________________
चेइय
(१२३३) अभिधानराजेन्सः ।
चेय स्वतो विचित्रयतियोगतुल्यत्वानावेन न अन्यस्तवो भावस्त. पति जायते, कालेन समयेन, कियताऽप्यतिकान्तेन, कालस्य व एवेति स्थितम् । शति गाथार्थः ॥ २०॥
तथालव्यत्वपरिपाकहेतुत्वादेवमभिधानम्। इति गाथार्थः॥२३॥ अथ दृष्टान्तेन द्रव्यस्तवनावस्तवयोर्विशेषमाह-- द्वितीयोऽपि भवति कालेनेत्युक्तमथ तस्यैव द्वितीयस्य असुहतरंमुत्तरण-पाओ दन्वत्थोऽसमत्तो य ।
स्वरूपप्रतिपादनायाहपदिमादिसु इयरो पुष, समत्तवाहुत्तरणकप्पो ॥१॥ | चरणपमिवत्तिरूवो, थोयव्वोचियपवित्तिो गुरुयो। अशुभमशोभन, कपटकादियोगादसुखं वा, तत एव दुःख- संपुषाऽऽणाकरणं, कयकिच्चे हंदि उचियं तु ॥श्वा। हेतुत्वात् । तच्च तत्तरगडं च काष्ठादि, तेन यत्तरणं पार- चरणप्रतिपत्तिरूपा चारित्रात्युपगमस्वभावः, भावस्तव इति गमनं, तत्प्रायस्तरकल्पो, यः स तथा. मनागवद्यसंकीर्णत्वात् । प्रकृतम् । स्तोतव्ये पूजनीये भगवति वीतरागे विषयनूते या कोऽसावित्याह-व्यस्तवःप्रतीतः। तथा असमाप्तः-अपर्याप्त- नचिता सङ्गता प्रवृत्तिः प्रवर्तनं सा स्तोतयोचितप्रवृत्तिः, श्व, तत् एव सिध्यसिके । केषु यत्तररामोत्तरणमित्याह- तस्याः स्तोतव्योचितप्रवृत्तहेतोः, गुरुको गरीयान्, व्यस्तनद्यादिषु नदीहदप्रभृतिषु तरणीयेषु,श्तरोभावस्तवः, पुनरिति वापेक्वया । अथोचितप्रवृत्तितो जव्यस्तवोऽपि गुरुकोऽस्तु । ने. विशेषद्योतनार्थः। समाप्तः पर्याप्तः स चासौ बाहूत्तरणकल्पश्च वम् । यतः-संपूर्ण सर्वविरतिप्रतिपत्तितोऽखएमं यदाज्ञाकरतुजपारगमनतुल्यः,समाप्तवात्तरणकल्पः। तत्र समाप्तत्वं नाव. णमाप्तवचनानुपालनं, तत्संपूर्णाज्ञाकरणं, तदेव । कृतकृत्ये विहिस्तवस्य द्रव्यस्तवानपेकस्यापि संसारसागरपारप्रापणप्रवणत्वात् तनिखिलकर्तव्थे सिद्धप्रयोजने नगवति वीतरागे, हन्दीत्युपप्र. बादत्तरणकल्पत्वं चात्मपरिणामरूपत्वेन बाह्यानपेकत्वात् ।
दर्शने। उचितं संगतम्, पुष्पादीनां तु अव्यस्तवाङ्गानां कृतकति गाथार्थः ॥२१॥
त्यत्वेन तस्यानुपयोगित्वात् । तुशब्दोऽवधारणार्थो योजितश्च । अत्रैव दृष्टान्तान्तरमाह
इति गाथार्थः ॥२४॥ कमुगोसहादिजोगा, मंयररोगसमसपिहोवा वि। सम्पूर्णाझाकरणं च साधोरेव भवति, नेतरस्येति दर्शयन्नाहपढमो विणोसहेणं, तक्खयतुबो य वितिओ उ ॥२॥ ऐयं च भावसाहुं, विहाय अमो चए का जे । कटुकौषधादियोगानागराद्यौषधसंबन्धात्, आदिशब्दात सम्मं तम्गणणाणा-भावा तह कम्मदोसा य ॥२॥ कारशरीवेधादिग्रहः । मन्धरो विलम्बितो दीर्गकालभावी, यो न नैव, इदं संपूर्णाझाकरणम्, चशब्दः पुनरर्ध। भावसाधुं पारोगशमो व्याधिशमनमात्र, न तु सर्वथा क्षयः, तत्संनिभस्तनु- रमार्थिकयति, विहाय विमुच्य, अन्योऽपरः, (चपत्ति) शक्नोति, त्यो यः स तथा। वाऽपीति प्रागुक्तदृष्टान्तापेक्कया समुच्चयार्थः।। कत विधातुम् । 