवत्प्रतिमावन्दनादौ ज्योत्स्नाया लावण्यसमालो. रिणामवशादधिकारीतरौ मन्तव्याविति स्नानादौ गृहस्थ पवा- कन्यदहणोनयनयोश्चामृतमज्जनम्, बिगखितवेद्यान्तरोऽभयानधिकारी, म यतिरित्वष्टकवृत्तिकृतः । अत्र व्यस्तवे प्रवृत्ति
न्दात्मा शान्तरसोदबोध हति यावत् ।। ३१॥ काले स्फुरणं साधोः किमबखगावात, अग्रिमकालेऽवद्यस्य स्वशोधत्वकानात, स्वप्रतिकोचितधर्मविरुषत्वज्ञानात्, पाहा
नानासङ्घन्समागमात् सुकुतवत्मान्धहस्तियजरोपाद् वा । नायद्वितीची। गृहितुल्ययोगक्षेमत्वादुभवासि- स्वस्तिप्रश्नपरम्परापरिचयादप्यनुतोनावना । देः । तृतीयः । गृहिणाऽपि योगादिनिषेधाय धर्मार्थ वीणावेणमृदङ्गसंगमचमत्काराच्च नृत्योत्सवहिंसा न कर्तव्येति प्रतिकातकरणाद्विरुदत्वज्ञाने स्फुरिताद.
स्फाराईगुणसीनताऽनिनयनाद नेदतमप्क्षावना ।।३।। चत्वेन ब्यस्तचाकरण प्रसङ्गात् । अध्यात्मानयनेन व्यस्तवीदिखाया अहिंसीकरस्पनाविरोधस्याप्युभयोस्तौल्यात् ।।
(नानेति) नानाप्रकाराः स्वदेशीयान्यदेशीया ये सवास्तेषां समामापि तुर्यः । भवद्याहार्यारोपस्येतरेणापि कर्तुं शक्यत्वात् । तेन
गमात्सुकृतवन्तो ये सम्त एवं गन्धदस्तिनो गन्धमाश परबा. रूपस्तवत्यागस्यापि प्रसङ्गादिति । मलिनारम्भस्याधिकारि. दिगजभञ्जकत्वात्, तेषां वजः समूहः, तत्र या स्वस्लिप्रशस्य प. विशेषस्याभाबादेव न साधोर्देवपूजायां प्रवृत्तिः; मलि- रम्परा,तस्याः परिचयादप्यद्लुतरसम्योद्भावनोद्धोधः,ततश्च स. बारम्मी हि तन्निवृत्तिफमायां तत्राधिक्रियते पुरितवानिव त- योगवनकादिकमेण परमः समाधिलाभ इति । च पुनः. वीणाभिवृत्तिफले प्रायश्चित्ते । तदाह हरिभकः-"असदारंभपवित्ता वेणुमृदङ्गसङ्गमेन तौर्यत्रिकसंपत्त्या यश्चमत्कारः, ततो नृत्योत्सवे जं गिहिणो तेण तेसि विनेया । निबित्तिफला एसा , तहा स्फारा येऽईद्गुणास्तवीनता बिनायानुभावीभूतं यदभिनयन परिभावयन्वमिणं ॥१॥" अत एव स्नानेऽपि साधोनाधिका
तस्माद्भेदभ्रमस्य नेदविपर्ययस्य प्लावना परिगलनम् । तथा च रः, तस्व देवपूजाङ्गत्वात् । प्रधानाधिकारिण एव चाङ्गेऽधिकारो,
सभापत्त्यादिभेदेनाईदर्शनं स्यादिति भावः। समापत्तिल दाणमिमान्यस्य,स्वतन्त्रोपगतजङ्गप्रसङ्गादिति युक्तं पश्यामः। असदारम्भ
दम्-"मणेरिवाऽभिजात्यस्य, कणवृत्तेरसंशयम्। तावत् स्याबिवृतिफलत्वं च व्यस्तवस्य चारित्रमोहक्कयोपशमजननद्वारा
सरञ्जनत्वा-त्समापत्तिः प्रकीर्तिता ॥१॥" इति । आपत्तिस्तीफलतः शुभयोगरूपतया स्वरूपतवात एव ततो नारमित्रकी
नामकर्मबन्धः; संपत्तिस्तद्भावानिमुख्यमिति बोगग्रन्थे क्रिया शुजयोगे प्रमत्तसंयतस्यानारम्नकतायाः प्राप्ती दर्शित
प्रसिद्धम् ।। ३२॥ त्वोत, अर्थेनातिदेशेन देशविरतेवितरालाभात् । प्रति०। ('कि. पूजापूजकपूज्यसंगतगुणध्यानावधानकणे, रिवा' शब्दस्मिन्नेव जागे५४५पृष्ठे क्रियाऽधिकार उक्तः) (भवि. मैत्री सत्चगणेष्वनेन विधिना जव्यः मुखी स्तादिति । कोपचितादि चतुर्विधं कर्म नोपचीयते इति'कम्म' शन्देऽस्मिन्नेव | बैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लबः, मागे २५६ पृष्ठे समुक्तम) तनिष्कर्षस्त्वेवम्-"बतनातो न च हिंसा, बस्मादेषेव तभिवृत्तिफला । तदधिकनिवृत्तिभावाद्, विहि
तत्को नाम गुणो न दोषदलनो व्यस्तवोपक्रमे ॥३३॥ तमतो दुष्टमेतदिति"॥१॥ इति मल एव विस्तरेणाभिधास्यते ।
(पूजेति) पूजापूजकपूज्यसंगतात्रयान्वयिनो गुणाः तेषां यदग्बैतपरिष्ठादित्यलं प्रसङ्गेन।
रटेष्टलमापत्तिसमाधिफलं ध्यानं, ततो यद अवधानमनुपेका, "इयं प्रोक्ता सम्यक् य ह समबे वाचकवरैः,
ततकचेतदवसरे,अनेन विधिना व्यस्तवविधिना भव्यः सर्वोक्रियाया निष्कर्ष कलयति कृती शान्तमनसा।
ऽपि सुखी स्तादिति सत्वगणेषु प्राणिसमूहेषु मैत्री भवति । श्रत यशाभीस्तस्योरूपचलति भव्यस्य गुणिनो,
पवाल्पबाधया बहुप्रकारादनुकम्पपिपत्तिरिति पञ्चलिङ्गीकारः! गुणानां बानुभ्यात्परमरसिकेव प्रणयिनी " ॥१॥३०॥
तथा वैरं च व्याधि विरोधश्व मत्सरश्च मदश्च क्रोधश्व तेः (१०) द्रव्यस्तवे गुणानुपदर्शवति
कत्वोपप्लव उपद्रवो न भवति, तत्तस्मात्कारणात, न्यवैतृषायादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः,
स्तवोपक्रमे-उपक्रम्यमाणे द्रव्यस्तवे, दोषदानो दोपोच्छेदकासकर्मव्यवसायतश्व मलिनारम्नानुबन्धच्दिा
री को नाम गुणो न भवति । अपि तु सूयानेव भवतीति ।
जावः ॥ ३३॥ चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयो
उक्तशेषमाढ-मावयज्ञोऽयं व्यस्तवो नाऽत्र हिंसादोषःरदपोश्रामृतमज्जनं जिनमुखज्योत्स्नासमालोकनात् ।।३१।। सत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्यमुजाक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386