Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १२३१ ) अनिधानराजेन्द्रः ।
चेइय
तिपातफलं दुस्तरं प्राप्नुवन्तीति मन्दबुकित्वमुद्देश्यतावच्छेदके प्रवेश्ये प्रयोगो युक्त इति विवेके न चाशङ्का, न चोत्तरमिति श्रयम् ॥ ५३ ॥
एतदेव षोडशके रिजसूरिः । स्नानादिषु जीव कायवधमाशङ्क्याह
स्नानादौ कायवधो, न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स जगवान्, व्यर्था पूजेति मुग्धमतिः ॥ १३ ॥ [स्नानादावित्यादि ]स्नानादौ स्नान विलेपन सुगन्धिपुष्पादौ पूर्वोक्ते, कायवधो जलवनस्पत्यादिवधः परिदृष्टरूप एव न चोपकारः सुखानुभवरूपस्तदनुनोगेन, जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य, कचिदपि कोऽपि कृतकृत्यश्च निष्ठितार्था, स भग वान् न किञ्चित् तस्य करणीयमस्त्यपरैरवं व्यर्था पूजा निरथिंका पूजेत्येवं मुग्धमतिरव्युत्पन्नमतिर्मूढमतिर्वा पर्यनुयुङ्क्ते ॥ १३ ॥ ०६ विव० । पञ्चवस्तु के चैत्यहिंसाया प्रदूष्यत्वं वैदिकाईसाया दूष्यत्वं विस्तरतो ऽप्युक्तम रम्यत्वादत्रोपेक्षितम् । प्रति० । पं० व० ।
यागधर्माङ्गतयेत्याद्युक्तमेवोपपादयति
यागयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, ना स्पिनोधनिषेघदर्शितफलं कार्यान्तरार्थाश्रिते ? । दाहे कापि यथा सुवैद्यक बुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः ॥ ५४ ॥ “यागीय इत्यादि" । यागीयो यागस्थलीयो वध एव दि, परैवैदिकैः स्वागमे धर्मजनकः प्रोकः, "मूर्तिकामः पशुमालभेत्" इत्यादिवचनात् । अस्मिन् श्रघनिषेधेन सामान्यनिबेधेन दर्शितफलं निषेध्यप्रयोजनं दुर्गतिगमनल कणम् । न इति म कीदृशेऽस्मिन्कार्यान्तरम् ओघनियुक्तमुक्तरूपफल भिन्नं, कार्ये च न प्राप्तिलक्षणं तदर्थमाश्रिते । तदाह- उत्सर्ग निषे धानुगुणं दुःखरूपं फलं न जवतीति न । अयं धर्मार्थको वधः धर्मत्वेन धृतोऽपि भ्रान्तिविषयीकृतोऽपि, अधर्मफल को ऽधर्मदेतुः । आह च - " मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इतिविन्तोऽपि भवभ्रमणकारणम् ॥ १९ ॥” इति । तस्मात् धर्मार्थ हिंसा यागादावेव, न तु जिनप्राश्रमापूजायामिति श्रयम् ॥ ५४ ॥
ननु भवतामपि सामान्यतो निपिकाया हिंसायाः फलं कथं न पूजास्थलीय हिंसायामित्यादअस्माकं त्वपवादनाकलयतां दोषोऽपि दोषान्तरोच्छेदी तुच्छफलेच्छया विरहितश्चोत्सर्गरक्षाकृते । यागादावपि सच्चादिफलतो नेयं स्थितिर्दुष्टतः, श्येनादेरिव सवशुद्ध्यनुदयात्तत्संभवादन्यतः ॥ २५ ॥ अस्माकं त्वपवादमाकलयताम्, उत्सर्गिकाधिकारिकमपवाद निम्नोन्नतन्यायेन तुल्यसंख्या कमभ्युपगच्छतामित्यर्थः । दोषोऽपि व्यस्तवेऽधिकारिविशेषणी नृतोऽयमिति नारम्भस्तत्कालीनः सदारम्भो वा, दोषान्तरस्यानुबन्धाई सारूपस्योच्छेदी, तुच्छफवस्य भूत्यादिलक्षणस्येच्या विरहितश्चोत्सर्गरकाकृत एवोसरकार्थमेव प्रवर्तत इति विरोधः । परेषां तु सामान्यनिषेध उत्सर्गे मुमुक्षोरपवादश्च यागांयहिंसाविधिलकणो भूति
Jain Education International
इ
