________________
( १२२५ ) अभिधानराजेन्
चेइय
तापयोज्यत्यरूपस्येन्द्रादिपदे संभवाद, तारापविशिष्ट इन्द्रादिकथेतन एव देवता विशेषस्येन्द्रादिपदान
देवानामानाचा त्याक्षणामानन्येन तेषां चतुचाभावेन देवतात्वायोगात् न च तथाऽपि देवता
यामागरम बाखादिना मिशरीरेषु चैत्रत्यादियादिति वाच्य तपसि देवजातेरविशेषोपहत स्वस्य चानुगतत्वात् । ईश्वरे च देवतात्वे मानाभावात, ईशनादेः कर्मफलं भोक्तुं जीवभूतस्यैश्व देवतात्वाद, ईश्वरीयाहृतिभुतेरपी - शानपरायात्, आकाशाततिरपि विपति मालायाम् विशेषपदी देवगतिनामकमदयो देवताभ्य हारप्रयोजकः, तीर्थंकर नामकर्मोदयश्च देवाधिदेवव्यवहारप्रयोजकः, उपासनाफलप्रयोजकश्च मन्त्रमयदेवता, नयश्च समनिकन तपजीव्युपचारोपायमादाय संपतानामपि देवतानमस्कारीवत्यमित्ययं संप्रदायाविरुको म नीपोन्मेषः । [समेत वीतरागोद्देशेन न्यस्तयोऽपि भा. वयज्ञ एवेति ॥ ३४ ॥
नावापद्विनिवारणगुणेन कृतां स्थापनामेव द्रढयतिसम्यग्दृष्टियोगतो भगवतां सर्वत्र भावापदं,
सुं तद्भवने तदर्चनविधिं कुर्वन्नष्टो भवेत् । वाहिन्युत्तरथोद्यतो मुनिरिव स्यापदं निस्तरन, वैषम्यं किमिति विकलः शून्यं परं पश्यतु ।। ३५ । सम्यग्रः भगवतीकृतामभयोगको बिदा सर्वत्र सर्वस्थाने नावापदं मे भगवदायतनेच तदि विहितां भगवत्पूजां कुनदोषान्नयेत् क इव
पदन्यतो विहायोगरूप निस्तर विस्तरणकाम चाहिन्यां नयां तत्तदधिकार्योत्ये चतुयत्यादेकच नित्यत्वं कारणनित्यत्वात्, अन्यत्र नैमित्तिकत्वं च निमित्तमात्रापेक्षणादित्यस्यो पपत्तेरिति । इतिः पर्यनुयोगे, हेतुविकलः प्रत्युत्तरदानासमर्थः, परं केवलं शून्यं परमतु, दिग्मूढस्तिष्ठत्वित्यर्थः ॥ ३५ ॥ वैषम्यतुमाशङ्कय निराकरोतिनोत्तर मुनेर्नियमनाद् वैषम्यमिष्टं यतः, पृष्टासम्बननयिमितं किं तु श्रुते रागमम् । अस्मिन् सच्चबधे वदन्ति किस शक्यमतीकारतां तैर्निन्दामि पिवामि चाम्भ इति हि न्यायः कृतार्थः कृतः । ३६ ।
सुनेः नद्युत्तरणे नियमनात् संस्थानियमाभिधानात् श्राकस्य पूजायां तदभावाद्वैषम्यमिमिति नो नैव वाच्यं यतः त
तरणं पुष्टालम्बनकं ज्ञानादिलाभकारणं, न नियमितं, किंतु भुते सिद्धान्ते, राग रागप्राप्तम् इत्थमेव नखनिर्दलनमा सावधानिषेधार्थप्रविवेरिव रामप्राणनिषेधार्थ प्रकृतस्य नियमविधित्वोपपत्तेः। द्रव्यस्तवविधिस्तु गृहिणोऽपूर्व एबेति सामान्ययोगात्, पुष्टालम्बनं तु वर्षास्वपि प्रामानुग्रामं विहारकरणमप्यनुतमिति कस्तत्र संस्थानियम है। तथा च स्थानाङ्गसूत्रम् - "बासावासं पज्जोसवियाणं नो कप्पर निग्गंधायथा निम्गंधी वा गामायामं दूरज्जित पंचा
कप । तं जहा णाणहुयाए दंसणहुयाए चारितध्याए आय रिया पीसमेजारिया या ३०७
Jain Education International
चेश्य
