Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1251
________________ चेश्य (१२२७) अनिधानराजन्यः। चेश्य नाय अधितः कुबलयाचार्यः, पदैकदेशे पदसमुदायोपचारात'कु- सर्व प्रन्यं, शनैः शनैः मन्दं मन्द, भोत्रे प्रकाऽनुसारेण संबन्थ्य वलयप्रभाचार्यः-यद्यप्येतचैत्यालये वक्तव्यमस्ति तथाऽपि स. एखाशुरुयोर्विवेको विनिश्चयः,ततःस्वसमयं स्वसिद्धान्तं निःतमः सपापम , इत्युक्त्वा, नवं संसारार्णवं, तीर्णवान् , एतत्ार्क शस्वं शल्यरहितमातन्वते तात्पर्यविवचनेन सुत्र प्रमाणयन्ति, नवनीतसाराध्ययनवचनम्, आयुष्मतां प्रशस्तायुषां भवतां, नो न तु शङ्कोद्भावनेन मिथ्यात्वं वर्कयन्तीति भावः ॥४५॥ मानं न प्रमाणं?,यन्महानिशीथबलतः महानिशीथमवरज्य, द्र- एतेन प्रदेशान्तरविरोधोऽपि परिहत स्त्याहव्यस्तवस्थापनं कुर्वन्त्यायुष्मन्तः। यत्र हिवामात्रेण पि द्रव्यस्त- तेनाकोविदकस्पितश्चरणभृदयात्रा निषेधोद्यतवप्रशंसनं निषि,तत्र कथं तत्करणकारणादि विहितं भविष्य- श्रीवजार्यनिदर्शनेन सुमुनर्यात्रानिषेधो हतः। तीति ॥४३॥ स्वाच्छन्द्येन निवारिता खसु यतश्चन्छसमस्याऽऽनतिः, सत्तरयतिशान्त ! प्रान्तधिया किमेतददितं पूर्वापरानिश्चयात् , प्रत्यज्ञायि महोत्तरं पुनरियं सानैः स्वशिष्यैः सह ॥४६॥ येन स्वश्रमक्लुप्तचैत्यममता महात्मना सिङ्गिनाम् । (तेनेति ) तेनोक्तहेतुना कोविदेन तात्पर्यझेन कल्पितभरण भृतां यात्रानिषेधे उद्यता ये श्रीवज्राचार्याः श्रीवजसूयस्तेषां जन्मार्गस्थिरता न्यषेधिन पुनश्चैत्य स्थितिःसारणा निदर्शनेन दृष्टान्तेन सुमुनेः सुसाधोः यात्रानिषेधो हतो निरा. वागजगी किमु यद्यपीति न मुखं चक्रं विधत्ते तव ॥धा छतः, यतस्तत्र प्रन्ये स्वाच्चन्येनाकारहिततया गुरुनिः चन्सप्र. हे नात! विपर्ययाभिनूत! पूर्वापरग्रन्धतात्पर्यानिश्चयात् प्रान्त प्रस्य चन्द्रप्रभस्वामिन प्रानतिनिषिका,महोत्सरं समयामोत्सवधिया हीनवुद्ध्या, त्वयैतत्किमुदितं कुत्सितमुक्तम् । येनोक्तव निवृत्यनन्तरं, पुनरियं चन्द्रप्रभयात्रा तैराचार्यै।, स्वशिष्यैः सह, चनेन, स्वधमक्युप्तानि यानि चैत्यानि तेषु या ममता तत्र मृद प्रत्यकायि कर्तव्येति प्रतिकाविषयी कृता । अत्राऽप्यविधियात्रा. प्रात्मा येषां ते तथा,तादृशां लिङ्गिना, सूरिणा कुवलयाचार्यण, निषेधमेवोपश्रुत्य यात्रामात्रं मूदैनिषिद्धं तद् दूषितं तात्पर्यज्ञैरिति मनसि निश्चितचत्यकर्त्तव्यतागोचरतत्प्रतिज्ञा गलहस्तयता उ योध्यम् । प्रति०। (मत्र साबधाचार्यवज्राचार्यसंबन्धी श्रोतृणामु. मार्गस्थिरता अनायतनप्रवृकिदाम्य न्यषेधि, न पुनत्यस्थितिः पकाराय महानिशीथगतावनिधास्येते 'सावजायरित्र' शब्द) सम्यम्भाविचैत्यप्रवृत्तिव्यवस्था,हार्थे यद्यपीति वाग्भङ्गी वच “कुवलयमत्रवतमुनीशयो-श्वरितयुग्ममिदं विनिशम्य भोः। नरचना,किमुतव मुखं वर्कन विधसे?, अपि तु विधत्त एव । कुर्मतिभिर्जनितं मतिविभ्रमं , त्यजत युक्तममुक्तविनावप्राकरणिकस्य संबोध्यमुखवकोकरणस्य कार्यस्याभिधानेन काः ॥ १॥" प्रथमे बनधिकारिकतकत्वविशिष्टचैत्यप्रप्रकृतवक्रोक्त्यनिधानादप्रशंसाबहारः। "अप्रस्तुतप्रशंसा तु, या वृत्यनुमोदने तात्पर्य, द्वितीये चाविधियात्रानिषेध इति ।