________________
चेडय
चेश्य
(१२३५)
अभिधानराजेन्द्रः। दिविनिर्मितं वितषित मएिमतं,जिनगृहैरहदायतनैमहीबअयं स- र्या देवलोकगमनानुपपत्तेः । बन्धावहा चेत्पुण्यबन्धाबहे चोमस्तधरणातवं, यः कश्चिदतिशयमहापुण्यप्राग्भारश्चक्रवा- तनावेन प्रशस्तीकरणात् प्रशस्तरागवत् पुष्पादिसंघटनादिः, कारयेत्समग्रं परिपूर्ण. ततोऽपि तस्मादपि, सर्वोत्तमहव्यं | दिरूपोऽसंयमस्तत्र हेतुरुक्त इति चेत्, सोऽपि पर्युदासेन सं. यावदपीत्यर्थः। चरण चारित्रं सर्वविरतिस्वभावं,महर्द्धिक वि. यमयोगविरुरुयोगरूप एव स्यात् । तस्यापि च भावेन प्र. शिष्टतरतमं, यतस्तैऽपि ताग्विधसर्वोत्तमव्यस्तवविधायि- शस्तीकरणे किं हीयते ?, उत्तरकालिक एव भावः प्रा. नोऽपि सर्वसम्बरवन्त एव शिवसुखसाधका भवन्तीति | स्तीकर्तु समर्थः,न पौर्वकालिक ति चेत्। न । दुर्गतनारीदृष्टान्तेगाथार्थः ॥ १८ ॥ दर्श० ३ तत्व।
न विहितोत्तरत्वात् । कश्वायं मन्त्रो यः पूर्वापरभावन न्यूनाधि(१५) सिंहावतोकितेन हिंसास्तीति तामेव कलावं नियमयतीति सूक्ष्मेक्षिकायां प्रशस्तहिंसा पुण्यावहाव्यस्त निरस्यति
ऽपि न स्यादिति चेत् । दमित्यम,श्यं व्यवहारपद्धतिर्व्यवहारधर्मार्थ सृजवां क्रियां बहुविधां हिंसा न धार्थिका ,
नयसरणिरिणी, प्रशस्तपुण्यवन्धहेतुत्वस्याऽपि “घृतं दह
तीति" न्यायेनेष्टत्वात, निश्चये निश्चयनये तु विचार्यमाणे,हिंसा हिंसांशे न यतः सदाशयतृतां वाञ्छा क्रियांशे परम् ।
वृथैव, अन्यतरबन्धस्याप्यहेतुत्वात् । केवलम् एक एव भावः न व्याश्रवतश्च बाधनमाप स्वाध्यात्मभावोन्नते- फलदः, प्रशस्तोऽप्रशस्तो वा, प्रशस्तमप्रशस्तं वा फसं जनरारम्भादिकमिष्यते हि समये योगस्थितिव्यापकम् ॥ यितुं समर्थ इत्यर्थः। अत एव कामनोगानाश्रित्योत्तराध्ययने(धमार्थमिति) धर्मार्थ बहुविधां बहुप्रकारां, क्रियां पूजादि
पूक्तम्-" न कामजोगा समयं उर्वति, ण यावि जोगा विगई उ. रूपां, सजतां सदार्थका धर्मार्था हिंसा न, यतः सदाशयभृतां
वेति । जो तप्पोसी य परिमाही य, समो य जो तेसु स वी. शुभनाबानां हिंसां वाञ्छा न,परं केवलं क्रियांशे वाचा,तथा
अरागो ॥१०१॥" ति। उत्त०३५अाअत एव च विषयेष्वपि चानुबन्धाहंसानिरासः, सदाशवध यतनोपबृंदितो ग्राह्य इति
सतवचिन्तयाऽभिसमन्वागमनबन्धकारणमुक्तमाचारे । एवं हेतुहिंसाऽपि निरस्तैव, तथा च स्वरूपहिंसवास्ति । तबाह
विधः समाधिः पूर्वभूमिकायां न भवत्येवेति चेत् ।न। सर्वथाsअश्याश्रवतश्च स्वस्य योऽध्यात्ममावस्तमुन्नतेः बाधनमपि
भावस्य वक्तुमशक्यत्वात् । सम्यग्दर्शनसिफियोगकाल एव प्र. "अम्भत्थे चेव बंधप्पमोक्खें" इत्याचारवचनात् । इदमेव कथा
शमलकणलिङ्गसिकेरनुकम्पादीनामिच्छाद्यनुभवत्वात् । मत्राह-हि पतः,समय सिद्धान्ते,योगस्थितिव्यापकं, यावत् यो
