________________
चेश्य
(१२२७) अनिधानराजन्यः।
चेश्य नाय अधितः कुबलयाचार्यः, पदैकदेशे पदसमुदायोपचारात'कु- सर्व प्रन्यं, शनैः शनैः मन्दं मन्द, भोत्रे प्रकाऽनुसारेण संबन्थ्य वलयप्रभाचार्यः-यद्यप्येतचैत्यालये वक्तव्यमस्ति तथाऽपि स. एखाशुरुयोर्विवेको विनिश्चयः,ततःस्वसमयं स्वसिद्धान्तं निःतमः सपापम , इत्युक्त्वा, नवं संसारार्णवं, तीर्णवान् , एतत्ार्क शस्वं शल्यरहितमातन्वते तात्पर्यविवचनेन सुत्र प्रमाणयन्ति, नवनीतसाराध्ययनवचनम्, आयुष्मतां प्रशस्तायुषां भवतां, नो न तु शङ्कोद्भावनेन मिथ्यात्वं वर्कयन्तीति भावः ॥४५॥ मानं न प्रमाणं?,यन्महानिशीथबलतः महानिशीथमवरज्य, द्र- एतेन प्रदेशान्तरविरोधोऽपि परिहत स्त्याहव्यस्तवस्थापनं कुर्वन्त्यायुष्मन्तः। यत्र हिवामात्रेण पि द्रव्यस्त- तेनाकोविदकस्पितश्चरणभृदयात्रा निषेधोद्यतवप्रशंसनं निषि,तत्र कथं तत्करणकारणादि विहितं भविष्य- श्रीवजार्यनिदर्शनेन सुमुनर्यात्रानिषेधो हतः। तीति ॥४३॥
स्वाच्छन्द्येन निवारिता खसु यतश्चन्छसमस्याऽऽनतिः, सत्तरयतिशान्त ! प्रान्तधिया किमेतददितं पूर्वापरानिश्चयात् ,
प्रत्यज्ञायि महोत्तरं पुनरियं सानैः स्वशिष्यैः सह ॥४६॥ येन स्वश्रमक्लुप्तचैत्यममता महात्मना सिङ्गिनाम् ।
(तेनेति ) तेनोक्तहेतुना कोविदेन तात्पर्यझेन कल्पितभरण
भृतां यात्रानिषेधे उद्यता ये श्रीवज्राचार्याः श्रीवजसूयस्तेषां जन्मार्गस्थिरता न्यषेधिन पुनश्चैत्य स्थितिःसारणा
निदर्शनेन दृष्टान्तेन सुमुनेः सुसाधोः यात्रानिषेधो हतो निरा. वागजगी किमु यद्यपीति न मुखं चक्रं विधत्ते तव ॥धा छतः, यतस्तत्र प्रन्ये स्वाच्चन्येनाकारहिततया गुरुनिः चन्सप्र. हे नात! विपर्ययाभिनूत! पूर्वापरग्रन्धतात्पर्यानिश्चयात् प्रान्त
प्रस्य चन्द्रप्रभस्वामिन प्रानतिनिषिका,महोत्सरं समयामोत्सवधिया हीनवुद्ध्या, त्वयैतत्किमुदितं कुत्सितमुक्तम् । येनोक्तव
निवृत्यनन्तरं, पुनरियं चन्द्रप्रभयात्रा तैराचार्यै।, स्वशिष्यैः सह, चनेन, स्वधमक्युप्तानि यानि चैत्यानि तेषु या ममता तत्र मृद
प्रत्यकायि कर्तव्येति प्रतिकाविषयी कृता । अत्राऽप्यविधियात्रा. प्रात्मा येषां ते तथा,तादृशां लिङ्गिना, सूरिणा कुवलयाचार्यण,
निषेधमेवोपश्रुत्य यात्रामात्रं मूदैनिषिद्धं तद् दूषितं तात्पर्यज्ञैरिति मनसि निश्चितचत्यकर्त्तव्यतागोचरतत्प्रतिज्ञा गलहस्तयता उ
योध्यम् । प्रति०। (मत्र साबधाचार्यवज्राचार्यसंबन्धी श्रोतृणामु. मार्गस्थिरता अनायतनप्रवृकिदाम्य न्यषेधि, न पुनत्यस्थितिः
पकाराय महानिशीथगतावनिधास्येते 'सावजायरित्र' शब्द) सम्यम्भाविचैत्यप्रवृत्तिव्यवस्था,हार्थे यद्यपीति वाग्भङ्गी वच
“कुवलयमत्रवतमुनीशयो-श्वरितयुग्ममिदं विनिशम्य भोः। नरचना,किमुतव मुखं वर्कन विधसे?, अपि तु विधत्त एव ।
कुर्मतिभिर्जनितं मतिविभ्रमं , त्यजत युक्तममुक्तविनावप्राकरणिकस्य संबोध्यमुखवकोकरणस्य कार्यस्याभिधानेन
काः ॥ १॥" प्रथमे बनधिकारिकतकत्वविशिष्टचैत्यप्रप्रकृतवक्रोक्त्यनिधानादप्रशंसाबहारः। "अप्रस्तुतप्रशंसा तु, या
वृत्यनुमोदने तात्पर्य, द्वितीये चाविधियात्रानिषेध इति ।न सेष प्रस्तुताश्रया"इति लक्षणम् । तथा च-"ज वि जिणासयं
च यात्रायामवासंयमानिधानात्तन्मात्रनिषेधे स्वस्थानावधितह विसावजमिणं।" न स्वभावतश्चैत्यस्थितेमुष्टत्वमाह, किं
कर्थिप्राप्तिफलकव्यापाररूपायास्तस्या निषेधे संयतसार्थेन त. तु सर्वप्रवृत्युपाधिनेत्येव धकेयम, न हि यद्यपि पायसं तथाऽपि
निषेधापत्या संयतसार्थन तनिषेधस्यैव फलितत्वात, भत न भक्ष्यमिति वचनं विषमिश्रताधुपाधिसमावेशं विनोपपद्यत
एव साधूनामवधानभृतां कदासम्बनीजूतैव चैत्यनक्तिश्चैत्यइति नावनीयं सूरिभिः॥४४॥
वासिनामावश्यकेऽपि निषिका । एवं व्याख्यातमेवान्यत्रापि सूत्रस्य निःशङ्कितत्वकरणेन प्र.
