Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२२५ ) अभिधानराजेन्
चेइय
तापयोज्यत्यरूपस्येन्द्रादिपदे संभवाद, तारापविशिष्ट इन्द्रादिकथेतन एव देवता विशेषस्येन्द्रादिपदान
देवानामानाचा त्याक्षणामानन्येन तेषां चतुचाभावेन देवतात्वायोगात् न च तथाऽपि देवता
यामागरम बाखादिना मिशरीरेषु चैत्रत्यादियादिति वाच्य तपसि देवजातेरविशेषोपहत स्वस्य चानुगतत्वात् । ईश्वरे च देवतात्वे मानाभावात, ईशनादेः कर्मफलं भोक्तुं जीवभूतस्यैश्व देवतात्वाद, ईश्वरीयाहृतिभुतेरपी - शानपरायात्, आकाशाततिरपि विपति मालायाम् विशेषपदी देवगतिनामकमदयो देवताभ्य हारप्रयोजकः, तीर्थंकर नामकर्मोदयश्च देवाधिदेवव्यवहारप्रयोजकः, उपासनाफलप्रयोजकश्च मन्त्रमयदेवता, नयश्च समनिकन तपजीव्युपचारोपायमादाय संपतानामपि देवतानमस्कारीवत्यमित्ययं संप्रदायाविरुको म नीपोन्मेषः । [समेत वीतरागोद्देशेन न्यस्तयोऽपि भा. वयज्ञ एवेति ॥ ३४ ॥
नावापद्विनिवारणगुणेन कृतां स्थापनामेव द्रढयतिसम्यग्दृष्टियोगतो भगवतां सर्वत्र भावापदं,
सुं तद्भवने तदर्चनविधिं कुर्वन्नष्टो भवेत् । वाहिन्युत्तरथोद्यतो मुनिरिव स्यापदं निस्तरन, वैषम्यं किमिति विकलः शून्यं परं पश्यतु ।। ३५ । सम्यग्रः भगवतीकृतामभयोगको बिदा सर्वत्र सर्वस्थाने नावापदं मे भगवदायतनेच तदि विहितां भगवत्पूजां कुनदोषान्नयेत् क इव
पदन्यतो विहायोगरूप निस्तर विस्तरणकाम चाहिन्यां नयां तत्तदधिकार्योत्ये चतुयत्यादेकच नित्यत्वं कारणनित्यत्वात्, अन्यत्र नैमित्तिकत्वं च निमित्तमात्रापेक्षणादित्यस्यो पपत्तेरिति । इतिः पर्यनुयोगे, हेतुविकलः प्रत्युत्तरदानासमर्थः, परं केवलं शून्यं परमतु, दिग्मूढस्तिष्ठत्वित्यर्थः ॥ ३५ ॥ वैषम्यतुमाशङ्कय निराकरोतिनोत्तर मुनेर्नियमनाद् वैषम्यमिष्टं यतः, पृष्टासम्बननयिमितं किं तु श्रुते रागमम् । अस्मिन् सच्चबधे वदन्ति किस शक्यमतीकारतां तैर्निन्दामि पिवामि चाम्भ इति हि न्यायः कृतार्थः कृतः । ३६ ।
सुनेः नद्युत्तरणे नियमनात् संस्थानियमाभिधानात् श्राकस्य पूजायां तदभावाद्वैषम्यमिमिति नो नैव वाच्यं यतः त
तरणं पुष्टालम्बनकं ज्ञानादिलाभकारणं, न नियमितं, किंतु भुते सिद्धान्ते, राग रागप्राप्तम् इत्थमेव नखनिर्दलनमा सावधानिषेधार्थप्रविवेरिव रामप्राणनिषेधार्थ प्रकृतस्य नियमविधित्वोपपत्तेः। द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एबेति सामान्ययोगात्, पुष्टालम्बनं तु वर्षास्वपि प्रामानुग्रामं विहारकरणमप्यनुतमिति कस्तत्र संस्थानियम है। तथा च स्थानाङ्गसूत्रम् - "बासावासं पज्जोसवियाणं नो कप्पर निग्गंधायथा निम्गंधी वा गामायामं दूरज्जित पंचा
कप । तं जहा णाणहुयाए दंसणहुयाए चारितध्याए आय रिया पीसमेजारिया या ३०७
Jain Education International
चेश्य
