Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
चेइय
(१२३३) अभिधानराजेन्सः ।
चेय स्वतो विचित्रयतियोगतुल्यत्वानावेन न अन्यस्तवो भावस्त. पति जायते, कालेन समयेन, कियताऽप्यतिकान्तेन, कालस्य व एवेति स्थितम् । शति गाथार्थः ॥ २०॥
तथालव्यत्वपरिपाकहेतुत्वादेवमभिधानम्। इति गाथार्थः॥२३॥ अथ दृष्टान्तेन द्रव्यस्तवनावस्तवयोर्विशेषमाह-- द्वितीयोऽपि भवति कालेनेत्युक्तमथ तस्यैव द्वितीयस्य असुहतरंमुत्तरण-पाओ दन्वत्थोऽसमत्तो य ।
स्वरूपप्रतिपादनायाहपदिमादिसु इयरो पुष, समत्तवाहुत्तरणकप्पो ॥१॥ | चरणपमिवत्तिरूवो, थोयव्वोचियपवित्तिो गुरुयो। अशुभमशोभन, कपटकादियोगादसुखं वा, तत एव दुःख- संपुषाऽऽणाकरणं, कयकिच्चे हंदि उचियं तु ॥श्वा। हेतुत्वात् । तच्च तत्तरगडं च काष्ठादि, तेन यत्तरणं पार- चरणप्रतिपत्तिरूपा चारित्रात्युपगमस्वभावः, भावस्तव इति गमनं, तत्प्रायस्तरकल्पो, यः स तथा. मनागवद्यसंकीर्णत्वात् । प्रकृतम् । स्तोतव्ये पूजनीये भगवति वीतरागे विषयनूते या कोऽसावित्याह-व्यस्तवःप्रतीतः। तथा असमाप्तः-अपर्याप्त- नचिता सङ्गता प्रवृत्तिः प्रवर्तनं सा स्तोतयोचितप्रवृत्तिः, श्व, तत् एव सिध्यसिके । केषु यत्तररामोत्तरणमित्याह- तस्याः स्तोतव्योचितप्रवृत्तहेतोः, गुरुको गरीयान्, व्यस्तनद्यादिषु नदीहदप्रभृतिषु तरणीयेषु,श्तरोभावस्तवः, पुनरिति वापेक्वया । अथोचितप्रवृत्तितो जव्यस्तवोऽपि गुरुकोऽस्तु । ने. विशेषद्योतनार्थः। समाप्तः पर्याप्तः स चासौ बाहूत्तरणकल्पश्च वम् । यतः-संपूर्ण सर्वविरतिप्रतिपत्तितोऽखएमं यदाज्ञाकरतुजपारगमनतुल्यः,समाप्तवात्तरणकल्पः। तत्र समाप्तत्वं नाव. णमाप्तवचनानुपालनं, तत्संपूर्णाज्ञाकरणं, तदेव । कृतकृत्ये विहिस्तवस्य द्रव्यस्तवानपेकस्यापि संसारसागरपारप्रापणप्रवणत्वात् तनिखिलकर्तव्थे सिद्धप्रयोजने नगवति वीतरागे, हन्दीत्युपप्र. बादत्तरणकल्पत्वं चात्मपरिणामरूपत्वेन बाह्यानपेकत्वात् ।
दर्शने। उचितं संगतम्, पुष्पादीनां तु अव्यस्तवाङ्गानां कृतकति गाथार्थः ॥२१॥
त्यत्वेन तस्यानुपयोगित्वात् । तुशब्दोऽवधारणार्थो योजितश्च । अत्रैव दृष्टान्तान्तरमाह
इति गाथार्थः ॥२४॥ कमुगोसहादिजोगा, मंयररोगसमसपिहोवा वि। सम्पूर्णाझाकरणं च साधोरेव भवति, नेतरस्येति दर्शयन्नाहपढमो विणोसहेणं, तक्खयतुबो य वितिओ उ ॥२॥ ऐयं च भावसाहुं, विहाय अमो चए का जे । कटुकौषधादियोगानागराद्यौषधसंबन्धात्, आदिशब्दात सम्मं तम्गणणाणा-भावा तह कम्मदोसा य ॥२॥ कारशरीवेधादिग्रहः । मन्धरो विलम्बितो दीर्गकालभावी, यो न नैव, इदं संपूर्णाझाकरणम्, चशब्दः पुनरर्ध। भावसाधुं पारोगशमो व्याधिशमनमात्र, न तु सर्वथा क्षयः, तत्संनिभस्तनु- रमार्थिकयति, विहाय विमुच्य, अन्योऽपरः, (चपत्ति) शक्नोति, त्यो यः स तथा। वाऽपीति प्रागुक्तदृष्टान्तापेक्कया समुच्चयार्थः।। कत विधातुम् । 