________________
(१२२७ ) चेय अनिधानराजेन्द्रः।
चेइय तं जह मेरूतुगे, मणिमंमएँ कंचणमऐं परमरम्मे ॥
पढमा ज ण सुष्मि वि, जहणं पढम चिय पसत्था ॥
कंचणमणिसोपाणे, थंभसहस्मृसिए सुवम्मतले । नयणमणाणंदकरे, पभूयविनाणसाइसए ।
जो कारवेज जिणहरे, तो वि संजमतो अपंतगुणो ।। सुसिलिविसिट्ठसुल-कबंदमुविनत्तए मुणीवेसे ॥ तवसंजमेण बहुजव-समजिरं पावकम्ममनपवई । बहुसिंहग्गतघंटा-दयाउले पवरतारणसणाहे ।
निठविकणं अहरा, सासयसुक्खं वए मुक्खं ।। सुविसाले सुविथिने, पए पए पिच्चियबएँ सिरीए ॥
काउंजिशायणेदि, सुमंमिश्र सयलमेश्णीवट्ठ ।
दाणाइचउक्कणं , सुतु विगच्छिज अच्चुयं न परं"। मघमग्यतनज-तमगरुकप्पूरचंदणामोए ।
न च प्रथमाया एवं प्रशस्तत्वाभिधानेनाद्याया अप्रशस्तत्वादनाबहुविहविचित्तबहुपु-फमाइपूयारिहे सुपए य ॥ दरणीयत्वम, एवं सति “सारो चरणस्स निव्वाणं"इत्यनिधानापञ्चपरिचरणाउय-सयानले महरमुखसद्दाले।
मोक्षस्यैव स्वरसत्वाभिधानाचारित्रस्याप्यनादरणीयताऽऽपणे कुटुंतरासजणसय-समानले जिणकहाखितचित्ते ।।
सारोपायत्वेन सारत्वं तत्राविरुद्धमिति चेत्, प्रशस्तभावाचार्यो
पायत्वेन व्यार्चाया अपि प्राशस्त्यादादरणीयत्वाकतेः॥४१॥ पकहंतकहगणचं, तत्थगतं नवनिग्घोसे ।
महानिशीथेऽस्सयुक्ताऽप्रामाण्याऽभ्युपगमं कमसिनो एमादिगुणोवेए, पए पए सव्वमेइणीवट्टे ॥
दूषयन्ना नियनुयनिविट्ठपुन-त्थिएण नायागएण अत्थेणं । प्रामाण्यं च महानिशीथसमये प्राचामपात्यप्रियं, कंचणमणिसोपाणे, थंभसहस्सूसिए सुवन्नतले ॥ यत्तुर्याध्ययने न तत्परिमितेः केपाश्चिदालापकैः । जे कारवेज्ज जिणहरे, तो वि तवसंजमो अणंतगुणो। वृतास्त्वाहुरिदं न सातिशयपित्याशङ्कनीयं कचित् , तबसंजमेण वहुभव-समज्जियं पावकम्ममललेवं ॥ तरिक पाप! तवापदः परगिरां प्रामाण्यतो नोदिताः।४। निविकणं अंइरा, अणंतसोक्खं वए मोक्खं ।
(प्रामाण्यमिति) महानिशीथसमये प्राचामपि प्राचीनयुका जिणायणेहिं, सुमंमियं सबमेणीवढें ॥
मत्सांप्रदायिकानां प्रामाण्यम इति वचः अप्रियमरमणीय,
यद् यस्मात्तुर्याध्ययने केपाञ्चिदाचार्याणां परमितेत्रैिरालापकैदाणाश्चनक्केणं,सुङ वि गच्छेज अच्चुवं न परं । महा०३०
स्तत्प्रामाण्यं नास्ति : वृद्धास्त्वाहुः-इदं महानिशीथं सातिशयं, उभयत्र-व्यस्तवे नावस्तवे चेत्यर्थः । नन्द्यां नन्दीसूत्रे, दार्श- अतिप्रभावमतिगम्भीराय चेति कचिदपि स्थले नाशङ्कनीयम, तं यत् सत्रवृन्द, तन्मध्ये विदिता प्रसिका या प्रामाण्यमुजा तस्मात्कारणात हे पाप! परगिरामुत्कृएवाचामस्मत्संप्रदायामहानिशीथप्रमाणवाय, तद्विभ्रप्ति यादृश्यः, एताः संप्रदायसा- कानां प्रामाण्यतः प्रामाण्याभ्युपगमे तवापदो नोदताः?, अपि
