________________
(१२२५) चेश्य अभिधानराजेन्डः।
चेश्य यावत्या सामन्या, यतना नवति तापता यात्रा स्मृता । तथा | घेयावमियं करेंति, तमाहु एए निहया कुमारा।" इत्यादी वैच-"र्क ते प्रेते! जत्तासु आगमे तबणियमसंजमसज्जायज्जा- यावृत्यवादप्रयोगस्य सूत्रे दर्शनान वादिपदग्राह्य पानादिकणावस्सयमाश्सु जयणा " इत्यत्रादिपदस्वरसात् यत्याभ- मेव, किंतु वक्त्यादिकमपि । अत एव तपस्ख्यादीनां तपोयोमोचितयोगमात्रयतनायां यात्रापदार्थों लज्यते । यथा “परेषां गप्रतिकालेऽशनादिसंपादनस्यागोगाद्भक्त्याधुचितनित्यव्यायझेन" इत्यादिसूत्रं शतपथविदितकर्मवृन्दोपलक्षकम, भत एव पारसंपादनसंभवाभिप्रायेण योगविभागात्समासः, पालादीनां सोमिलप्रश्नोत्तरे यथाश्रुतार्थबोधे फलोपन्सककत्वं व्याख्यातम। शैक्षसाधर्मिकयोश्च कश्चित्तुल्यतयति जावनीयम् । एतदेवाहतथा चात्र भगवतीवात्तः-एतेषु च यद्यपि भगवतो न
अन्यथोक्तवपरीत्ये, सङ्कादेस्तदारणे वैयावृत्योच्चारे,परः कुतदानीं किञ्चिदस्ति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्त- मतिः, कथं न व्याकुलो व्यः स्यात, कुलगणसवादीनां सर्वेण व्यमिति । अयं च एवंनूतनयार्थः, प्रागुक्तस्तु शब्दसमभि- सर्वदा सामग्येणाशनादिसंपादनस्य कर्तुमशक्यत् , यावदूधाधं सढयोरिति विवेकः ॥४७॥
प्रामाण्यं तूनयत्र वक्तुं शक्यमिति दिक ॥ ४० ॥ ___ साक्षादादेशगतिमप्याह
अर्थान्तरवादमाधिकृत्याहवैयावृत्यतया तपो नगवां नक्तिः समग्राऽपि वा, वैयावृत्यमुदाहृतं हि दशमे चैत्यार्थमने स्फुटम् ।।
झानं चैत्यपदार्थमत्र वदतः प्रत्यक्षबाधैकतो, नैतत् स्यादशनादिनैव जजनाद्वाराऽपि किं त्वन्यथा,
धर्मिद्वारतया मुनावधिकृते त्वाधिक्यधीरन्यतः । सङ्कनदेस्तदीरणे वत कथं न व्याकुलः स्यात्परः ॥धना
दोपायेति परः परःशतगुणप्रच्छादनात्पातकी, वा अथवा, समग्राऽपि सर्वाऽपि, भगवतां भक्तिः कृतकारिता
दग्धां गच्छतु पृष्ठतश्च पुरतः का कान्दिशीको दिशम् ? ४५ नुमतिरूपा,स्वाधिकारौचित्येन तप एव, तथा च तपःपदेन या- (कानमिति) अत्र प्रश्नव्याकरणप्रतीके, चैत्यपदार्थ शानं वदत्रायाः साकादुपदेश पवेति भावः। धैयावृत्यत्वमस्याः कुतः सि. तो लुम्पकस्यैकस्मिन्पक्षे प्रत्यकवाधा प्रत्यक्कप्रमाणबाधः, परि. द्धमत पाह-हि निश्चितं, दशमेऽने प्रश्नन्याकरणाख्ये, स्फुटं प्र. इष्टविश्रामणादिवयावृत्यस्य कानेऽनुपपत्तेः। धर्मिद्वारतया ध. कटं, चैत्यार्थ वैयावृत्यमुदाहृतम् । तथा च तत्पा:-"अह के
मिणि धर्मोपचाराभिप्रायण, मुना साधौ, अवधिकृते वत्साग्ररिसए पुणाऽऽपाराहए वयमिणं । जे से उवाहभत्तपाणदाण
होते तु, अन्यतः पक्षान्तरे,प्राधिक्यधोदोषाय, मुने मादिपदैसंगहणकुसले अवंतवालवलगिलाणवुनुभवगपवित्तिआय- गृहीतत्वाच्चैत्यपदस्य पौनरुक्त्यमित्यर्थः । चैत्यपदेनोपचाररियउवझायसेहसाहम्मियतवस्सिकुलगणसंघचेश्यठो 'णि
स्याप्ययोगातू,एवं सति चैत्यार्थपदस्य चैत्यप्रयोजनममुना चाजरही घेधावच्चं अणिस्सियं दसविहं बदविहं परेश ति"।
र्थान्तरसंक्रामतवाच्यताया एव युक्तत्वात् । “चेश्यकुलगणसंघे, (अह केरिसए ति) अथ परिप्रश्नार्थः, कीडशः पुनः "भाई ति"
प्रायरियाणं च पवयणसुए भासव्येसुधि तेण क, तवसंजमअलंकारे, पाराधयति व्रतमिदम। इह प्रश्ने उत्तरमाह-"जेसे"
मुज्जमंतेष" ।।इत्यादिना तपःसंजमयोः चैत्यप्रयोजनप्रयोजकइत्यादि । योऽसावुपधिभक्तपानानां दानं च संग्रहणं च, तयोः
त्वस्य सिकान्तसिरूत्वात् बालादिपदेकवाक्यतया चैत्यपदकुशलो विधियः,स तथा,पालश्चेत्यादेः समाहारवन्तः। ततो
स्यैककार्यत्वसङ्गत्यैव प्रहणौचित्यात् । उपसंहरति-इत्येवं, पर: ऽत्यन्तं यदपालग्लानरूकपकं तत्तथा । तत्र विषये वैयावृत्यं
कुमतिः,पर शतानां गुणानां चैत्यशब्दनिर्देशप्रयुक्तानां, प्रच्छादकरोतीति योगः। तथा प्रवृत्त्याचार्योपाध्याये, इह द्वन्द्वकत्वात्प्रवृ.