वारणा थि" तत्र मातवादाचेदिनमध्ये ब यो मघुत्तर संभवतीति परिहासमाधिमा -अमितरणे, सत्यबधे जलादियाले येापप्रतीकारां भोजनं निन्दामि पिवामि ति वाया कृतार्थः कृतः, सस्त्रवधमात्रस्य निन्दनान्नद्युत्तरणसंभविनश्च तस्याश्रयणाशक्यं ह्येवं प्रतिमानेऽपि वक्तुम भक्तिसाघनीभूत पुष्पादिसत्ययस्य शयपरिहारत्वात्करणे अपरिहारः इति बेत्, नद्युप्तरणे तज्जीवबधपरिहारः शक्य इति हृदयम् । साधुना कुलाद्यप्रतिवदेन विहारस्तावदवश्यं कर्तव्यः चन रणं विना न संभवतीत्यनन्यगत्यैव नद्युत्तरणमिति चेत्र, साधमांशस्यरूयाश्वश्यं कर्तव्या जगात प्रतिमाऽयं विना न संभवतीत्यत्राप्यनन्यगतिः तुल्या । एतेनैकत्रैव प्रतिक्र मणस्यासाधकत्वात् " नइसंतरणे पडिक्कमर " इत्यागमे त सिके । यदि त्वधिकाराहानिरपेयधिक नदीप्राणधशोधिकारी स्वासदा साधुदानोयतः कोऽनानोगा दिना सचितस्पर्शमा प्रतिक्रम्यदः स्यात् । यथा प्रत्याख्यानस्य सर्वसावधानां साधूनां पाना दिगताने कजलः दिजन्तुधातोत् पातकमपा क्रियते तथा गुदिनभोगतः सचितरुपमात्रजन्यपात कापाकरणमीपत् रमेवेति संस्थानिवमोऽपि न कल्पते। द्विवारादिनिषेधे एकश उत्तारविधायिनः परजीववधपातकस्य वा परिहार्यस्वात्, शचलत्वनिषेधाय तदादरणस्याव्याज्ञामात्रशरणत्वात् । संख्यामियमेनैव पातकित्वे च सांवत्सरिकप्रतिक्रमणेऽतिप्रसंगः। किं च लुम्पनिमा क्यापचारेोका किंतु" इत्यसादा" इत्यादिनिविगाथेचेतिमेनाम जानकल्येन ? अथ नगयतामेव नसारे
प्रतिका द्रव्यस्त इत्यत्र को हेतुरिति पृच्छामीति चेत्, यदि वो. महापातकशोधकस्याप्रतिशोधक स्यान्मदातलकस्य तृणान्मूत इवेत्युत्तरमा वस्तुत ईयां प्रतिक्रम्यैव द्विमानः आयकः साधु सचितादिघा यतोऽतिरिकामी प्रतिमेतद्वि विधं विविधेन प्राक्यानलस्य सामाधिपादेखि विधं त्रिविधेन प्रत्याख्यानलक्षणस्य सामायिकच्छेदोपस्थापनयादिचारित्रस्यातिचारलक्षणं मालिन्यं मा भूदित्यभिमाबादित्यर्थः । तथेयोपधिकरण सामाविकानि पुन रापनि पृथियाद्यारम्भवमनुष्ठानमानस अन्यथाऽनि गमनादावपि तदभिधानप्रसंगात्। अत एव कृतामाथिको मु निरिव भावकः पुष्पादिभिर्जिनपूजां न करोतीति जिनाहा, न पुनरितरोऽपि कृतसामायिकस्य तदवाप्तपूर्तिकालं यावत्सचितादिस्पर्शरतश्चैव प्रतपालकत्या जिनपूजां चिकीघुंस्तु सचित्तपुष्पादिवस्तून्युपादायैव तां करोति, तद्विना पूजाया एवाऽसंभवात् । प्रति कार्ये कारणस्य भिन्नत्वादिति लोकेऽपि यथाप्रवेशेयुपगमनापण तथा लोकोसरेऽपि सामायिक जानति यादासादाविति नाव: । "अपमिकताए शरयावहियं न कप्पर चैव किंचि कासं " इत्यत्र न किश्चिदिति विशेषः, "परमेव चेश्वंदणसम्झाए " इत्यभिमपदेनैव तदभिम्यकेरिति बोध्यम् ॥ ३६ ॥
रातीकृतेरन्यायेनापतियमपुचरणं प्रवृत्तिविषयो ज्ञानादिलाभार्थिनां
For Private & Personal Use Only
www.jainelibrary.org