Book Title: Antya Karm Dipak
Author(s): Nityanandparvati
Publisher: Chaukhamba Sanskruti Pustakalaya
Catalog link: https://jainqq.org/explore/010150/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ ||shriiH|| * kAzI-saMskRta-pranthamAlA * karmakANDavibhAge (6) SaSThaM puSpam ) antyakarmadIpakaH aashauckaalnirnnyshitH| pratakamabrahmIbhUtayAMtakanirUpaNAtmakaH / mahAmahopAdhyAya paM0 nityaanndprvtiiyvircitH| caukhambA-saMskRta-pustakAlaya, banArasa-1 #039 mUlyaM 2 // ) [1952 I0 Page #6 -------------------------------------------------------------------------- ________________ prakAzaka: jayakRSNadAsa haridAsa guptA, caukhambA-saMskRta-sIrija Aphisa, po0 bAksa naM08 banArasa-1 narmudraNAdikAH sarve'dhikArAH prakAzakAdhInAH JAYA KRISHNA JASHARI DASGUPTA The Chowkhamba.. Sanskrit Series office. P.O. Box 8, Bana.ra.s. dvitIya saMskaraNam mudrakaHvidyAvilAsa presa, banArasa-1 Page #7 -------------------------------------------------------------------------- ________________ antyakarmadIpakasya vissyaanukrmH| mumUrSukRtyam vratodyApanAnukalpaH sarvaprAyazcittama gavAdidazadAnAni bhUmidAnam tiladAnam suvarNadAnam AjyadAnam vastradAnam dhAnyadAnam guDadAnam rajatadAnam lavaNadAnam RNadhenudAnasa pApApanodanudAnam mokSadhenudAnam . vaitaraNIdhenudAnam utkrAntidhanudAnam tilapAtradAnam dehatyAgAnantarakRtyam paJcakAtrapuSkaramRtadAhavidhiH (Ti0) rajasvalAsUtikAgarbhiNImaraNe vidhiH (Ti0) kuSThimaraNe vitidina ... parNanaradAhavidhi:Tika) ... AtmaghAtAdidamaraNa vidhiH (Tika) ... pretanArAyaNabaliprayogaH (Ti0) ... .... ite ... Page #8 -------------------------------------------------------------------------- ________________ prakAzaka:-- jayakRSNadAsa haridAsa guptaH, caukhambA saMskRta- sIrija Aphisa, po0 bAksa naM0 8 banArasa - 1 mudraNAdikAH sarve'dhikArAH prakAzaMkAdhInAH JAYA KRISHNA DAS HARI DAS GUPTA The Chowkhamba Sanskrit Series Office. P. O. Box 8, Banaras. dvitIya saMskaraNam mudraka:vidyAvilAsa presa, banArasa - 1 Page #9 -------------------------------------------------------------------------- ________________ antyakarma dIpakasya viSayAnukramaH / mumUrSukRtyam vratodyApanAnukalpaH sarvaprAyazcittam gavAdidazadAnAni shdh , 0 ... bhUmidAnam tiladAnam suvarNadAnam zrAjyadAnam vastradAnam dhAnyadAnam guDadAnam rajatadAnam lavaNadAnam RNadhenudAnam pApApanoda dhenudAnam mokSadhenudAnam vaitaraNIdhenudAnam utkrAntidhenudAnam tilapAtradAnam dehatyAgAnantarakRtyam paJcakatripuSkaramRtadAhavidhiH (Ti0) rajasvalAsUtikAgarbhiNImaraNe vidhiH (Ti0 ) kuSThamaraNevidhiH (Ti0) parNanaradAhavidhiH (Ti0 ) 'AtmaghAtAdidurmaraNa vidhiH (Ti0) pretanArAyaNabaliprayogaH (Ti0) 000 ... ... 644 ... ... a 54 ... ... NANDED: ... pR0 2 "" 10 "" - 11 "" 12 ,, 13 5. 