नानिहवात्पातकी दुरितवान्, कान्दिशीको भयतः सन्, पृष्ठत्यादिषु, तत्र प्रवृत्तिसकणमिदम-"तवसंजमजोगेसुं, जो जुम्गो तत्य तं पबचे। भसह य णियत्तेई,गणतत्तिो
तःपुरतश्च दग्धां कां दिशं गच्छतु मिथ्यानिशङ्की , न कुत्रापवित्तीतो"||
ऽपि गच्यतीति भावः। अत्र दग्धदिगत्वेन पूर्वोत्तरपकघ्याध्यव. व्य०१०ाश्तरी प्रतीती,तथा 'सेहें शैकेभिनवप्रवजिते. सा
सानादतिशयोक्तिः॥४॥ धर्मिके समानधर्मिके लिङ्गप्रवचनान्यां, तपस्विनि चतुर्थभक्का
(११) निश्चितार्थेऽनुपपत्तिमाशङ्क्यनिराकरोतिदिकारिणि, तथा कुलं गणसमुदायरूपं चान्दादिकं, गणः कुलसमुदायः कोटिकादिका, सबस्तत्समुदायरूपः, चैत्यानि जिनप्र
वैयावृत्यमथैवमापतति वस्तुर्ये गुणस्थानके, तिमाः, पतासां योऽर्थः प्रयोजनं स तथा । तत्र निर्जरार्थी क- यस्माद्भक्तिरसङ्गरा जगवतां तत्रापि पूजाविधौ । मक्षयकामः, वैयाघृत्यं व्यावृतकर्मरूपमुपष्टम्भनमित्यर्थः । - निभितं कीादिनिरपेकं, दशविधं दशप्रकारम् । पाह
सत्यं दर्शनलक्षणेऽत्र विदितेऽनन्तानुबन्धिव्ययाव , "यावचं वाव-भावो रह धम्मसाहणणिमित्तं।
नो हानि त्वयि निर्मला धियमिव प्रेक्षामहे कामपि ।।५०॥ अभाइमाण विहिणा, संपायणमेस भावत्यो ।
(वैयावृत्यमित्यादि) अथैवं चैत्यभक्तेश्रृयावृत्यत्वेन, वः युष्माआयरियउवमाप, थेरतवस्सीगिलाणसेहाणं। .
कं,तुयें चतुर्थे गुणस्थानके,वैत्यावृत्यमापतति प्रसज्यते,यस्मातसाहम्मियकुलगणसं-घसंगयं तदनिहायच्वं" ॥
प्रजगवतामईता,पूजाविधी विहितार्चनेऽनहराऽव्याप्या भक्तिर्वबहुविधं भक्तपानादिदानभेदेनानेकप्रकारं करोतीति वृत्तिः।। तते । सत्यमित्यर्दाङ्गीकारे, अत्र चतुर्थगुणस्थानके,दर्शनलकणे ननु चैत्यानि जिनप्रतिमा इत्यत्र वृत्तिकृतोतं,परं विचार्यमाणं न सम्यक्त्वलक्षणीजूते वैयावृत्ये विदिते "सुस्सूसधम्मरामओ, गुरुयुक्तम् ,अशनादिसंपादनस्यैव वैयावृत्यस्योक्तत्वेन प्रतिमासु तद- देवाणं जहा समाहीए। वेयावचे णियमो, वा पमिबत्ती अभय
योग्यत्वात् । प्रत पाह-न पतद्वैयावृत्यम्, अशनादिनैषा- णात्रो"११ इत्यादिप्रसिऽनन्तानुबन्धिनां व्ययात क्षयोपशमान शनादिसंपादनेनेव स्यादिति तत्कि त भजनाद्वाराऽपि भक्ति-कामपि हानि प्रेकामहे । कुत्र कामिव, त्वयि निर्मला निःशाकद्वारेणाऽपि प्रत्यनीकनिवारणरूपे भक्तिव्यापारअप"जक्खाह तां धियमिव बुद्धिमिव, यथा त्वयि निर्मला घिय न प्रकामह,
३०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org