तदुक्तं विंशिकायाम्गास्तिष्ठन्ति तावदित्यर्थः । च्यते मन्यते, "जावं चणं ए- "अणुकंपा णिव्वेश्रो, संवेगो तह य होइ पसुमुत्ती। या वेयर, तावं च णं भारंजा संरंजह समारंभर" श्त्यादिवच- पपसि अणुभावा, इच्छाईणं जहासंखं ॥१॥” इति । नात् भारम्नाद्यन्यतरत्वेन बोगळ्यापकतालाभात्। यदि च 5. अणुभावाः कार्याणि, इच्गदीनां च्गप्रवृत्तिस्थिरसिकियो. व्याश्रवमात्राद् बन्धः स्यात्तदा त्रयोदशगुणस्थानेऽपि स्यात्, न गाना, समाधिजनितश्च जावोऽज्युत्थानकालेऽपि संस्कारशेषतचैवमस्ति, समितगुप्तस्य व्यावसत्त्वेधूपादानकारणानुसारि. या मैयाद्युपबृंहितोऽनुवर्तत एव, अन्यथा क्रियासाफल्यासिके, तवैव बन्धवैचियस्वाचारवृत्तिचर्यादौ व्यवस्थितत्वात् । न च "भावोऽयमनेन विना, चेष्टा व्यक्रिया तुच्छग" इति वचनात् । द्रव्यतया परिणतिरपि सहमैकेन्जियादेरिव बन्धजननाति धर्मा- एवं विविक्तविवेके विरतसम्यग्दृष्टेरपि पूजायां न बन्धः, विरत्यर्णवमतमाप युक्तम् । एकेन्द्रियादीनामपि सदमबन्धस्योपादान- शजस्तु बन्धोऽन्यः पूजायोगाप्रयुक्तः, अन्यथा जिनवन्दनादावसूदमताऽपेकित्वादप्रमत्तसाधोव्याधसंपन्नस्य तन्निमित्तस्य | पि तदापत्तिः। तत इह कूपनिदर्शनं पज्ञातं कस्यचित् यथा श्रुतपरमाणुमात्रस्यापि बन्धनिषेधात् "ण हु तस्स तपिणमित्तो, स्याऽऽशकापदं श्राशङ्कास्थानम् । एवं हि तदावश्यके व्यस्तबंधो सुदुमो विदेसिनो समए । " इत्यागमात, प्रपश्चितं चेदं वीयप्रसङ्गसमाधानस्थले व्यवस्थितम्। प्रति० । षो । आव०। धर्मपरीक्षायां महता अन्थेन ॥ ५ ॥
“अकसिणपबत्तयाणं, विरयाविरयाण एस खलु जुत्तो। एवं व्यवस्थिते कृपनिदर्शनचिन्त्यतामावि वयति
संसारपयणुकरणे, दम्वत्थर कूवदितो ॥४५॥" पूजायां खलु जावकारणतया हिंसा न बन्धावहा, अकृत्स्नं प्रवर्तयन्तीति,संयममिति सामर्थ्याद गम्यते, अकृत्स्नगौणीत्थं व्यवहारपतिरियं हिंसा वृथा निश्चये । प्रवर्तकाः, तेषां, विरताविरतानामिति श्रावकारणाम, एष खनु जावः केवामेक एव फलदो बन्धो विरत्यंशज
युक्तः-एष व्यस्तवः, खलुशब्दस्यावधारणार्थत्वात् युक्त एव ।
किंभूतोऽयमित्यत माह-संसारप्रतनुकरणः संसारक्षयकारस्त्वन्यः कूपनिदर्शनं तत इहाशङ्कनपदं कस्यचित् ॥६॥
क इत्यर्थः । व्यस्तवः हेयः प्रकृत्यैवासुन्दरः, स कथं श्रावअत्रास्माकमिदं हृदि स्फुरति यद व्यस्तवे दूषणं, काणामपि युक्त इत्यत्र कृपदृष्टान्त इति । "जहा नवनवनगरावैगुण्येन विधेस्तदप्युपहतं जक्त्येति हि ज्ञापनम् । दिसंनिवसे केइ पनूअजलाभावतो तराहाविपरिगता तदपनोकूपातफलं यतो विधियुताऽप्युक्तक्रिया मोक्षदा,
दार्थ कृवं वांति, तोर्स च ज वितएहादिया फिट्टति, मट्टिा जक्त्यैव व्यवधानतः श्रुतधराः शिष्टाःप्रमाणं पुनः॥६॥
कद्दमा भिजंति, तदा वि तदुब्भवणं चेच पाणिपणं ति सिं
चते, एहाश्था सो य मलो पुब्बगो य फिट्टति, सेसकालं च ( पूजायामिति ) पूजायां, खल्विति निश्चये, भाव. तदन्ने य लोगा सुनयाइणो भवंति, पवं दबत्थर जइ विसंजमो स्य द्रव्यस्तवकारणाध्यवसायरूपस्य, कारणतया हिंसा ब- तहा वि तो चेव सा परिणामसुद्धी भवति, जातं असंजमो. धावहा न भवति । एषा स्थापयति हि स्नानादिसामग्री - पज्जियं अन्नं च निरवसेस खवेति ति, तमाह-विरयाविरहि व्यस्तवेऽधिकारिणम, न च सा हिंसा कर्मणा बभ्यते, पुगतना- एसद्वत्थवो कायब्धो सहाणुवंधी य पनूतणिज्जराफलो य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org