कामस्येति भिन्नविषयत्वादुत्सर्गापवादभावानुपपत्तिरेव तदुक्तं हेमसूरिजि:-"नोत्सृष्टमन्यार्थम पोद्यते च " | इति । ननु यागादी प्रतिपदो फल कामनया मा भूदेवमुत्सर्गापवादभावः, "तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिश्रुतेः प्रतिपदोक्तफत्यागेन शतपथावहितकर्मवृन्दस्य विविदिषायां सत्वगुद्धिद्वारा रा संत्रविमुचयेनोपयोगो जविष्यतीत्यत श्राह - "या गादावपीति" यागादावपि सत्त्वशुरूिफलमाश्रित्य नेयमस्मदुक्तजातीया, स्थितिर्मर्यादा, कुतः, दुष्टतः स्वरूपतो दुष्टात् श्येनादेरिव श्येनयागादेरिव, सखरूचनुयात् मनः शुद्धेः कर्तुमशक्यत्वात्, ये हि प्रतिपदोकफलत्यागेन वेदोक्तमिति कृत्वा ज्योतिष्टोमादि सत्वशुद्धार्थमादयन्ते तैः श्येनयागोऽप्यतिचारफत्रत्यागेन सत्त्वगुयर्थमादरणीय इति भावः । श्रवदाम च ज्ञानसागर प्रकरणे"वेदोकत्वान्मनः शुद्धया, कर्मयज्ञोपयोगिनः । ब्रह्मयज्ञा इतीत्थं नः, इयेनयागं त्यजन्ति किम" || इति । तथाऽन्यतो गायत्री जपादेः, सत्सं वात्सश्वशुद्धिसंभवानयं स्थितिरित्यवधेयः। श्रस्माकं त्वनन्यगत्याऽऽयव्ययतुलनया वादाश्रयणे सत्वशुकेर्नासंभवः ॥ ५५ ॥
अनन्यगतिकत्वे पूजादावन्यथा सिकिं शङ्कते - नन्वेवं किमु पूजयाऽपि भवतां सिख्यत्यवद्योज्जिताद्भावापद्विनिवारणोचित गुणः सामायिकादेरपि । सत्यं योऽधिकरात दर्शनगुणोनामाय वित्तव्यये, तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् ।। ५६ । ननु एवं सत्त्वशुद्धेरन्यतः संभवे भवतां स्वरूपतः साधवया पूजयाऽपि किं जनैरिहप्रयुक्तया, भावापछिनिवारले जिन उचितो गुणः श्रवद्योज्झितात् पापरहितात् सामायिकादेरपि सिद्ध्यति, तस्य पारमार्थिक विनयरूपत्वात् । श्राह च - "पुष्पामि - पस्तुतिप्रतिपत्तीनां यथोत्तरं प्रामाण्यम्” इति । उत्तरमाह( सत्यमिति ) सत्यमित्यर्द्धाङ्गीकारे, यो दर्शन गुणालासाय सम्यक्त्वगुणवृद्धधर्थे वित्तक्षये कृते धनव्ययायाsa करोति श्रधिकारभाग्नवति, तस्येयं पूजा महते गुणाय नवति श्रधिकारिविशेषेण कारणविशेषात् फलविशेषस्य न्याय्यत्वाद् भूना तत्प्रवृत्तेश्चात एव द्रव्यस्तवः श्राकानां श रीरे हस्ततुल्यः, भावस्तवश्च तेषां किञ्चित्कालीन सामायिकादिरूपस्तदक्तितुल्य इति तत्र तत्र स्थितम् । तुल्यफलत्वे ऽप्याहहेत्वन्तराद्धेतुर्विफल न । तथा च दानादीनां सामायिकादीनां देवपूजायाश्च श्राकोचितफले "तृणारणिमणि" न्यायेन कार त्वान्न दोषः । अत एव श्रमणमधिकृत्याप्युक्तम्- " संवर निर्ज ररूपो, बहुप्रकारस्तपोविधिः सूत्रे । रोगचिकित्सा विधिरिव कस्याऽपि कथञ्चिकारी " ॥ १ ॥ ५६ ॥ आरम्भशङ्कायामत्र दोषानाहअन्यारम्भवतो जिनार्चनविधावारम्जशङ्काभृतो, मोहः शासननिन्दनं च त्रिलयो वोधेश दोषाः स्मृताः । सङ्काशादिवदिष्यते गुणनिधिर्धर्मार्थमृज्यर्जनं, शुकालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि ।। ५७ । ( अन्यारम्भ इति ) अन्यारम्नो जिनगृहातिरिक्ताऽऽरम्नस्तद्वतो जिनार्चनविधौ विहितजिनपूजायामारम्भशङ्कां बिजतत्यारम्भशङ्काभृत्तस्य मोहोऽनाभोगः स्वार्थभ्रंशात् शासनानन्दने च कीदृश पतेषां शासने धर्मों ये स्वष्टदेवतामपि श
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386