1.4 "" 15 21 22 23 26 Page #10 -------------------------------------------------------------------------- ________________ [ 2 ] sarpadaSTa vidhiH (Ti0) ......... citAyAH zavasya vA antyajAdisparze prAyazcittam paryuSitazavadAhe prAyazcittam asthisaJcayanam tIrthe asthikSepavidhiH dAhAnantarasnAnAdividhiH dazAhakRtyam dvitIyAdidineSu vizeSaH dazamadinakRtyam ekAdazAhakRtyam kAzcanapuruSadAnam zayyAdAnam kapilAdAnam udakumbhadAnam .. .. . sApa ... vaSotsargaH ... : vRSotsargaprayogaH ekAdazAhazrAddha vidhiH ekAdazAhazrAddhaprayogaH UnamAsikAdizrAddhaprayogasaMkSepaH sapiNDIkaraNam ... sapiNDIkaraNazrAddhaprayogaH azvatthapUjA ... gRhapravezAdikRtyam . paJcakamaraNazAntiH tripuSkaramaraNazAntau vizeSaH udakumbhazrAddhaprayoga adhimAse mRtasya vizeSaH .:.. Page #11 -------------------------------------------------------------------------- ________________ athaantykrmdiipkottraardhvissyaanukrmH| 104 121 131 AturasaMnyAsavidhiH brahmIbhUtayatidehasaMskAraprayogaH yaterekAdazAhe pArvaNazrAddhaprayogaH yatedazAhe nArAyaNabaliH nArAyaNabaliprayogaH yatvArAdhanaprayogaH AzaucakAlanirNayaH sapiNDasodakasagotrANAmAzaucam mUlapuruSAtsaptamasya mUlapuruSAdRSTamAderjanane maraNe vA''zaucam / jIvatpitRkAdInAmaSTamAdevaM sApiNDyanivRttiH Azauce AzaucAntarasaMpAte nirNayaH mAtrAzaucamadhye pitrAzaucasampAte pitrAzaucaM pravartate pitrAzaucasya tRtIyadinAdau mAtrAzaucasampAte pakSiNI adhikA, dAhaka deH pUrvAzaucazeSeNa na nivRttiH .. sUtakazAvArtavasUtidAhAzaucAnAmuttarottaraM prAbalyam yahAdyAzauce'pi samAnAzaucamAtre pUrvazeSeNa zuddhiH laghvAzauce gurvAzaucasaMpAte na pUrvazeSeNa nivRttiH dezAntare dazAhamadhye AzaucazravaNe zeSadinaireva zuddhiH dazAhottaraM dazAhAzauce jJAte AzaucanirNayaH dezAntare tannirNayaH dezAntaramUlakSaNa O Page #12 -------------------------------------------------------------------------- ________________ [ 4 ] mAtApitrAdimaraNe dazAhottaraM jJAte nirNayaH sapatnamAturaurasaputrasya ca saMvatsarAnte'pi maraNazravaNe trirAtram trirAtrAdyAzaucaM kAlAtikrame na bhavati kriyAkartuH sarvatra dazAhaH janane'tikrAntAzaucaM nAsti rAtrau janane maraNe vA nirNayaH parNazaradAhe caturthamAse garbhasrAve paJcamaSaSThayoH pAte saptamamAsAdau prasave sUtikAyAH karmAnadhikArakAlaH sampAtapadArthasvarUpam pUrvatvaparatve utpattikRte nAlacchedoz2a jAtamRte mRtajAte vA dazAha sUtakam nAlacchedAtpUrva zizUparame trirAtraM sUtakam dazAhamadhye zizUparame sadyaHzaucam nAmottaraM dantotpatteH pUrva dAhekRtesatyahaH dAhAkaraNe tu snAnamAtram cUDAkaraNAtprAga atrivarSasya dAhavikalpaH ...". dantotpattyanantaraM trivarSAntAtprAk caulAbhAve'dAhe'haH, dAhe tryahaH , kRtacuDasya sadA yahaH dAhazca niyataH trivarSordhvamakRtacUDasyApi prAgupanayanAlayahaH dAhazca niyataH mAtApitrostu putrasya kanyAyAzca dazAhottaraM maraNe trirAtram anyasapiNDAnAM kanyAsucaulAtprAGmatau snAnam . caulottaraM trivarSAcaM vA vAgdAnAtpUrva kanyAravekAhaH zUdrasya vivAhAtpUrva trirAtram .. .. . ... .. .. . ...' SoDazAbdottaraM vivAhAbhAve'pi zUdrasya sampUrNameva dazAham. . . . .... ,, vAgdAnottaraM bhartRkule pitRkule ca kanyAsu trirAtram Page #13 -------------------------------------------------------------------------- ________________ [ 5 ] dvijAnAM dazAhAdyAzaucamupanayanottaram UDhakanyAnAM pitRgRhe prasave pitrAdikAnAmekarAtraM maraNe trirAtram anyatra bhrAtRbhaginyoH parasparamRtau pakSiNI patigRhe prasave tu pitrAdInAmAzaucaM nAsti patigRhe mRtau pitrostrirAtramastyeva zvazurAdimRtau pakSiNI pitroma'tau UDhAnAM putrINAM vatsarAnte dezAntare'pi zravaNe trirAtram turbhagAbhrinIgRhe tasyA vA tadgRhe mRtau trirAtram . videzasthabhaginyAdimRtau tadIyAzaucamadhye tanmaraNazravaNe'pi snAnamAtram mAtulabandhutrayAdInAmupanItAnAmeva maraNe trirAtrAdi 146 anupanItaputrasya anUDhakanyAyAzca mAtApitRmaraNe dazAhamAzaucamanya ___ maraNe na kiJcit dauhitrabhAgineyayorupanItayostrirAtramanupanItayoH pakSiNI dauhitryAdInAM maraNe sadyaH zaucaM trirAtrAdi vA dauhitrabhAgineyayostrivarSayomaraNe evAzaucam mAtulAdiSu mRteSu trirAtram pitRSvasu tuSputramaraNe snAnamAtram bandhutrayamaraNe pakSiNI jAmAtRmaraNe, zAlakamaraNe, bhrAtuSpuzyAH pitRvyasya ca maraNe snAnamAtram , mAtAmahasya mAtAmahyAzca maraNe trirAtram gRhezvazUdrAdimaraNe gRhasya dazarAtrAdyAzaucam gRhe pazvAdimaraNe yAvacchavasthiti Azaucam zvAdimaraNe dazarAtrAdyAzaucaM ca ekabhUmikagRhasyaiva zavavahane sajyotirAzaucam zavasparzamAtre snAnam dattakasya janakamaraNe janakasya vA dattakamaraNezyaham dattakasya putrapautrANAM jananemaraNe vA sapiNDAnAmekAhaH . upanItadattakamaraNe pAlakapitustatsapiNDAnAM ca paripUrNamevAzaucam , Page #14 -------------------------------------------------------------------------- ________________ [6] svalpasambandhayukte sacaila snAnam brahmacAriNAM yatyAdInAM ca nAzaucam mAtApitRmaraNe gurumaraNe ca yateH snAnaM bhavatyeva kRtajIvacchrAddhena kimapyAzaucaM na kAryam atyanta mara ke sadyaH zaucam vratayajJAdiSu prArabdheSu nAzaucam patitAnAM maraNe sadyaH zaucam yatimaraNe zaucaM nAsti kRtajIvacchAddhe mRte sapiNDairAzaucAdi kArya, na vA hInavarNAsu parapUrvAsu tatputreSu zaucaM nAsti hInavarNaM gatAsu svabhAvapi nAzaucam savarNAsu parapUrvAsu tadapatyeSu ca bhartRpitrotrirAtram sapiNDAnAmekAhaH pUrvAparabharbutpannayoH putrayoH parasparaM janane ekarAtraM maraNe trirAtram prAptisthAnam caukhambA saMskRta pustakAlaya, po0 bI0 naM0 8, banArasa - 1 pR0 146 150 "" "" 151 55 36 " 31 " 152 35 "" A gn Page #15 -------------------------------------------------------------------------- ________________ zrIgaNezAya namaH / zrIsadgurave namaH / antykrmdiipkH| sarvasphUrtividhAtAraM sarvavighnavinAzanam / sarvAbhISTapradAtAraM sadguruM praNamAmyaham // 1 // . parvatIyena pantena nityAnandena dhImatA / kriyate bAlabodhArthamantyakarmapradIpakaH // 2 // tatra tAvat AdhAna-puMsa-sImanta-jAta-nAmA-nna-caulakAH / mauJjI-vratAni godAna-samAvarta-vivAhakAH // ( vratAni catvAri ) antyaJcaitAni karmANi procyante SoDazaiva tu / iti jAtUkaraghuna antyasaMskArasyApi SoDazasaMskAreSu parigaNanAt , brahmakSatravizaH zUdrA varNAstvAdhAstrayo dvijAH / niSekAdyAH zmazAnAntAsteSAM vai mantrataH kriyA: / / iti yAjJavalkyena