________________
चेइय
(१२२४) चेइय
अभिधानराजेन्सः । योगेषु प्रणिधानतो व्रतभूतां स्यानावयको ह्ययम् । कृतासमन्त्रात्कर्मणोऽध्यवसायानुरोधिफलाभ्युपगमे तु मन्त्र. जावांपद्विनिवारणोचितगुणा ह्यप्यत्र हिंसामति
करणकोपासनेतिकर्तव्यतासम्बनत्वमेव देवतात्वमिति युक्तम् ।
संसारिदेवत्वं च देवगतिनामकर्मोदयवत्त्वं, संसारिषु संसारमुटानां महती शिक्षा खलु गले जन्मोदधौ मज्जताम्॥३।।
गामिनामितरेषु चेतरेषां भक्तिः स्वरससिद्धोति तु योगतन्त्रप्रसि(सत्तन्त्रति) सत्तन्त्रे सच्चास्त्रे उक्तः पूजापूर्वापराशीभूतो
कम् । तदुक्तं योगदृष्टिसमुच्चये-"संसारिषु हि देवेषु, प्रक्तिस्त" ददतिगअहिगमपणगं" इत्यादिनाऽनिहितो दशत्रिकादिका
स्कायगामिनाम । तदतीते पुनस्तत्वे, तदगीतार्थयाधिनाम ॥१॥" विधिस्तस्मिन्विषये, सूत्रं च अर्थश्व मुद्रा च किया च तलत- इति स्वाहास्वधाबतरस्यैव मन्त्रत्वमित्ययमपि नेकान्तःभणेषु योगेषु, प्रणिधानतो, दि निश्चितम्, अयं व्यस्तवः नाव- वन्यासे नमःपदस्यापि तत्वभवणात् । तमुक्तम्-"मन्त्रन्यासस्तु यकः स्यातू, अभ्युदयनिश्चयहेतुयकरूपत्वात्तदाह-पतदिह भा- तथा,प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो झयो,मननात त्राणे वयः सद्गृहिणो जन्मफलमिदं परममभ्युदयविच्छित्या नियः | खतो नियमात ।।" इति। मीमांसकस्तु इन्कविश्वतनस्य सतोभादपवर्गतरुवीजमिति । हि निश्चितमत्र द्रव्यस्तवे, जिनविरह ऽपि न देवतात्वं,तक्देिशनादेशितचतुर्थ्यन्तपदनिर्देश्यत्वमात्राप्रयुक्ततनिवासंपत्तिरूपाया भावापद्विनिवारणोचितो गुणो मणाय दद्यादित्यादी ब्राह्मणादेदेवतात्ववारणाय देशनादेशियत्र तारशाऽपि हिंसामतिः, सा स्खलु मूढानां विपर्यस्तानां | तेति । दशना वेदः, तेन यत्र यागे इविषि वा चतुर्थ्यन्तपदनिजन्मोदधौ संसारसमुझे मजतां गले मदती शिना । मजतां हि देश्यतया यो बोधितः स तत्र देवता । ऐन्कं दधि भवतीत्यादी पापानां गले शिक्षारोप नचित एवेति सममलङ्कारः। “समं यो- | देवतातहितविधानादिन्द्रोऽस्य देवतेत्यर्थः । देवतात्वमत्र चग्यनबाद योगो,यदि संभावितः कचित्" इति काव्यप्रकाशकारः। तुय॑न्तपदनिर्देश्यत्वमेवति नान्योऽन्याश्रयः । इन्जाय स्वाइदं पुनरत्र विचारणीयम्-भावोपपदः स्तवशब्दश्च भावोपपदो देत्यादौ तु चतुभ्य देशनादशितचतुर्दान्तपदनिर्देश्यत्वमर्थः। यशब्दञ्चारित्रमेवाचष्ट इति