________________
( १२३१ ) अनिधानराजेन्द्रः ।
चेइय
तिपातफलं दुस्तरं प्राप्नुवन्तीति मन्दबुकित्वमुद्देश्यतावच्छेदके प्रवेश्ये प्रयोगो युक्त इति विवेके न चाशङ्का, न चोत्तरमिति श्रयम् ॥ ५३ ॥
एतदेव षोडशके रिजसूरिः । स्नानादिषु जीव कायवधमाशङ्क्याह
स्नानादौ कायवधो, न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स जगवान्, व्यर्था पूजेति मुग्धमतिः ॥ १३ ॥ [स्नानादावित्यादि ]स्नानादौ स्नान विलेपन सुगन्धिपुष्पादौ पूर्वोक्ते, कायवधो जलवनस्पत्यादिवधः परिदृष्टरूप एव न चोपकारः सुखानुभवरूपस्तदनुनोगेन, जिनस्य वीतरागस्य मुक्तिव्यवस्थितस्य, कचिदपि कोऽपि कृतकृत्यश्च निष्ठितार्था, स भग वान् न किञ्चित् तस्य करणीयमस्त्यपरैरवं व्यर्था पूजा निरथिंका पूजेत्येवं मुग्धमतिरव्युत्पन्नमतिर्मूढमतिर्वा पर्यनुयुङ्क्ते ॥ १३ ॥ ०६ विव० । पञ्चवस्तु के चैत्यहिंसाया प्रदूष्यत्वं वैदिकाईसाया दूष्यत्वं विस्तरतो ऽप्युक्तम रम्यत्वादत्रोपेक्षितम् । प्रति० । पं० व० ।
यागधर्माङ्गतयेत्याद्युक्तमेवोपपादयति
यागयो वध एव धर्मजनकः प्रोक्तः परैः स्वागमे, ना स्पिनोधनिषेघदर्शितफलं कार्यान्तरार्थाश्रिते ? । दाहे कापि यथा सुवैद्यक बुधैरुत्सर्गतो वारिते, धर्मत्वेन धृतोऽप्यधर्मफलको धर्मार्थकोऽयं वधः ॥ ५४ ॥ “यागीय इत्यादि" । यागीयो यागस्थलीयो वध एव दि, परैवैदिकैः स्वागमे धर्मजनकः प्रोकः, "मूर्तिकामः पशुमालभेत्" इत्यादिवचनात् । अस्मिन् श्रघनिषेधेन सामान्यनिबेधेन दर्शितफलं निषेध्यप्रयोजनं दुर्गतिगमनल कणम् । न इति म कीदृशेऽस्मिन्कार्यान्तरम् ओघनियुक्तमुक्तरूपफल भिन्नं, कार्ये च न प्राप्तिलक्षणं तदर्थमाश्रिते । तदाह- उत्सर्ग निषे धानुगुणं दुःखरूपं फलं न जवतीति न । अयं धर्मार्थको वधः धर्मत्वेन धृतोऽपि भ्रान्तिविषयीकृतोऽपि, अधर्मफल को ऽधर्मदेतुः । आह च - " मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इतिविन्तोऽपि भवभ्रमणकारणम् ॥ १९ ॥” इति । तस्मात् धर्मार्थ हिंसा यागादावेव, न तु जिनप्राश्रमापूजायामिति श्रयम् ॥ ५४ ॥
ननु भवतामपि सामान्यतो निपिकाया हिंसायाः फलं कथं न पूजास्थलीय हिंसायामित्यादअस्माकं त्वपवादनाकलयतां दोषोऽपि दोषान्तरोच्छेदी तुच्छफलेच्छया विरहितश्चोत्सर्गरक्षाकृते । यागादावपि सच्चादिफलतो नेयं स्थितिर्दुष्टतः, श्येनादेरिव सवशुद्ध्यनुदयात्तत्संभवादन्यतः ॥ २५ ॥ अस्माकं त्वपवादमाकलयताम्, उत्सर्गिकाधिकारिकमपवाद निम्नोन्नतन्यायेन तुल्यसंख्या कमभ्युपगच्छतामित्यर्थः । दोषोऽपि व्यस्तवेऽधिकारिविशेषणी नृतोऽयमिति नारम्भस्तत्कालीनः सदारम्भो वा, दोषान्तरस्यानुबन्धाई सारूपस्योच्छेदी, तुच्छफवस्य भूत्यादिलक्षणस्येच्या विरहितश्चोत्सर्गरकाकृत एवोसरकार्थमेव प्रवर्तत इति विरोधः । परेषां तु सामान्यनिषेध उत्सर्गे मुमुक्षोरपवादश्च यागांयहिंसाविधिलकणो भूति
Jain Education International
इ