garbhAdhAnAdisaMskAreSu antyatvena zmazAnakarmaNa ukteH tasyA'pi garbhAdhAnAdisaMskAraghaTakatvakathanAcca samAvartanAntasaMskAreSu saprayogeSu nirUpiteSu antyasaMskArasyApi nirUpaNAvazyakatvAt antyakarma saprayogaM nirUpyate / tatrAdau prasaGgAt mamUrSukRtyaM nirUpyate____ AsannamaraNaM pitrAdikaM jJAtvA putrAdayastIrtha (1)nItvA vratodyApanasarvaprAyazcittadazadAnAdi kArayeyuH, svayaM vA tadanvArabdhAH kuryuH / (1) tIrthaprakAze dAnadharma bhAdrakRSNacaturdazyAM yAvadAkramate jalam / tAvad garbha vijAnIyAttadanyattIramucyate // brahmANDe-sArdhahastazataM yAvat garmatastIramucyate / atra na pratigRhNIyAt prANaiH kaNThagatairapi // ------- ---------- Page #16 -------------------------------------------------------------------------- ________________ antyakarmadIpake (1)tatrAdau vratodyApanAnukalpaH / prathamaM brAhmaNamAhUya snAnena mArjanena gaGgAjalaprAzanAdinA vA rogiNaH zuddhiM vidhAya putrAdiH svayamapi kRtavapanasnAnAdinityakarma kRtvA atra dAnaM tapo homo gaGgAyAM nAtra saMzayaH // avasthAstu divaM yAnti ye mRtAste'punarbhavAH / .. bhaviSye-ekayojanavistIrgA kSetrasImA taTadvayAt / atra dattaM hutaM japtaM koTikoTiguNaM bhavet // iti / nAradIye-kimaSTAGgana yogena kiM tapobhiH kimdhvraiH|| vAsa eva hi gaGgAyAM brahmajJAnasya kAraNam // skAnde-gaGgAyAM maraNAnmuktirnAtra kAryA vicAraNA / parabrahmasvarUpiNyAmityAha jagatAM prabhuH // gaGgAyAM tyajataH prANAn kathayAmi varAnane / karNe tat paramaM brahma, dadAmi mAmakaM padam // brahmapurANe-jJAnato'jJAnato vA'pi kAmato'kAmato'pivA / gaGgAyAM ca mRto martyaH svarga mokSaM ca vindati // zuddhitattve kUrmapurANe gaGgAyAM ca jale mokSo vArANasyAM jale sthale / jale sthale cAntarikSa gaGgAsAgarasaMgame // (1) nirNayasindhau pRthvIcandrodaye nandipurANe kuryAdudyApanaM tasya samAptau yadudIritam / udyApanaM vinA yattu tad vrataM niSphalaM bhavet // yadi codyApana noktaM vratAnuguNatazcaret / vittAnusArato dadyAt anukkodyApane vrate // gAM caiva kAJcanaM dadyAt vratasya paripUrtaye / iti / vratAnuguNatazcaret i yasya yatra vrate yA devatA tAM, sarvatobhadramaNDale sarvatobhadramaNDa. ladevatAnAM sthApanaM kRtvAyathAvidhi sthApite kumbhe adhivAsya taddevatAko homaH kaaryH| rudravrate tu liGgatobhadramaNDale maNDaladevatAsthApanaM kRtvA kumbhe rudradevatAmadhivAsya tahevatAko homaH, antye zayyAdAnAdikaM kuryAt ityrthH| azaktau tu nAradIye sarveSAmapyalAbhe tu yathoktakaraNaM vinaa| vipravAkyaM smRtaM zuddhaM vratasya paripUrtaye // vRthA vipravaco yastu gRhNAti manujaH zubham / adatvA dakSiNAM pApaH sa yAti narakaM dhruvam // bhArate-vedopaniSade caiva sarvakarmasu dakSiNA / sarvatra tu mayoddiSTA bhUmirgAvo'tha kAJcanam // iti / Page #17 -------------------------------------------------------------------------- ________________ vratodyApanAnukalpaH / dIpaM prajvAlyAcamya gaNezaM namaskRtya zuklAmbaradharamiti viSNuM prArthya yavatilakuzajalagandhAkSatapuSpai: karmapAtraM sampAdya suvarNAdidravyaM purataH saMsthApya