________________
(१२२३ ) वेश्य अभिधानराजेन्द्रः ।
चेइय गृहस्थस्यापि तुल्य इति तेनाऽपि तन्न कर्त्तव्यं स्यात् । अय (वैतृषण्यादिति) बैतृएवाद् धनतृष्णाविच्छेदादपरिग्रहस्यागृहस्थः कुटुम्बाद्यर्थे सावधे प्रवृत्तस्तेन तत्रापि प्रवर्तनम् |
परिग्रहवतस्य दृढता भवति । तथा दानेन कृत्वा धर्मोन्नतिबतिस्तु तत्राप्रवृत्तत्वात्कयं स्नानादौ प्रवर्तते इति । ननु यद्यपि प्रेवति । विहितं च तजिनभवन कारणे पूर्वाङ्गम् "अचासो कुटुम्बाद्यर्थ गृही सावधे प्रवर्तते, तथाऽपि तेन धर्मार्थ तत्र
विजनः, संबभ्यपि दानमानसत्कारैः । कुसलाशयवान् कार्यो, न प्रवृत्तिः, तकं पापमाविरताविरत्याऽन्यदयाचरितम्बमा प्रथ
नियमादू बोध्यमबमस्य" ॥१॥ इत्यादिना । तथा मलि. कृपोदाहरणात नानादि युक्तम,एवं यतेरपि तद् युक्तमेव, एवं च
नारम्भानुबन्धस्य छिदा प्रासादादिकर्तव्यताऽनुसंधाने सदाकथं स्नानादौ यतिनाधिकारीति ? । अत्रोच्यते-यतयः सर्वथा
रम्नाध्यवसायस्पैव प्राधान्यादितरस्यानुषङ्गिकत्वात, तत्यवासावधन्यापारात्रिवत्ताः, ततश्च कृपोदाहरणेनापि तत्र प्रवर्त
हप्रवृत्त्यैव बंशतरणोपपत्तेः । प्राह च-" अक्षयनीत्या घेवं, मानानां तेषामवद्यमेव चित्ते स्फुरति, न धर्मस्तत्र सबैच
केयमिदं बंशतरकारामम्" इति । तथा चैत्यानत्वर्थमुपनम्रा युमध्यानादिप्रवृत्तत्वात् । गृहस्थास्तु सावधे स्वन्नावतः
उपनमनशीला थे साधवस्तेषामेकदेशे देशनाधतानां वानि सततमेव प्रवृत्ता न पुनर्जिनाचनादिद्वारेण स्वपरोपकारा
बचांसि तेषामाकर्णनात् कर्णयोरमृतमज्जनम् । तथा-जिनत्मकधमें, तेन तेषां स एव चित्ते लगति निरवद्य इति कर्तृप
मुखस्य भगवत्प्रतिमावन्दनादौ ज्योत्स्नाया लावण्यसमालो. रिणामवशादधिकारीतरौ मन्तव्याविति स्नानादौ गृहस्थ पवा- कन्यदहणोनयनयोश्चामृतमज्जनम्, बिगखितवेद्यान्तरोऽभयानधिकारी, म यतिरित्वष्टकवृत्तिकृतः । अत्र व्यस्तवे प्रवृत्ति
न्दात्मा शान्तरसोदबोध हति यावत् ।। ३१॥ काले स्फुरणं साधोः किमबखगावात, अग्रिमकालेऽवद्यस्य स्वशोधत्वकानात, स्वप्रतिकोचितधर्मविरुषत्वज्ञानात्, पाहा
नानासङ्घन्समागमात् सुकुतवत्मान्धहस्तियजरोपाद् वा । नायद्वितीची। गृहितुल्ययोगक्षेमत्वादुभवासि- स्वस्तिप्रश्नपरम्परापरिचयादप्यनुतोनावना । देः । तृतीयः । गृहिणाऽपि योगादिनिषेधाय धर्मार्थ वीणावेणमृदङ्गसंगमचमत्काराच्च नृत्योत्सवहिंसा न कर्तव्येति प्रतिकातकरणाद्विरुदत्वज्ञाने स्फुरिताद.
