________________
( ए०१)
गोयरचरिया
समुदानं नायकमाधिश्व चरेद्भिः केवाह कुलाय सदा, गर्हितत्वे सति विजयापेकया प्रधानमप्रधानं च। यथापरिपाट्येव चरेत्सदा सर्वकालम, नीचं कुलमतिक्रम्य विजवापेक्षया प्रभूतनरत्नाभार्थमुच्छ्रितम् ऋद्धिमत्कुलं, नाभिघारये पायात अभिष्वङ्गसोलावादिप्रसङ्गादिति सूत्रार्थः ॥२५॥ किं चप्रदीणो वित्तमेसिज्जा, न विसीएज पंगिए । अमुवि जोयणम्मि माझे एसणारए ॥ २६ ॥ श्रदीनो व्यन्यमङ्गीकृत्य न म्लानवदनः, वृत्तिर्वर्तनम, एयेत् गवेषयेत् न विचति अलाभे सति विवाई न कुर्यादपडितः साधुः अमृतिः- भोजने, लामे सति मात्रा ब्राहारमार्थ प्रति पचणारतः उन्मोत्पादनैपपातीति सू श्रार्थः ॥ २६ ॥
अभिधानराजेन्द्रः ।
पच भावत
बहु परपरे अस्थि, निषिद्धं खाइमसाइमं ।
न तत्थ पंमिश्र कुप्पे, इच्छा दिज्ज परो न वा ॥ २७ ॥ बहु प्रमाणतः प्रभूतं, पर असंयतादिगृति विविधमनेकप्रकार, खाद्यं स्वाद्यम, पंतच्चाशनाद्युपलक्षणम् । न तत्र पएिमसः कुप्येत् सदपि न ददातीति न रोषं कुर्यात् किं तु इच्छा चेद्यात् परो न वेति, इच्छा परस्य, न तत्रान्यत्किञ्चिदपि चिन्त दिति सामायिक याचनादिति वार्थः ॥ २७ ॥
एतदेव विशेषणादवाजचं पानं व संजए ।
प्रतिस्स न कुप्पेक्षा, पच्चले विय दिसाओ ॥ २० ॥ शयनाशयत्येकापावा संपत सो न कुप्येत् तत्स्वामिनः प्रत्यदेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः ॥ २८ ॥ दश० ॥ श्र० २ ० । (१०) मार्गे वा गच्छति
Jain Education International
सेभिक्खु वा खुणी बा० जाव समाये अंतरा से बप्पाणि वा फसिहाणि वा पागाराणि या तोरणाि वा अगलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परकमेज्जा, यो उज्जुबं गच्छेन्ना, केवली वूया - श्रयाणमेयं से तत्थ परक्कमेमाणे पयलेज्ज वा, पत्रडेज वा से सत्य पक्षमाणे ना परममाणे वा तस्य से कार उचारेण वा पासवण वा खेझेण वा सिंघान वा तेण वा पित्तेण वा पूरण वा सुकेण वा सोणिएण या उपलिसिया तहयगारं कार्य र अतरहियाए पुढी यो ससारीदार पुढवीए णो ससरक्खाए पुढवीए णो चित्तमंताए सिलाएको चित्तमंताए बेलूए कोलावासंसिवा दारुण जीवपतिडिए नंगे सपा जान सताए यो आपले बाणोपमज्जेज वा संझिवा, पिसिन वा, उम्मलेन वा आउन वा आयाजना, पावेन वा । उज्ज से पुण्यामेव अयं ससरकख तां वा प वा कहुं वासकरं वा जाएज्जा, जाइत्ता से तमायाए एगंतनवकमेज्जा २
।
२४६
गोयरचरिया
असावा
गारंभिवा