OMdeyadravyAya namaH hiraNyagarbhagarbhasthamiti gandhapuSpAkSataiH sampUjya haste karmapAtrata: kuzatilajalAnyAdAya OM viSNurviSNurviSNuH namaH paramAtmane zrIpurANapuruSottamAya OM tatsat atra pRthivyAM jambUdvIpe bharatakhaNDe AryAvartakadeze ( avimuktavArANasa kSetre mahAzmazAne AnandakAnane gaurImukhe trikaNTakavirAjite bhAgIrathyAH pazcime tIre ) viSNorAjJayA pravartamAnasya brahmaNo dvitIyaparArdhe zrIzvetavArAhakalpe vaivasvatamanvantare viMzatitame kaliyuge kaliprathamacaraNe vikramazake bauddhAvatAre SaSTisaMvatrANAM madhye amukanAma saMvatsare amukAyane amuka amukamAse amukapakSe amukarAzisthite sUrye amukarAzisthite candramasi akarAzisthite devagurau amukavAsarAntritAyAmamukatithau amukagotra : akarAziramukazarmA zrahaM mamAtmana: ( mamapitrAde: ) vrataprahaNadivasAdArabhya adya yAvat phalAbhilASAdigRhItAnAM niSkAmatayA gRhItAnAM ca amukAmukavratAnAm akRtodyApanadoSaparihArArthaM zrutismRtipurANoktatattadvratajanyasAGgaphalaprAptyarthaM viJNavAdInAM tattaddevAnAM prItaye idaM suvarNamabhidaivatam (tadabhAve idaM rajataM candradaivatam ) amukagotrAyAmukazarmaNe brAhmaNAya 'dAsye OM tatsanna mama, iti saGkalpya brAhmaNaM namo brahmaNyadevA yetyAdinA sampUjya hiraNyagarbhagarbhasthamiti mantraM paThan idaM suvarNaM ( rajataM ) tubhyamahaM sampradade iti dadyAt / brAhmaNaM praNamya yasya smRtyeti paThet / brAhmaNazca sarvANi vratAni paripUrNAni santu udyApanaphalAvAptirastu iti vadet / (astha dakSiNA dAnarUpatvAnna dAnapratiSThAsiddhayarthaM dakSiNAntaradAnamiti bodhyam ) / sarvaSAmudyApanavastUnAm alAbhe vrataparipUrtyarthaM vipravAkyazravaNaM dakSiNAdAnapUrvakaM kartavyamiti / dakSiNA ca bhUmirUpA gorUpA kAJcanarUpA ca / tatra kAJcanadakSiNA dAnarUpavratodyApanAnukalpaH saukaryA datropadizyate / yadyapi prativrataM tadudyApanAnukalpatayA suvarNadAnaM pRthaka pRthaka anuSThAmucitaM tathApi azaktasya sarvavratodyApanAnukalpatayA sakRttadanuSThAnam Avazyakam ityabhipretya sarvavratodyApanAnukalpatayA tadanuSThAnaprakAra upadizyate / Page #18 -------------------------------------------------------------------------- ________________ antyakarmadIpake atha sarvaprAyazcittam / dharmazAstrajJaM brAhmaNamAhUya sampUjya sarvaprAyazcittAnujJAM prArthya pariziSTadIpakoktarItyA ( pR0 123 ) SaDandadhyandasArdhAbdAnyatamakRcchraprAyazcittaM kuryAt / tadasambhave dharmazAstrajJasammatyA sarvaprAyazcittAnukalpaM godAnaM kuryAt / zrAturaH tatputrAdirvA kRtavapanasnAnAdiH sati sambhave paJcagavyaM prAzya grAM tanniSkrayadravyaM vA purata: saMsthApya brAhmaNaM gandhAdibhiH sampUjya gAM tanniSkayadravyaM vA sampUjya haste kuzatilayavajalAnyAdAya OM viSNuH 3 ityAdidezakAlau saGkIrtya mama ( matpitrAdervA ) jJAtAjJAtakAmAkAmasakRdsakRtkRtakA yikavAcika mAnasikasAMsargikaspRSTAspRSTabhukkA muktapItApItasakalapAtakAnupAtako papAtakalaghupAtakasaGkarIkaraNamalinIkaraNApAtrIkaraNajAti - zakaraprakIrNakA dinAnAvidhapAtakAnAM nirAsena dehAvasAnakAle dehazuddhidvArA zrIparamezvaraprItyartham