स्फाराईगुणसीनताऽनिनयनाद नेदतमप्क्षावना ।।३।। चत्वेन ब्यस्तचाकरण प्रसङ्गात् । अध्यात्मानयनेन व्यस्तवीदिखाया अहिंसीकरस्पनाविरोधस्याप्युभयोस्तौल्यात् ।।
(नानेति) नानाप्रकाराः स्वदेशीयान्यदेशीया ये सवास्तेषां समामापि तुर्यः । भवद्याहार्यारोपस्येतरेणापि कर्तुं शक्यत्वात् । तेन
गमात्सुकृतवन्तो ये सम्त एवं गन्धदस्तिनो गन्धमाश परबा. रूपस्तवत्यागस्यापि प्रसङ्गादिति । मलिनारम्भस्याधिकारि. दिगजभञ्जकत्वात्, तेषां वजः समूहः, तत्र या स्वस्लिप्रशस्य प. विशेषस्याभाबादेव न साधोर्देवपूजायां प्रवृत्तिः; मलि- रम्परा,तस्याः परिचयादप्यद्लुतरसम्योद्भावनोद्धोधः,ततश्च स. बारम्मी हि तन्निवृत्तिफमायां तत्राधिक्रियते पुरितवानिव त- योगवनकादिकमेण परमः समाधिलाभ इति । च पुनः. वीणाभिवृत्तिफले प्रायश्चित्ते । तदाह हरिभकः-"असदारंभपवित्ता वेणुमृदङ्गसङ्गमेन तौर्यत्रिकसंपत्त्या यश्चमत्कारः, ततो नृत्योत्सवे जं गिहिणो तेण तेसि विनेया । निबित्तिफला एसा , तहा स्फारा येऽईद्गुणास्तवीनता बिनायानुभावीभूतं यदभिनयन परिभावयन्वमिणं ॥१॥" अत एव स्नानेऽपि साधोनाधिका
तस्माद्भेदभ्रमस्य नेदविपर्ययस्य प्लावना परिगलनम् । तथा च रः, तस्व देवपूजाङ्गत्वात् । प्रधानाधिकारिण एव चाङ्गेऽधिकारो,
सभापत्त्यादिभेदेनाईदर्शनं स्यादिति भावः। समापत्तिल दाणमिमान्यस्य,स्वतन्त्रोपगतजङ्गप्रसङ्गादिति युक्तं पश्यामः। असदारम्भ
दम्-"मणेरिवाऽभिजात्यस्य, कणवृत्तेरसंशयम्। तावत् स्याबिवृतिफलत्वं च व्यस्तवस्य चारित्रमोहक्कयोपशमजननद्वारा
सरञ्जनत्वा-त्समापत्तिः प्रकीर्तिता ॥१॥" इति । आपत्तिस्तीफलतः शुभयोगरूपतया स्वरूपतवात एव ततो नारमित्रकी
नामकर्मबन्धः; संपत्तिस्तद्भावानिमुख्यमिति बोगग्रन्थे क्रिया शुजयोगे प्रमत्तसंयतस्यानारम्नकतायाः प्राप्ती दर्शित
प्रसिद्धम् ।। ३२॥ त्वोत, अर्थेनातिदेशेन देशविरतेवितरालाभात् । प्रति०। ('कि. पूजापूजकपूज्यसंगतगुणध्यानावधानकणे, रिवा' शब्दस्मिन्नेव जागे५४५पृष्ठे क्रियाऽधिकार उक्तः) (भवि. मैत्री सत्चगणेष्वनेन विधिना जव्यः मुखी स्तादिति । कोपचितादि चतुर्विधं कर्म नोपचीयते इति'कम्म' शन्देऽस्मिन्नेव | बैरव्याधिविरोधमत्सरमदक्रोधैश्च नोपप्लबः, मागे २५६ पृष्ठे समुक्तम) तनिष्कर्षस्त्वेवम्-"बतनातो न च हिंसा, बस्मादेषेव तभिवृत्तिफला । तदधिकनिवृत्तिभावाद्, विहि
तत्को नाम गुणो न दोषदलनो व्यस्तवोपक्रमे ॥३३॥ तमतो दुष्टमेतदिति"॥१॥ इति मल एव विस्तरेणाभिधास्यते ।
(पूजेति) पूजापूजकपूज्यसंगतात्रयान्वयिनो गुणाः तेषां यदग्बैतपरिष्ठादित्यलं प्रसङ्गेन।
रटेष्टलमापत्तिसमाधिफलं ध्यानं, ततो यद अवधानमनुपेका, "इयं प्रोक्ता सम्यक् य ह समबे वाचकवरैः,
ततकचेतदवसरे,अनेन विधिना व्यस्तवविधिना भव्यः सर्वोक्रियाया निष्कर्ष कलयति कृती शान्तमनसा।
ऽपि सुखी स्तादिति सत्वगणेषु प्राणिसमूहेषु मैत्री भवति । श्रत यशाभीस्तस्योरूपचलति भव्यस्य गुणिनो,
पवाल्पबाधया बहुप्रकारादनुकम्पपिपत्तिरिति पञ्चलिङ्गीकारः! गुणानां बानुभ्यात्परमरसिकेव प्रणयिनी " ॥१॥३०॥
तथा वैरं च व्याधि विरोधश्व मत्सरश्च मदश्च क्रोधश्व तेः (१०) द्रव्यस्तवे गुणानुपदर्शवति
कत्वोपप्लव उपद्रवो न भवति, तत्तस्मात्कारणात, न्यवैतृषायादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः,
स्तवोपक्रमे-उपक्रम्यमाणे द्रव्यस्तवे, दोषदानो दोपोच्छेदकासकर्मव्यवसायतश्व मलिनारम्नानुबन्धच्दिा
री को नाम गुणो न भवति । अपि तु सूयानेव भवतीति ।
जावः ॥ ३३॥ चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयो
उक्तशेषमाढ-मावयज्ञोऽयं व्यस्तवो नाऽत्र हिंसादोषःरदपोश्रामृतमज्जनं जिनमुखज्योत्स्नासमालोकनात् ।।३१।। सत्तन्त्रोक्तदशत्रिकादिकविधौ सूत्रार्यमुजाक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org