'जे' इति पादपूरणे निपातः । कुत एतदेवकोऽसावविध इत्याह--प्रथमो द्रव्यस्तवः, प्रथमत्वं चाऽस्य मित्याह-सम्यक् यथावत्, तद्गुणज्ञानाभावात् आझाकरणगु. सूत्रक्रमप्रामाण्याद्, आदितः प्रायःप्राप्ती, इह चावद्यलेशयुक्त- णोपलम्भानावात् । न हि यथा भावयतिराझाकरणगुणान् वेत्ति, तया कर्मरोगोपशमहेतुतया च यद्यपि द्रव्यस्तवः कटुकौषधा- तथाऽन्यः, तस्यैव तत्र विशेषाधिकारित्वात् । तथा कर्मदोषाश दितुल्यो मन्थररोगोपशमतुल्यः पुनर्दीर्घकालभावितव्यस्त- कश्चिदाशाकरणगुणपरिक्षानेऽपि चारित्रमोहनीयकर्मविपावजन्यः कर्मशमस्तथापि कर्मशमस्य व्यस्तवव्यपदेशतः काच्चेति, अतोनावसाधोरेव कर्तुं शक्यत्वेन संपूर्णाज्ञाकरणकार्ये कारणोपचारान्मन्थररोगशमसन्निभो उभ्यस्तव इत्युक्तम् । रूपो भावस्तवो गुरुकः । इति गाथार्थः ॥ २५॥ तथा विनौषधेन औषधं कटुकमधुरादिरूपं, तेन विनैव, त- भावस्तवस्याचार्यान्तरैरपि गुरुत्वनिष्टमित्यावेदयन्नाहरक्कयतुल्यश्च रोगात्यन्तिकनाशतव्य एव, चशब्दोऽवधारणे, द्वि
एत्तो चिय फुट्वामिस-थूइपमिवत्तिपूषमन्झम्मि । तीयस्तु भावस्तवः पुनः। अयमन्निप्रायः-नावस्तव आत्मपरिणामरूप एव,न तु व्यस्तववद् वाह्यव्यसव्यपेक,तथा जावस्त
चरिमा गरुई इट्टा, अमेहि वि णिच्चभावाओ ॥ २६ ॥ वादेवात्यन्तिकः कर्मकयो भवतीति कृत्वा विनौषधेन ततक- श्त एव संपूर्णाझाकरणस्य जावसाधुसाध्यत्वादेव । (फुल्लामियतुल्य इत्युक्तम् । तथा यद्यपीह कटुकौषधाभावकल्पो भाव- सफश्पमिवत्तिपूयमम्मि ति) पुष्पाणि जात्यादिकुसुमास्तबो, रोगक्षयतुल्यश्च भावस्तवसाध्यः कर्मवयः, तथाऽपि। नि, उपप्रवणत्वाद्वस्त्ररत्नादीनामिहैवान्त वो वेदितव्यः । श्राकर्मवयस्य भावस्तवव्यपदेशतः 'कार्य कारणोपचारात्' क- मिषमाहारः, इहाऽपि तथैव फत्रादिसकलनैवेद्यपरिग्रहो दृश्यः। यतुल्यो भावस्तव इत्युक्तम् । इति गाथार्थः ॥ २२ ॥
स्तुतिर्गुणोत्कीर्तनम, प्रतिपत्तिश्चरणाभ्युपगमः, एता एव अर्थतयोरेव हेतुफलभावतो भेदमाह
पूजाः,तासां मध्यमवहिर्भावः, पुष्पामिषस्तुतिप्रतिपत्तिपूजामध्यं, पढमाओं कुसनबंधो, तस्स विवागेण सुगमादीया।।
तत्र । चरमा प्रतिपत्तिपूजा, गुर्वी ज्येष्ठा, इष्टा मता, अन्य।
रपि प्रन्थकारः। शहाथै साधनमाह-नित्यनावात्सवा सद्भातत्तो परंपराए, वितिओ वि हु हो कालेणं ॥॥
वात्तस्याः, सा हि यावज्जीविकी, शेषास्तु कादाचित्क्यः । इति प्रथमादिति द्रव्यस्तवात, कुशलबन्धः पुण्यानुबन्धिपुण्यक- गाथार्थः ।। २६॥ मबन्धनं भवति। तस्य कुशलस्य कर्मणः, विपाकेनादयेन, सुग
एवं भिन्नावपि परस्परानुगतरूपावेताविति दर्शयत्राहत्यादयः सुदेवत्वसुमानुषत्वलकणसतिप्रभृतयो भवन्ति । श्रा
दव्वत्थयभावत्थय-रूवं एयमिह होति दडव्वं । दिशब्दात् शुभसत्त्वसंहननादार्यसंपदादिग्रहः। ततः सुगत्याद्यनन्तरम्, परम्परया विच्छिन्नसंतानया सुगत्यादीनामेव । द्वितीयो
अप्पो समणुबई, णिच्चयतो जणियपिसयं तु ॥२७॥ जावस्तवोऽपि, न केवल सुगत्यादय एव । हुशब्दोऽप्रकारे । भ- व्यस्तवभावस्तवयारूप स्वभावा व्यस्तवभावर
३०ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org