कथं द्रव्यस्तवे भावयपदप्रवृ- इन्छपदं स्वपरतारशनिर्देश्यत्ववदिन्छपदकस्त्याग शत वाक्यात्ति?, यस्तवशब्दस्यैव प्रवृत्तेरौचित्यात् । यकशब्दो सौकिक- थः। भ्रत एव ब्राह्मणाय स्वाहत्यादि न प्रयोगः, स्वाहादिपदयोगे प्रसिद्ध इति व्यावर्तनेन नावपदयोगः प्रकृते प्रवर्तयि- | बोगे देवताचतुर्ध्या एव साधुत्वेन ब्राह्मणादेनिरुक्तदेवतात्वाभाप्यते, तर्हि स्तवहाब्दोऽपि स्तुतिमा प्रवृत्तो भावशब्दयोगेन | वात् । तत्रादि संप्रदानत्वबोधकचतुर्येव । एवं पृथक् सूत्रप्रापप्रकृते प्रवर्तताम, "संतगुणकित्सणाभावे" त्ति नियुक्तिस्वार- यनमेब, आकाशाय स्वाहेत्यादिसंप्रदानचतुर्थ्य नावेऽपि "नमः स्यात् । गुणवत्तया ज्ञानजनकव्यापारमा शकस्तवपदं भावप- स्वस्ति" ॥२।३।१६॥ इत्याद्युपपदचतुर्थीसंजवः । मन्त्रसिङ्गा
योग आझाप्रातिपत्तिरूपे विशेषे एव पर्यवसाययतीति त- दिना च यत्र देवत्वावगमः तत्र ततस्तथाश्रुत्युन्नयनादेशनादेस्कारणे द्रव्यस्तवपदप्रवृत्तिरेब युक्तेति चेत, तईि-"महाजवं तित्वम् । इत्थमवेन्द्राय स्वाहत्येव प्रयोगो, न तु शक्राय स्वाजयर जननिहं" इत्यागमात् भावयपदस्यागमे चारित्र पव हेति पर्यायान्तरेऽपीत्यनेन चेतनैव देवतात्वम,अम्नये प्रजापतये प्रसिद्धेऽव्यस्तवपदप्रवृत्तेरेयौचित्यमिति देवतोदेशकत्यागे घो- चेत्यादौ देवतात्यकल्पने गौरवाद्वाक्यभेदप्रसङ्गाच चकारबगझदस्य प्रयोगः प्राप्नुयात् । भावपदोपसंहानेन वीतरागदेव- लाच विशिष्टस्यैव देवतात्वम्, अग्निप्रजापतिज्यां स्वाहेत्येव तापूजया तत्प्रवृत्तिपर्यवसानमिति तु युक्तम् । माह च-"देवो- प्रयोगात्।धृतिहोमे 'धृतिर्वो देवता रकायै' बतुर्थ्यन्तेतिचतुथ्यदेशेनैत-दादिणां कर्तव्यमित्यलं गुरुः । अनिदानः खलु भावः, न्तेत्यर्थकं धृतिः स्वादेत्यादौ प्रथमाया एव चतुर्थीपिधानात् । स्वाशय शति गीयते तदुः।" इति देवतोदेशेन त्यागत्वनिश्चयत अथ देवतोद्देशेन क्रियमाणत्वात् ब्राह्मणाद्देशकत्यागवत घृतोथात्मोदेशेनैव देवतात्वं पीतरागत्वमिति रागात्समर्षितस्य स्वा- देशेन क्रियमाणे दनि व्यभिचारवारणाय सत्यन्तम्। तत्परिशेरमन्त्रुपनयनाव॥ योगास्तु देवतात्वं मन्त्रकरणकविनिष्ठफलभा. पात् स्वामित्वादिति सिकंदेवता चैतन्यामिति चेत् । न । अप्रयोगित्वेनोद्देश्यत्यम,अतश्चतुर्थी विनाऽपीन्प्रादेदेवतात्वं दविनिष्ठ जकत्वात्। तनिष्ठकिशिद्देशनायं क्रियताम् न त्वस्योपाधित्वाफलं स्वगतमतो न यागजन्यस्वर्गरूपफलाश्रयकलयव्याप्तिः। न नहि हविस्त्यागो देवतानिष्ट किञ्चिदुद्देशेन क्रियते, किंतु चनन्त्रं विनेन्डाय स्वाहेत्यनेन त्यागे देवतात्वं न स्यादिति घा- | स्वनिष्ठफलादेशेन । शिवाय गां दद्यादित्यादौ द्देश्यत्वेनोक्ता च्यमन्त्रकरणकत्यागान्तरमादाय देवतात्वात्, स्वाहास्वथा- चतुर्थीददातिस्त्यागमात्रपर ति नानुपपत्तिरित्याह । तदसत् । अभ्यतरस्यैव प्रकृते मन्त्रत्वात् । पित्रादीनां स्वधया त्यागे देवता. चतुथ्येन्तपदस्य देवतात्वे नावाभावात्, चतुथी विनाऽपीन्द्रो स्वमान नु प्रेतस्य,नमःपदेनैव तदा त्यागागुमातू, अपि तु देवता- देवतेति व्यवहारात, अग्नये कव्यवहायेत्यादौ देवतादयप्रसत्वं च ब्राह्मणपठितस्वमन्यात् ब्राह्मणाय स्वाहेत्यनने ब्राह्मणाय कात् । "इन्द्रः सहस्राकः" इत्यर्थवादस्य इन्जमुपासीतेति वि. त्यागेऽपि स्वाहेत्वस्य न ब्राह्मणस्वत्वहेतुत्वं, तद्विनाऽपि प्रति- शेष्यतया स्वर्गार्थिवादवत् प्रामाण्यात्, इन्कायेत्यादौ भुतपदे. प्रहमात्रादेव तत्सत्यसंभवात् । अदृष्टजनकरवेन चा त्यागो नेव त्वागस्य फलहेतुताया वचनसिकत्वात् "तिर्यग्पडतिरूबाविशेषणीयः, वाहेत्यनेन ब्राह्मणाय त्यागो नादृष्टदेतुः, पामरेण यदेवतानामाधिकारः" इति जैमानसूत्रस्यैव देवताचैतन्यसामन्त्रं विनाऽश्वराय त्यागे ईश्वरस्य देवतात्वं,मन्प्रकरणकत्या- धकत्वाब अत्यन्येऽधिकाराप्रसक्त्या तन्निध्यानौचित्यागान्तरमत एव उद्देश्यत्वं उद्देश्यतावच्छेदकावच्छिनोपलक, त् । सूत्राश्वम-तिरवां विशिष्टान्तःसंझाविरहात, पलोः केवल मैन्द्रया देवनात्ववारणाय विशिष्टत्वेनोद्देश्यत्वाद्विशिष्टस्यै- प्रचरणाभावात्, तिनो रश्रुितिवाच आया ऋत्विग्योव देवतात्यादिल्याहुः । तदासचापक्षमात्रम् । योगिनामुपासनी. ग्याखिमुख्या येषामन्धबधिरमकानां दर्शनश्रवणोचारणायायावीतरागदेवताया एवं प्रसिद्धेरहङ्कारममकारात्मकतत्वस्य समर्थानां तिक्ष्याःयाणामिति त्रिप्रवराणामेवाधिकारो, न स्वे. तग्निपितस्य कुनोऽपि क्वचिदपादानासंभवात्, सरागेश्वरदे. कद्विवतुःप्रवरादीनां देवतानामनाधिकारिवाजेदन संप्रदाबतायाध रागविरम्वितैरेवाभ्युपगन्तुनईत्वात् । वीतरागोद्देशेन ! नत्वायोगादिति। एतेन देशनादेशितचतुर्यन्तपदनिर्देश्यत्वस्व
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org