________________
माह
(१२३४) चेइय अभिधानराजेन्द्रः ।
चेश्य पतदित्यत्रोत्तरतुशब्दयोगादेतत्तु एतत्पुनः, प्रागुपदर्शितं जिन- तत्र मेरोः समस्तलोकनाभिभूत अक्कयोजनप्रमाणस्य, सर्षपस्य भवनादिविधान चरणप्रतिपत्तिलक्षणम्, इह स्तवाधिकारे, च राजिकामात्रस्य, यावन्मानं यावत्प्रमाणमन्तरं व्यवधानं, भवति वर्तते, अष्टव्यं बोकव्यम् ।किंभूतमित्याह-अन्योऽन्यस- भवतीति गम्यते। उपलकणं चैतत्समुजविन्द्वायुदाहरणानाम, नुबिद्धं परस्परानुगतम, निश्चयतः परमार्थतः, जणितः प्राग- तावन्मानं शेयम, किम ,जावस्तवाव्यस्तवयोरन्तरमिति । यत निहितो, विषयो गोचरः, प्रायो गृहिसाधुलकणो यस्य तत्त- उत्कृष्टमिति प्राकृतवशात, यत उत्कृष्टतोऽपि व्यस्तवमाराध्य, था। तुशब्दो व्याख्यात एव । इति गाथार्थः ॥ २७ ॥ याति गच्चति, अच्युतं द्वादशमं देवबोकं यावत् । जावस्तवेन, तत्र भावस्तवरूपं व्यस्तधेन समनुबिद्धमिति तावदर्श- तुशब्दस्य लुप्तस्येह दर्शनात् पुनः प्राप्नोति लभते, अन्तर्मुहू. यन्नाह
सेन, निर्वाणं मोकमिति गाथाथः ॥१४॥
अतः किम्जइणो वि हु दव्वत्थय-भेदो अणुमोयणेण अत्यि त्ति ।
मोत्तूणं नावथयं, जो दव्यत्य' पबट्टए मूढो। एयं च एत्थ णेयं, इस मुफ़ तंतजुत्तीए ॥ २० ॥
सो साह बत्तन्नो, गोयम! अजओ अविरो य ॥१५॥ यतेरपि भावस्तवारूढसाधोरपि, न केवलं गृहिण एव । दुशदोऽनकृतौ । यस्तवभेदो ऽव्यस्तवविशेषः। अनुमोदनेन
यो मौढ्याधिषयमाम्पट्याद्वा महामोहग्रस्तबहुजनप्रवृत्तिदर्शजिनपूजादिदर्शनजनितप्रमोदप्रशंसादिकपयाऽनुमत्या, अस्ति
नाद्वा, मुक्त्वा परित्यज्य, जावस्तवं सर्वसावद्यानिवृत्तिलकणं, विद्यते। इतिशब्दो वाक्यसमाप्तौ। अथ साधाव्यस्तवे श्र
द्रव्यस्तवे सर्वसावधनिबन्धनरूपे, प्रवर्तते, मूढः परमार्थमजानुमोदनमसिद्धमित्याशझ्याह-पतचैतत पुनरनुमोदनम्, अत्र
नानः, स साधुर्वक्तव्यो नणनीयो, गौतम ! इन्धनूते !
अयतोऽबिरतश्च । चशब्दात् एतदपि द्रष्टव्यम्-असंयताविरव्यस्तवे, शेयं ज्ञातव्यम, श्त्यनया वक्ष्यमाणया, शुरुमनव
ताऽप्रतिहतपापकर्मा देवार्चक इति वा देवजोजक इति । यम्, तत्रयुक्त्या शास्त्रगोपपत्त्या । ति गाथार्थः ॥२७॥
अयमाशयः-यो हि भवपरम्पराजिरनेकाभिरापमक्केपेण मोक्कपञ्चा० ६ षिव०। दर्श।
सुखसाधकं सर्वसम्बरस्वभावं संयमं प्राप्यापि मोहात्तस्य परितं नस्थि भुवषमज्झे, पूयाकम्मं न जं कयं तस्स । त्यागेन पुष्पपूजादौ प्रवर्तते, स उभयत्र भ्रष्टतयाकिश्चित्कर जेणेह परमाणा, न खंमिया परमदेवस्स ।। १२॥
एवेति गाथार्थः॥१५॥ तत्किमपि नास्ति न विद्यते, जुवनमध्ये त्रिनुबने ऽपि, पूजाक
अन्यञ्च तस्यातिमूर्खत्वप्रतिपादनायाऽऽहने पूजाविधान, यन्न कृतं यन्ननिष्पादितं, येन केनचिदनिर्दिष्टना- मंसनिवित्तिं काउं, सेवति दंतिकति धणिभेत्रा। म्ना, हेति पूजाविधानविचारे, परमोत्कृष्टाका परमाऽऽझा, परमः | इय चश्णाऽऽरंभ, परववएसा कुणइ बालो ॥ १६ ॥ त्वं चाऽस्याः सकलकल्मषनिर्मूलनत्वेन सकलसुखविधायिस्वात,कि,न खपिमतानोल्लीघता।कस्येत्याह-परमदेवस्य वी.