न सेष प्रस्तुताश्रया"इति लक्षणम् । तथा च-"ज वि जिणासयं च यात्रायामवासंयमानिधानात्तन्मात्रनिषेधे स्वस्थानावधितह विसावजमिणं।" न स्वभावतश्चैत्यस्थितेमुष्टत्वमाह, किं कर्थिप्राप्तिफलकव्यापाररूपायास्तस्या निषेधे संयतसार्थेन त. तु सर्वप्रवृत्युपाधिनेत्येव धकेयम, न हि यद्यपि पायसं तथाऽपि निषेधापत्या संयतसार्थन तनिषेधस्यैव फलितत्वात, भत न भक्ष्यमिति वचनं विषमिश्रताधुपाधिसमावेशं विनोपपद्यत एव साधूनामवधानभृतां कदासम्बनीजूतैव चैत्यनक्तिश्चैत्यइति नावनीयं सूरिभिः॥४४॥ वासिनामावश्यकेऽपि निषिका । एवं व्याख्यातमेवान्यत्रापि सूत्रस्य निःशङ्कितत्वकरणेन प्र. "नीया चासविहार, चेअभत्तिं च अज्जियालाभं । विगश्सु अप्पमिबंध, निदोसं चोप्रा विति॥ ज्यासार्थकतोपपत्तिरित्यनुशास्ति चेहप्रकुलगणसंघ, अन्नं पाकिंचि काम निस्साणं । यत्कर्मापरदोषमिश्रिततया शास्त्रे विगीतं नवेत , अहवा वि अजवरं, तो सेवंती अकरणिज्जं" ॥ इत्यादि । स्वाजीष्टार्थलवेन शुधमपि तल्लुम्पन्ति दुष्टाशयाः । तस्मादावश्यकमहानिशीथाघेकवाक्यतया साधुलिङ्गस्यै. मध्यस्थास्तु पदे पदे धृतधियः संबन्ध्य सर्व बुधाः, व चैत्यभक्तिर्निषिद्धा, धाकानां तु शतशो विहितैवेति श्र यम् ॥ ४६॥ शुद्धाशुभविवेकतः स्वसमयं निःशल्यमातन्वते ॥४॥ सिंहावलोकितेन बिम्बनमनानुकूलव्यापारे यात्रापदार्थ(यत्कर्मेति) यत्कर्म स्वरूपतः शुद्धमपि अपरदोषेण मिश्रि बोधमाशय परिहरतिततया शास्त्रे विगीतं निपिकं भवेत् तत् स्वाभीष्टार्थवेन | नो यात्रा प्रतिमानतिव्रतनृतां सादादनादेशनात्, स्थानिमतार्थक्षेशप्राप्त्या शुद्धमपि दुाशया सुम्पन्ति, निद्रान्वेपिणामीहशो बलस्य सुलनत्वात, यथा वेदोद्वेगादिदोषमिश्रि तत्पश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेंशजम् | तमावश्यकादि निषिद्धमिति पालत्वादावश्यकमेवेदंयुगीना मुख्याथैः प्रथिता यतो व्यवहृतिः शेषान् गुणान् लक्षयेत्, नामकर्तव्यमित्याध्यात्मिकादयो वदन्ति । विधिनक्तिबिकलो द्र- सापत्र्येण हि यावताऽस्ति यतना यात्रा स्मृता तावना। ज्यस्तयो निष्फलः स्यात्तदाह-"जं पुण एयवित्तं, पगतेणेव (नो इति) प्रतिमानतिः यात्रा न भवति । केषाम,व्रतभृतां भावसुन्नं तितं वि समयम्मिणितो, भावत्थवहेननो णेयं" चारित्रिणाम् ।कुतः,तत्प्रश्नोत्तरवाक्ये शुकलोमिझादिकृतयात्रा॥१॥ यदनुष्ठानम्, एतदौचित्यं भावे बहुमानविषयेऽपि वी- पदार्थप्रश्नानां थावचापुत्रजगवदात्तरवाक्ये साक्षात्कएठपातरागेऽपि विधीयमानं तको व्यस्तवः, तथा प्रकृतेऽपि मठमि- नाउनादेशनात् विम्बप्रणतरनुपदेशात्, श्त्याप वचः, कुमती. श्रितदेचकुलादिकं नाचार्येणानुमतम् इत्यादिकं पुरस्कृत्य नां मोहरूपो यो ज्वरस्तदावेशस्तपारवश्यप्रतापजनितम्, यतः सव्यस्तव पचन कार्यमिति सुम्पका बदन्ति । मभ्यस्थास्तु मुख्याधैः प्रथिता प्रसिद्धा, व्यवतिः शब्दप्रयोगरूपा, शेषान गीताथा, पदे पदे स्थाने स्थाने, धृतधियःसंमुखीकृतविमर्शाः, उक्तावशिष्टान् गुणान् लकयत् । हि यता, यावता सामग्यण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386