Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1242
________________ चेइय (१२१५) अनिधानराजेन्मः। सो तित्थगरेणियमा, ए होइ दबत्थयादमो ॥ ३७॥ भवत्येव, पश्यन्तु दयारसिका इति भावः। एतचनं, लुम्पकयद्यस्मात्कारणात् , यशब्द उपपत्यन्तरसमुच्चयार्थः । चतुर्दा मुन्धकस्य लुम्पकमृगयोः, मुग्ध आपाततः श्रुतबाह्यधर्माचारे, चतुर्भिःप्रकारैनिदर्शनचारित्रोपचारलकणः । भणितः साधू मृगे, वागुरा बन्धपाशा, इति व्यस्तरूपकं मुग्धपदमननिहरूनां विधेयतया वर्णितो विनयसमाध्यध्ययनादौ । विनयः कर्म पार्थान्तरसंक्रमितबाच्यमिति । य एतद्वचनं श्रुणुयात् स मृगविनयनसमर्थोऽनुष्ठानविशेषः । ( तत्य ति) तत्र तेषु बद्भवेदिति व्यङ्ग्यम् । इति पुनस्तस्य पाशस्य दशस्त्रं ष. चतुर्पु विनयेषु मध्ये, उपचारो लोकव्यवहारः, पूजा बा, प्र. चोऽस्मत्सांप्रदायिकानाम् । इतीति किम् ?, शह प्रक्रान्ते ऽव्ययोजनमस्येत्यौपचारिको भक्तिरूपः । तुशब्दः पुनरर्थः । य स्तवे द्रव्यभावोभयात्मके, नाव एवाङ्गभूतो यो शस्तं हदि इति विनयः, स इत्यसौ, तीर्थकरे अर्हद्विषये, नियमादव. चित्ते, आधाय स्थापयित्वा, सरागसंयम व त्यक्त उपेक्तितः, श्यंजावेन , न भवति न वर्तते, अव्यस्तवात्पजादेः, अन्योऽप. प्राश्रयांशः आश्रवभागो यैस्ते तथा, अषणा दोषरहिता रस, व्यस्तव एवासाविति भावः । तस्मात् व्यस्तवानुविको वयं स्थिताः स्मः । अयं नावः-सरागसंयमेऽनुमोद्यमाने यथा मावस्तव इति प्रकृतम् । औपचारिकविनयस्वरूपं चेदम रागो नानुमोद्यताकुत्तौ प्रविशति, तथा अव्यस्तचेऽनुमोच. "तित्थयरसिककुलगण-संघकिरियधम्मनाणनाणीणं । माने हिंसांशोऽपि । संयमत्वेनानुमोद्यत्वे रामांशो नोपतिष्ठआयरियथेरुवका-यगाणं तेरस पयाणि ॥१॥ त एवेति, द्रव्यस्तवत्वेनानुमोद्यत्वे तु सुतरां हिंसानुमतेः स्थिअणसायणा व भत्ती, बहुमाणो तह ब बमसंजलणा।। तिः। द्रव्यस्तवत्वशिरसाऽप्यघटकन्वात्तस्याः। इत्थमेव श्रीनेमितित्थयरादी तेरस, चठग्गुणा होति वावमा"॥२॥ नागज़सुकुमारस्य श्मशानप्रतिमापरिशीलनाननुकाते तदर्थिना इति गाथार्थः ॥ ३७॥ भावितच्चिरोज्वलनमनुशातमित्युपपादयितुं शक्यते, व्यस्त परप्राणव्यापादनानुकुलव्यापारत्वाद्विशेष इति चेत् , तथापि यदि द्रव्यस्तवादभ्यो नासौ, ततः किमित्याह व्यस्तवत्वं न हिंसात्वमिति न कतिः , वस्तुतो विहारादावतिएअस्स उ संपाडण-हेउं तह चेव बंदणाए उ । व्याप्तिवारपाय प्रमादप्रयुक्तप्राणव्यपरोपणत्वं हिंसात्वं वाच्यं, पूजणमामुच्चारण-मुववध होइ जइणो वि ॥३०॥ न प्रकृतिरिति न दोषः । र, सति सचिशेष इत्यादिना एतस्य तु एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य सं यावत् प्रमादाप्रमादयोरेव हिंसारूपत्वात् बन्धमोक्षहेतुत्वे बिपादनहतुं संपादनार्थम्, (तह चेवत्ति) तथैव तेनैव प्रकारेण, शेष्यभागानुपादानं स्यादिति चेत् । सत्यम्। प्रमादयोगात्प्राणव्य. कायोत्सर्गकरणलक्षणेन , वन्दनायां चैत्यवन्दनायाम , तु परोपणं हिंसा, प्रमादायोगात प्राणव्यपरोपणमहिंसेति सक्षणशब्दः पादपूरणे । पूजनायुच्चारणं पूजाप्रतिपदाभिधानम् । योर्व्यवहारार्थमेवाचारनुशासनान्धमोकहेतुतायाश्च निश्चपादिशब्दात्सत्कारादिपरिग्रहः । उपपनं सङ्गतम, भवति यतः प्रमाइत्वाप्रमादत्वाज्यामेव व्यवस्थितेः, बाह्यहेतूत्कर्षादपि वर्तते , यतेरपि भावस्तववतोऽपि, न केवलं गृहिण एव । फलोत्कर्षाभिमानिना व्यवहारनयेन तु विशेष्यभामोऽप्याफियत शति गाथार्थः ॥ ३८ ॥ इति सर्वमवदातज्ञानम् ॥२४॥ उक्तविपर्यये बाधकमुपदर्शयन् प्रकृतनिगमनायाऽऽह अनुपदेश्यत्वादनबुमोद्यत्वं व्यस्तवस्येत्यत्राऽऽहशहरा अणत्थगं तं, ण य तयणुच्चारणेण सा भणिता।। मिश्रस्यानुपदेश्यता यदि तदा श्राघस्य धर्मस्तया, ता अहिसंधारणो, संपामणमिट्टमेयस्स ।। ३७ ॥ सर्वः स्यात्सदृशी नु दोषघटना सौत्रक्रमोल्लङ्यनात् । इतरथाऽन्यथा व्यस्तवसंपादनार्थ यदि पूजााधारणं न तत्सम्यविधिजक्तिपूर्वमुचितमव्यस्तवस्थापने, भवति तदा, अनर्थक निष्प्रयोजनम् , तत्पूजाधुश्चारणं, पूजा विद्यो नापरमत्र लुम्पकमुखम्लानिं विना दूषणम् ॥२॥ दीनामनिष्टत्वात् । न च निरर्थकं वाक्यमुच्चारयन्ति सन्तः, | (मिश्रस्येति) मिश्रस्येति देनुगर्नविशेषणम,मिश्रत्वादिति यावत्। तस्वकतिप्रसङ्गाद् । अथ न कुर्वन्त्येव वन्दनायां पूजासत्कारा- यदि अनुपदेश्यता साधूनामुपदेशविषता द्रव्यस्तवस्य त्वया प्रतिधुधारणमित्याशङ्कयाह-न च नैव, तदनुधारणेन पूजाल मायते,तदा श्राद्धस्य धर्मःसर्वस्तथाऽनुपदेश्यः स्यात्,तस्य मि. काराद्यनुचारणेन , सा वन्दना, भणिता अभिहिताऽऽगमे धतायाः कररचेण सूत्रकृताऽनिधानात, इष्टापत्तिरत्र । सर्वविविधेयतया । (ता इति ) यस्मादेवं तस्मात् , मभिसंधारणात, रतिरूपस्यैव धर्मस्य शास्त्रेऽभिधानादंशे स्वकृत्यसाध्यताप्रतिकायोत्सर्गकरणद्वारेण पूजादिसंपादनाभिसंधेः। संपादन कर- संधाने स एष तस्यार्थः, सिद्धदेशरूपविरतित्वात् । "जं सक्का णम्, श्ष्टमभिमतम, एतस्य द्रव्यस्तवस्य, इति गाथार्थः ॥३॥ तं कीरह" इत्यादिव्युत्पत्तिमतांतत्र प्रवृत्तिसंभवादिति चेत् ।। पञ्चा०६विव०। द्वादशवतादिविभागस्य विशेषावधि विना उपपतेरिति देशेन हिंसाविचार: खेच्या ग्रहणे श्रमणनिङ्गस्यापि श्रासन ग्रहणप्रसङ्गात्। दृश्यत किं हिंसाऽनुमतिर्न संयमवतां व्यस्तवश्लाघये एव केषाश्चित् भाद्धानां निवाग्रहणादिकं यतिव्रतमपि देशप्राप्तत्येतल्लुम्पकबुन्धकस्य वचनं मुग्धे मृगे वागुरा । मिति चेत्, दृश्यते तदद्रष्टव्यमुखाना, न तु मार्गवर्तिनाम, अनु चितप्रवृतमहामोहबन्धहेतुत्वाद्भिशब्दप्रवृत्तिनिवन्धनस्य श्राहृद्याधाय सरागसंयम इव त्यक्तावांशाः स्थिता- । मानुपपत्तेरानन्दादिभिरनादरणात, अम्बम्स्य तु परिवादसिङ्ग जावागांशमपणा इति पुनस्तच्छेदशस्त्रं वचः॥१४॥ त्वेन निकायाम् अनौचित्याजावात,ततः श्राद्धधर्मवढू द्रव्यस्तव. .. (किमिति ) संयमवतां चारित्रिणां, सव्यस्तवश्लाघया स्य नानुपदेश्यता, अप्रतिषेधानुमत्याकेपपरिहारयोरुभयत्र तु. द्रव्यार्चानुमोदनवा, किं न हिंसानुमतिर्भवति १; अपितु ल्ययोगकेमत्वात, यतिधर्माननिधानात् प्रागनजिधानस्याप्युभ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386