मांसं पिसितं,तस्यापि पापहेतुत्वाद् निवृत्ति विरतिं कृत्वा विधातरागस्येत्यर्थः । अयमत्राभिप्रायः--यद्यपि साधुः पुष्पपूजादौ न |
या पश्चाजिहादोषासेवते भजते, तदपि खादतीत्यर्थः। लोकलप्रवर्तते तथाऽपि समस्तप्रतिपत्तिमूबसर्वज्ञाऽऽझायाः परिपा
ज्जया ध्वनिनेदं शब्दमात्रभेदं विधाय,केनोल्लेखेन ? (दंतिकयं ति लनात्पूजादिविषये चोचितदेशनादौ प्रवर्तनादनुमोदनाच्च
त्ति) दन्तिकमिदं नेदं मांसमिति, इत्यनेन हेतुना स्वयमात्मना दर्शनशुधिर्भवत्येवेति । प्रयोगश्चात्र-पुष्पपूजादिव्यतिरेकेणापि
समस्तजनप्रत्यकं त्यक्त्वा प्रारम्भं नूतोपमईनं, तृतीयार्थे सर्वसम्बरवत्साधुसमाजानां दर्शनशुद्धिरुपजायते, भावस्तव
पञ्चमी । ततोऽपरव्यपदेशेन तीर्थकृतां भगवतामहं भक्त शति हेतुकत्वात्पुष्पादिपूजायाः, घटोत्पत्तौ मृत्पिरमवत् । न चास्य
करोति विधते, बालोऽ इति गाथार्थः ॥ १६ ॥ हेतो वस्तवोत्पत्तिहेतुत्वेऽपि दर्शनशुद्धावसिद्धतोद्भावनीयेति;
ननु कथमसौ बालः ?, स हि धार्थितया तीर्थकरानुदिशा जावस्तवस्य दर्शनशुछिन्यतिरेकेणात्यन्तासद्भावात । अथ वेत्तं
प्रवर्ततेऽतो युक्तमिवेति यो मन्यते, तं प्रत्याहप्रयुज्यते तस्य हि भगवतः समस्तजगतीतविण्यातकीर्तस- तित्थयरुदेसेण वि, सिडिलिज न संजमं सुगइमूलं । कलातिशयसंपन्नस्य त्रिभुवनादरविवरभासुरसकासुरासुराक
तित्थगरेण वि जम्हा, समयम्मि इमं विपिद्दिढे ।। १७॥ नरनरखचरशेखरपरमपूजनीयस्य,सर्वमपि यात्रास्नात्रविलेपाभरणगीतनृत्यपुष्पाद्यारोहणादिकं पूजाकर्म कृतमेव, तदवि
तीर्थड्रोद्देशेनापि,न केवलमन्योद्देशेनेत्यऽपिशब्दार्थः। शिथिकलाझाकरणतः सर्वसम्बरारूद्वैः साधुभिरपि सकसकसङ्कविक
लयेत् शिथिलं विदध्यात्, न नैव, कमित्याह-संयमं सर्वविरतिं सकेवलज्ञानोत्पत्तिदर्शनात् प्रसन्नचन्द्रमहामुनिभरतेश्वरचक्र
सुगतिमूलं मोकस्यैकान्तप्रापक, तीर्थकरेणापि यदुहेशेन साबवर्तिवदिति गाथार्थः ॥ १२॥
द्यानुष्ठाने प्रवृत्तिर्विधीयते तेनापीत्यपिशब्दार्थः । यस्मात्स
मये सिद्धान्ते, इदं विनिर्दियं प्रतिपादितमिति गाथार्थः ॥१७॥ कऐतरसाध्ययोभीवस्तवव्यस्तवयोस्तयोरन्तरं फलं च प्रतिपादयन् गाथाद्वयमाह
तदेवाहमेरुस्स सरिसवस्स य, जत्तियमेत्तं तु अंतरं होई।
सव्वरयणामएहिं, विजूसियं जिणहरेहि महिवलयं ।
जो कारेज समग्गं, तो विचरणं महिटीयं ॥१०॥ नावत्थयदव्यथया-ण अंतरं तत्तियं नेयं ॥ १३ ॥ नकोसं दबथयं, आराहिय जाइ अच्चुयं जाव ।
सर्वाणि च तानिरत्नानि, यहा-सर्वतो रत्नानि, सर्वरत्नै निष्प
नानि सर्वरत्नमयानि, तैः सर्वरत्नमभैः, सर्वतो महामाणिक्यजावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं ॥ १४॥ | शिलासंचयचितिरित्यर्थः । न केववं सामान्यपाषाणेष्टका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org