वारणा थि" तत्र मातवादाचेदिनमध्ये ब यो मघुत्तर संभवतीति परिहासमाधिमा -अमितरणे, सत्यबधे जलादियाले येापप्रतीकारां भोजनं निन्दामि पिवामि ति वाया कृतार्थः कृतः, सस्त्रवधमात्रस्य निन्दनान्नद्युत्तरणसंभविनश्च तस्याश्रयणाशक्यं ह्येवं प्रतिमानेऽपि वक्तुम भक्तिसाघनीभूत पुष्पादिसत्ययस्य शयपरिहारत्वात्करणे अपरिहारः इति बेत्, नद्युप्तरणे तज्जीवबधपरिहारः शक्य इति हृदयम् । साधुना कुलाद्यप्रतिवदेन विहारस्तावदवश्यं कर्तव्यः चन रणं विना न संभवतीत्यनन्यगत्यैव नद्युत्तरणमिति चेत्र, साधमांशस्यरूयाश्वश्यं कर्तव्या जगात प्रतिमाऽयं विना न संभवतीत्यत्राप्यनन्यगतिः तुल्या । एतेनैकत्रैव प्रतिक्र मणस्यासाधकत्वात् " नइसंतरणे पडिक्कमर " इत्यागमे त सिके । यदि त्वधिकाराहानिरपेयधिक नदीप्राणधशोधिकारी स्वासदा साधुदानोयतः कोऽनानोगा दिना सचितस्पर्शमा प्रतिक्रम्यदः स्यात् । यथा प्रत्याख्यानस्य सर्वसावधानां साधूनां पाना दिगताने कजलः दिजन्तुधातोत् पातकमपा क्रियते तथा गुदिनभोगतः सचितरुपमात्रजन्यपात कापाकरणमीपत् रमेवेति संस्थानिवमोऽपि न कल्पते। द्विवारादिनिषेधे एकश उत्तारविधायिनः परजीववधपातकस्य वा परिहार्यस्वात्, शचलत्वनिषेधाय तदादरणस्याव्याज्ञामात्रशरणत्वात् । संख्यामियमेनैव पातकित्वे च सांवत्सरिकप्रतिक्रमणेऽतिप्रसंगः। किं च लुम्पनिमा क्यापचारेोका किंतु" इत्यसादा" इत्यादिनिविगाथेचेतिमेनाम जानकल्येन ? अथ नगयतामेव नसारे
प्रतिका द्रव्यस्त इत्यत्र को हेतुरिति पृच्छामीति चेत्, यदि वो. महापातकशोधकस्याप्रतिशोधक स्यान्मदातलकस्य तृणान्मूत इवेत्युत्तरमा वस्तुत ईयां प्रतिक्रम्यैव द्विमानः आयकः साधु सचितादिघा यतोऽतिरिकामी प्रतिमेतद्वि विधं विविधेन प्राक्यानलस्य सामाधिपादेखि विधं त्रिविधेन प्रत्याख्यानलक्षणस्य सामायिकच्छेदोपस्थापनयादिचारित्रस्यातिचारलक्षणं मालिन्यं मा भूदित्यभिमाबादित्यर्थः । तथेयोपधिकरण सामाविकानि पुन रापनि पृथियाद्यारम्भवमनुष्ठानमानस अन्यथाऽनि गमनादावपि तदभिधानप्रसंगात्। अत एव कृतामाथिको मु निरिव भावकः पुष्पादिभिर्जिनपूजां न करोतीति जिनाहा, न पुनरितरोऽपि कृतसामायिकस्य तदवाप्तपूर्तिकालं यावत्सचितादिस्पर्शरतश्चैव प्रतपालकत्या जिनपूजां चिकीघुंस्तु सचित्तपुष्पादिवस्तून्युपादायैव तां करोति, तद्विना पूजाया एवाऽसंभवात् । प्रति कार्ये कारणस्य भिन्नत्वादिति लोकेऽपि यथाप्रवेशेयुपगमनापण तथा लोकोसरेऽपि सामायिक जानति यादासादाविति नाव: । "अपमिकताए शरयावहियं न कप्पर चैव किंचि कासं " इत्यत्र न किश्चिदिति विशेषः, "परमेव चेश्वंदणसम्झाए " इत्यभिमपदेनैव तदभिम्यकेरिति बोध्यम् ॥ ३६ ॥
रातीकृतेरन्यायेनापतियमपुचरणं प्रवृत्तिविषयो ज्ञानादिलाभार्थिनां
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386