कामस्येति भिन्नविषयत्वादुत्सर्गापवादभावानुपपत्तिरेव तदुक्तं हेमसूरिजि:-"नोत्सृष्टमन्यार्थम पोद्यते च " | इति । ननु यागादी प्रतिपदो फल कामनया मा भूदेवमुत्सर्गापवादभावः, "तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिश्रुतेः प्रतिपदोक्तफत्यागेन शतपथावहितकर्मवृन्दस्य विविदिषायां सत्वगुद्धिद्वारा रा संत्रविमुचयेनोपयोगो जविष्यतीत्यत श्राह - "या गादावपीति" यागादावपि सत्त्वशुरूिफलमाश्रित्य नेयमस्मदुक्तजातीया, स्थितिर्मर्यादा, कुतः, दुष्टतः स्वरूपतो दुष्टात् श्येनादेरिव श्येनयागादेरिव, सखरूचनुयात् मनः शुद्धेः कर्तुमशक्यत्वात्, ये हि प्रतिपदोकफलत्यागेन वेदोक्तमिति कृत्वा ज्योतिष्टोमादि सत्वशुद्धार्थमादयन्ते तैः श्येनयागोऽप्यतिचारफत्रत्यागेन सत्त्वगुयर्थमादरणीय इति भावः । श्रवदाम च ज्ञानसागर प्रकरणे"वेदोकत्वान्मनः शुद्धया, कर्मयज्ञोपयोगिनः । ब्रह्मयज्ञा इतीत्थं नः, इयेनयागं त्यजन्ति किम" || इति । तथाऽन्यतो गायत्री जपादेः, सत्सं वात्सश्वशुद्धिसंभवानयं स्थितिरित्यवधेयः। श्रस्माकं त्वनन्यगत्याऽऽयव्ययतुलनया वादाश्रयणे सत्वशुकेर्नासंभवः ॥ ५५ ॥
अनन्यगतिकत्वे पूजादावन्यथा सिकिं शङ्कते - नन्वेवं किमु पूजयाऽपि भवतां सिख्यत्यवद्योज्जिताद्भावापद्विनिवारणोचित गुणः सामायिकादेरपि । सत्यं योऽधिकरात दर्शनगुणोनामाय वित्तव्यये, तस्येयं महते गुणाय विफलो हेतुर्न हेत्वन्तरात् ।। ५६ । ननु एवं सत्त्वशुद्धेरन्यतः संभवे भवतां स्वरूपतः साधवया पूजयाऽपि किं जनैरिहप्रयुक्तया, भावापछिनिवारले जिन उचितो गुणः श्रवद्योज्झितात् पापरहितात् सामायिकादेरपि सिद्ध्यति, तस्य पारमार्थिक विनयरूपत्वात् । श्राह च - "पुष्पामि - पस्तुतिप्रतिपत्तीनां यथोत्तरं प्रामाण्यम्” इति । उत्तरमाह( सत्यमिति ) सत्यमित्यर्द्धाङ्गीकारे, यो दर्शन गुणालासाय सम्यक्त्वगुणवृद्धधर्थे वित्तक्षये कृते धनव्ययायाsa करोति श्रधिकारभाग्नवति, तस्येयं पूजा महते गुणाय नवति श्रधिकारिविशेषेण कारणविशेषात् फलविशेषस्य न्याय्यत्वाद् भूना तत्प्रवृत्तेश्चात एव द्रव्यस्तवः श्राकानां श रीरे हस्ततुल्यः, भावस्तवश्च तेषां किञ्चित्कालीन सामायिकादिरूपस्तदक्तितुल्य इति तत्र तत्र स्थितम् । तुल्यफलत्वे ऽप्याहहेत्वन्तराद्धेतुर्विफल न । तथा च दानादीनां सामायिकादीनां देवपूजायाश्च श्राकोचितफले "तृणारणिमणि" न्यायेन कार त्वान्न दोषः । अत एव श्रमणमधिकृत्याप्युक्तम्- " संवर निर्ज ररूपो, बहुप्रकारस्तपोविधिः सूत्रे । रोगचिकित्सा विधिरिव कस्याऽपि कथञ्चिकारी " ॥ १ ॥ ५६ ॥ आरम्भशङ्कायामत्र दोषानाहअन्यारम्भवतो जिनार्चनविधावारम्जशङ्काभृतो, मोहः शासननिन्दनं च त्रिलयो वोधेश दोषाः स्मृताः । सङ्काशादिवदिष्यते गुणनिधिर्धर्मार्थमृज्यर्जनं, शुकालम्बनपक्षपातनिरतः कुर्वन्नुपेत्यापि हि ।। ५७ । ( अन्यारम्भ इति ) अन्यारम्नो जिनगृहातिरिक्ताऽऽरम्नस्तद्वतो जिनार्चनविधौ विहितजिनपूजायामारम्भशङ्कां बिजतत्यारम्भशङ्काभृत्तस्य मोहोऽनाभोगः स्वार्थभ्रंशात् शासनानन्दने च कीदृश पतेषां शासने धर्मों ये स्वष्टदेवतामपि श
For Private Personal Use Only
www.jainelibrary.org