'जे' इति पादपूरणे निपातः । कुत एतदेवकोऽसावविध इत्याह--प्रथमो द्रव्यस्तवः, प्रथमत्वं चाऽस्य मित्याह-सम्यक् यथावत्, तद्गुणज्ञानाभावात् आझाकरणगु. सूत्रक्रमप्रामाण्याद्, आदितः प्रायःप्राप्ती, इह चावद्यलेशयुक्त- णोपलम्भानावात् । न हि यथा भावयतिराझाकरणगुणान् वेत्ति, तया कर्मरोगोपशमहेतुतया च यद्यपि द्रव्यस्तवः कटुकौषधा- तथाऽन्यः, तस्यैव तत्र विशेषाधिकारित्वात् । तथा कर्मदोषाश दितुल्यो मन्थररोगोपशमतुल्यः पुनर्दीर्घकालभावितव्यस्त- कश्चिदाशाकरणगुणपरिक्षानेऽपि चारित्रमोहनीयकर्मविपावजन्यः कर्मशमस्तथापि कर्मशमस्य व्यस्तवव्यपदेशतः काच्चेति, अतोनावसाधोरेव कर्तुं शक्यत्वेन संपूर्णाज्ञाकरणकार्ये कारणोपचारान्मन्थररोगशमसन्निभो उभ्यस्तव इत्युक्तम् । रूपो भावस्तवो गुरुकः । इति गाथार्थः ॥ २५॥ तथा विनौषधेन औषधं कटुकमधुरादिरूपं, तेन विनैव, त- भावस्तवस्याचार्यान्तरैरपि गुरुत्वनिष्टमित्यावेदयन्नाहरक्कयतुल्यश्च रोगात्यन्तिकनाशतव्य एव, चशब्दोऽवधारणे, द्वि
एत्तो चिय फुट्वामिस-थूइपमिवत्तिपूषमन्झम्मि । तीयस्तु भावस्तवः पुनः। अयमन्निप्रायः-नावस्तव आत्मपरिणामरूप एव,न तु व्यस्तववद् वाह्यव्यसव्यपेक,तथा जावस्त
चरिमा गरुई इट्टा, अमेहि वि णिच्चभावाओ ॥ २६ ॥ वादेवात्यन्तिकः कर्मकयो भवतीति कृत्वा विनौषधेन ततक- श्त एव संपूर्णाझाकरणस्य जावसाधुसाध्यत्वादेव । (फुल्लामियतुल्य इत्युक्तम् । तथा यद्यपीह कटुकौषधाभावकल्पो भाव- सफश्पमिवत्तिपूयमम्मि ति) पुष्पाणि जात्यादिकुसुमास्तबो, रोगक्षयतुल्यश्च भावस्तवसाध्यः कर्मवयः, तथाऽपि। नि, उपप्रवणत्वाद्वस्त्ररत्नादीनामिहैवान्त वो वेदितव्यः । श्राकर्मवयस्य भावस्तवव्यपदेशतः 'कार्य कारणोपचारात्' क- मिषमाहारः, इहाऽपि तथैव फत्रादिसकलनैवेद्यपरिग्रहो दृश्यः। यतुल्यो भावस्तव इत्युक्तम् । इति गाथार्थः ॥ २२ ॥
स्तुतिर्गुणोत्कीर्तनम, प्रतिपत्तिश्चरणाभ्युपगमः, एता एव अर्थतयोरेव हेतुफलभावतो भेदमाह
पूजाः,तासां मध्यमवहिर्भावः, पुष्पामिषस्तुतिप्रतिपत्तिपूजामध्यं, पढमाओं कुसनबंधो, तस्स विवागेण सुगमादीया।।
तत्र । चरमा प्रतिपत्तिपूजा, गुर्वी ज्येष्ठा, इष्टा मता, अन्य।
रपि प्रन्थकारः। शहाथै साधनमाह-नित्यनावात्सवा सद्भातत्तो परंपराए, वितिओ वि हु हो कालेणं ॥॥
वात्तस्याः, सा हि यावज्जीविकी, शेषास्तु कादाचित्क्यः । इति प्रथमादिति द्रव्यस्तवात, कुशलबन्धः पुण्यानुबन्धिपुण्यक- गाथार्थः ।। २६॥ मबन्धनं भवति। तस्य कुशलस्य कर्मणः, विपाकेनादयेन, सुग
एवं भिन्नावपि परस्परानुगतरूपावेताविति दर्शयत्राहत्यादयः सुदेवत्वसुमानुषत्वलकणसतिप्रभृतयो भवन्ति । श्रा
दव्वत्थयभावत्थय-रूवं एयमिह होति दडव्वं । दिशब्दात् शुभसत्त्वसंहननादार्यसंपदादिग्रहः। ततः सुगत्याद्यनन्तरम्, परम्परया विच्छिन्नसंतानया सुगत्यादीनामेव । द्वितीयो
अप्पो समणुबई, णिच्चयतो जणियपिसयं तु ॥२७॥ जावस्तवोऽपि, न केवल सुगत्यादय एव । हुशब्दोऽप्रकारे । भ- व्यस्तवभावस्तवयारूप स्वभावा व्यस्तवभावर
३०ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386