"नीया चासविहार, चेअभत्तिं च अज्जियालाभं ।
विगश्सु अप्पमिबंध, निदोसं चोप्रा विति॥ ज्यासार्थकतोपपत्तिरित्यनुशास्ति
चेहप्रकुलगणसंघ, अन्नं पाकिंचि काम निस्साणं । यत्कर्मापरदोषमिश्रिततया शास्त्रे विगीतं नवेत , अहवा वि अजवरं, तो सेवंती अकरणिज्जं" ॥ इत्यादि । स्वाजीष्टार्थलवेन शुधमपि तल्लुम्पन्ति दुष्टाशयाः ।
तस्मादावश्यकमहानिशीथाघेकवाक्यतया साधुलिङ्गस्यै. मध्यस्थास्तु पदे पदे धृतधियः संबन्ध्य सर्व बुधाः,
व चैत्यभक्तिर्निषिद्धा, धाकानां तु शतशो विहितैवेति श्र
यम् ॥ ४६॥ शुद्धाशुभविवेकतः स्वसमयं निःशल्यमातन्वते ॥४॥
सिंहावलोकितेन बिम्बनमनानुकूलव्यापारे यात्रापदार्थ(यत्कर्मेति) यत्कर्म स्वरूपतः शुद्धमपि अपरदोषेण मिश्रि
बोधमाशय परिहरतिततया शास्त्रे विगीतं निपिकं भवेत् तत् स्वाभीष्टार्थवेन | नो यात्रा प्रतिमानतिव्रतनृतां सादादनादेशनात्, स्थानिमतार्थक्षेशप्राप्त्या शुद्धमपि दुाशया सुम्पन्ति, निद्रान्वेपिणामीहशो बलस्य सुलनत्वात, यथा वेदोद्वेगादिदोषमिश्रि
तत्पश्नोत्तरवाक्य इत्यपि वचो मोहज्वरावेंशजम् | तमावश्यकादि निषिद्धमिति पालत्वादावश्यकमेवेदंयुगीना
मुख्याथैः प्रथिता यतो व्यवहृतिः शेषान् गुणान् लक्षयेत्, नामकर्तव्यमित्याध्यात्मिकादयो वदन्ति । विधिनक्तिबिकलो द्र- सापत्र्येण हि यावताऽस्ति यतना यात्रा स्मृता तावना। ज्यस्तयो निष्फलः स्यात्तदाह-"जं पुण एयवित्तं, पगतेणेव (नो इति) प्रतिमानतिः यात्रा न भवति । केषाम,व्रतभृतां भावसुन्नं तितं वि समयम्मिणितो, भावत्थवहेननो णेयं" चारित्रिणाम् ।कुतः,तत्प्रश्नोत्तरवाक्ये शुकलोमिझादिकृतयात्रा॥१॥ यदनुष्ठानम्, एतदौचित्यं भावे बहुमानविषयेऽपि वी- पदार्थप्रश्नानां थावचापुत्रजगवदात्तरवाक्ये साक्षात्कएठपातरागेऽपि विधीयमानं तको व्यस्तवः, तथा प्रकृतेऽपि मठमि- नाउनादेशनात् विम्बप्रणतरनुपदेशात्, श्त्याप वचः, कुमती. श्रितदेचकुलादिकं नाचार्येणानुमतम् इत्यादिकं पुरस्कृत्य नां मोहरूपो यो ज्वरस्तदावेशस्तपारवश्यप्रतापजनितम्, यतः सव्यस्तव पचन कार्यमिति सुम्पका बदन्ति । मभ्यस्थास्तु मुख्याधैः प्रथिता प्रसिद्धा, व्यवतिः शब्दप्रयोगरूपा, शेषान गीताथा, पदे पदे स्थाने स्थाने, धृतधियःसंमुखीकृतविमर्शाः, उक्तावशिष्टान् गुणान् लकयत् । हि यता, यावता सामग्यण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org