नौमानां गिरः, निजाणेषु सुप्तप्रमन्तेषु,डिएिममस्य पटहस्य, म- तूदिता एव । अन्युपगमसिकान्तस्वीकारेच तन्त्रसिद्धान्तजङ्गए। मत्कारा श्व पतन्ति । यथा-गाढसुप्ताः परिमोषण आकस्मि- | सनादां निष्काशयतः क्रमेलकागमन्यायापातात। तथा चोक्तं कभयकरजेरीमाङ्करशम्श्रवणेन सर्वस्वनाशोपस्थित्या कान्दि- चतुर्थाध्ययनप्रान्ते-अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः शीका नवन्ति , तथोकमहानिशीथशब्दश्रवणेन लुम्पका अपी- केचिदालापकान सम्यग् श्रद्दधत्येवं तैरश्रद्दधानरस्माकमपि न ति।नच वाडवाण महानिशीथमप्रमाणमित्यपि तैर्वक्तुं शक्यम्। | सम्यक् धकानमित्याह हरिजप्रसूरिः,न पुनः सर्वमेवेदं च. यत्र सूत्रे पाचारादीनि प्रमाणतया दर्शितानि तत्रैव महानि- तुर्थाध्ययनम् , अन्यानि वाऽध्ययनानि, अस्यैव कतिपयैः परिमिशीथस्यापि दर्शनात् ; अतो विरोधस्य च बहुपु स्थानेषु दर्श- तैरानापकैरश्रद्धानमित्यर्थः । यतः स्थानसमवायजीवाभिगमप्रनाद्विवेकिनः समाधिसौकर्यस्य च सर्वत्र तुख्यत्वादिति ॥४०॥ ज्ञापनादिषु किश्चिदेवमाख्यातं यथा प्रतिसंतापस्थलमस्ति , तद् अन्युच्चयमाह
गुहावासिनश्च मनुजास्तत्र च परमाधार्मिकाणां पुनः पुनःसप्तायदानादिचतुष्कतुल्यफलतासंकीतनं या पुन
वारान् यावदुपपातः,तेषां च तैरुणैर्वजशिलाघरदृसंपुटैर्गि
लितानां परिपीज्यमानानामपि संवत्सरं यावत्प्राणव्यापतिन द्वौ श्राधस्य परो मुनेः स्तव इति व्यक्ता विभागप्रथा ।
प्रवतीति । वृक्षवादस्तु पुनर्यथा-तावदिदमार्प सूत्र, विकृतिन यच्च स्वर्ण जिनौकसः समधिको प्रोक्तौ तपःसंयमौ , ताक्दा प्रविष्टा , प्रभूताश्चात्र श्रुतस्कन्धेऽर्थाः सुष्ठतिशयेन तत्सर्व प्रतिमाऽर्चनस्य किमुन प्राग्धमताख्यापकम् ॥४१॥ सातिशयानि गणधरोक्तानि चैव वचनानि, तदेवं स्थिते न कियतदानादिचतुष्कस्य दानादिचतुष्टयस्य,तुल्यफलतायाःसंकी.
श्चिदाशङ्कनीयमिति । विरोधमानं च वेदनीयस्य जघन्या स्थितन, या पुनः द्वौ व्यस्तवभावस्तवौ, श्राद्धस्योचितौ, परो भाव
तिरन्तर्मुहूर्तमुत्तराध्ययनेषुक्ता, प्रज्ञापनायां तु द्वादश मुहर्ता इस्तव एक पब मुनेः साधोरिति व्यक्ता विभागस्य प्रथा विस्तारः।
त्यादौ संभवत्येव " हेऊदाहरणासंजवे पि" इत्यादिना प्रामा. यत् स्वर्णाजिनौकसः सुवर्णाजिननवनकारणाकृतव्यस्तवादपि,
एयाभ्युपगमोऽप्युन्जयत्र तुल्य इति दिग् ॥ ४२ ॥ तपःसंयमी समधिको प्रोक्तौ, तत्सर्व प्रतिमार्चनस्य किमु प्राग
महानिशीथ पवाऽन्यथा वचनमाशङ्कतेधर्मतायाः भावस्तवेनानुचीयमानधर्मतायाः, ख्यापकं सूचकंन?,
ज्रष्टैश्चैत्यकृतेऽर्थितः कुवलयाचार्यों जिनेन्डालंये, अपि तु व्यापकमेव । उत्कृष्टतमावधेरुकृपतरस्यैव युकत्वात्
यद्यप्यस्ति तथाऽप्यदः सतम इत्युक्त्वा भवं तीर्णवान् । हीनावधिकोत्कर्षोक्तेरस्तुतित्वात,नहि सामान्यजनादाधिक्यव
एतरिक नवनीतसारवचनं नो मानमायुष्मता, र्णनं चक्रवर्तिनः स्तुतिः, अपि तुमहानरपतेरिति । अकराणि यत कुर्वन्ति महानिशीथवक्षतोऽव्यस्तवस्थापनमाशा च-"भावच्चणमुग्गविहा-रणा य व्यञ्चणं तु जिणपूजा । ब्रटैलिङ्गमात्रोपजीवितैः, चैत्यकृते स्वाभिमतचैत्यालयसंपाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org