पडिले दियर पमज्जिय२ तो संजयामेव श्रमज्जेज्ज वा०जाव यावज्ज वा । से भिक्खु वा निक्खुणी वा० जाव पविछे स माणे सेज्जं पुण जाणेज्जा, गोणं वियानं पमिपहे पेहाए, महिसं वियालं पडिपड़े पेढाए, एवं मनुस्सं ग्रासं हथि सी व गं दीवियं अच्छं तरच्छं परासरं सीयालं विरानं सुरणयं कोलसृएयं कोकंतियं चेत्ताविखंडयं त्रियानं पडि पहे पहाए. सति परकमे संजयामेव परकमेज्जा, यो उज्जुयं गच्छेज्जा |
( से भिक्खू वेत्यादि ) स निकुर्भिक्षार्थं गृहपतिकुलं पाटकं रथयां ग्रामादिकं वा प्रविष्टः सन्मार्ग प्रत्युपेक्षेत । तत्र यद्यन्तराऽन्तराले 'से' तस्य निक्कोच्छन एतानि स्युः । तद्यथा-वप्राः समुन्नता भूनागाः प्रामान्तरे वा केदाराः तथा परिखावा, प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गलावा, पाशका यत्रालाग्राणि निचिपन्ते, एतानि चान्तराने ज्ञात्वा प्रक्रम्यते अनेनेति मो मार्गम्यस्मिन् सति संवत च तेन कमेनमिति ।
ब्रूयात्यादानं कर्मादानम् एतत् संयमात्मविराधना, श्रतस्तामेव दर्शयनिमल तस्मिन् पादिते मार्गे पराश्रममाणो गच्छविषमस्वामार्गस्य कचित्प्रकम्
प्रपतेद्वा, स तत्र प्रस्खलन प्रपतन् वा म्हां कायानामन्यतमं वि राधयेत् । तथा तत्र 'से' तस्य काय उच्चारेण वा प्रवऐन वा ले मणा वा सिङ्घाणकेन वा वान्तेन वा पित्तेन वा पूयेन वा शुक्रेण वा शोणितेन धा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम् । श्रथ मार्गान्तराभावात् तेनैव गतः प्रस्खलितः सन् कर्दमाकुर्यादि तथाप्रकारम शु चिकनकायमा पहि स्निग्धा
पृथिवीशकलेन, एवं कोना घुणास्तदावासनृते दारुणि, जीवनतिष्ठिते जाएंडे सप्राणिनि यावत्ससन्तानको नो नैव सदामृज्यादू. मापि पुनः पुनः प्रमृज्यात्, कईमादि शोधयेदित्यर्थः । तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेन्, नोद्वर्तनादिनोइलेत. नापि तदेव
पुनः
प्रत्यकुर्यात्पूर्वमेत
दनन्तरमेव भए सरजस्ता
ले स्थितः सन् गात्रं प्रमृज्याच्छोषयेत् शेषं सुगममिति किं च - " से भिक्खू " इत्यादि । स भिक्षुः भिक्कार्थं प्रविष्टः सन् पपयोगं कुर्यातच यदि पुनरेव जानीयात्ययात्र चियादिमा समाधानं गप्पा दुष्टमित्यर्थः पन्थाः प्रतिपथः तस्मिन् स्थितं प्रत्युपेक्य, शेषं सुगम, थावत् सति पराक्रमे मार्गान्तरे ऋजुना पथा आत्मविराधनासंभवात् न गच्छेत् नवरं ( वग ति) वृकं, द्वीपिनं चित्रकम् (अच्छेति ) ॠ (परासरं त्ति ) सरभं ( कोलसुवा महाशुकरं (क) ल रात्रौ कोको इत्येवं रारट्रीति, (चेत्ताविलंडयं ति) आरण्यो जीवविशेषः, तमिति । आचार २ ० १ ० ५ उ० । (१६) मार्गे स्थाणुकण्टकादि
सेभिक्खू वाणी बजाय समाणे अंतरा से भवाओ
For Private & Personal Use Only
www.jainelibrary.org