imAM sarvaprAyazcittapratyAmnAyabhUtAM yathAzaktacalaGkRtAM savatsAM gAM rudradaivatAm amukagotrAyAmukazarmaNe brAhmaNAya tubhyamahaM sampradade OM tatsanna mama / yajJasAdhanabhUtA yA vizvasyApapraNAzinI / vizvarUpadharo devaH prIyatAmanayA gavA // prAyazcitte samutpanne niSkRtirna kRtA yadi / tasya pApasya zuddhayarthaM dhenumetAM dadAmi te // iti paThitvA dadyAt / gorabhAve tanniSkrayadravyaMyajJasAdhanabhUtA yA vizvasyAdyapraNAzinI / yA mUlyapradAnena prIyatAM vizvarUpadhRt // prAyazcitte samutpanne niSkRtirna kRtA yadi / tasya pApasya zuddhayarthaM dhenumUlyaM dadAmi te / / iti paThitvA dadyAt / brAhmaNa: devasyatveti pratigRhya kAmastutiM paThet / sarva prAyazcittamapi saGkSepeNa cikIrSuH zrIparamezvaraprItyarthamityantaM 1 Page #19 -------------------------------------------------------------------------- ________________ dezadAnAni / pUrvavAkyamullikhya imAni azItyadhikazatasaGkhyAkAni, navatisaGkhyAkAni, paJcacatvAriMzatsaGkhyAkAni vA ( suvarNakhaNDAni vahnidaivatAni ) rajatakhaastra candradevatAni vibhajya nAnAnAmagotrebhyo brAhmaNebhyo yathAkAlaM dAsya iti saGkalpya mUlyadAnavidhinA dadyAt / kRtaitatsarvaprAyazcittapratyAnnAyagodAnapratiSThAsiddhayarthaM tanmUlyadAnapratiSThA siddhayarthaM vA brAhmaNAya brAhmaNebhyo vA dAsya iti saGkalpya dattvA yasya smRtyeti paThet / itthaM sarvaprAyazcittaM kRtvA viSNuprItaye caturo brAhmaNAn sampUjya tebhyo bhojanamAmAnnaM tanmUlyadravyaM vA dadyAt / tato daza dAnAni dadyAt / tAni ca - ( utkrAntyAdIni dAnAni daza dadyAt mRtasya tu / gobhUtilahiraNyAjyavAso dhAnyaguNDAni ca / raupyaM lavaNamityAhurdaza dAnAnyanukramAt // etAni dazadAnAni narANAM mRtyujanmanoH / kuryAdabhyudayArthaM tu prete 'pi hi paratra vai iti nirNayasindhau jAtUkaryenoktAni / tatraiva brAhme tAmrapAtraM tilaiH pUrNaM prasthamAtraM dvijAya tu / sahiraNyaM ca yo dadyAt zraddhAvittAnusArataH // sarvapApavizuddhAtmA labhate gatimuttamAm / utkrAntivaitaraNyau ca dazadAnAni caiva hi // prete'pi kRtvA taM pretaM zavadharmeNa dAhayet / tatraiva pariziSTe - -- mriyamANasya karNe tu puNyamantrAn japennaraH / iti / anyAnyapi zAlagrAmazilAdAnAdIni nirNayasindhAvuktAni / etAni ca mumUrSuNA avazyaM putrAdiH kArayet ityuktaM tatraivadRSTvA'sthAnasthamAsannamardhonmIlitalocanam / bhUmiSThaM pitaraM putro yadi dAnaM pradApayet // Page #20 -------------------------------------------------------------------------- ________________ antyakarmadIpake tad viziSTaM gayA zrAddhAdazvamedhazatAdapi / mokSandehi hRSIkeza mokSa' dehi janArdana | mokSapradAnena mukundaH prIyatAM mama // aihikAmuSmikaM yacca saptajanmArjitaM tvRNam / tatsarvaM zuddhimAyAtu gAmetAM dadato mama // AjanmopArjitaM pApaM manovAkkAyakarmabhiH tatsarvaM nAzamAyAtu gopradAnena kezava || tatraiva bhAratezuklapakSe divA bhUmau gaGgAyAM cottarAyaNe / dhanyAstAta mariSyanti hRdayastha janArdane // vyAsaH--AsannamRtyunA deyA gau: savatsA tu pUrvavat / tadabhAve tu gaurava narakottAraNAya vai / / tadA yadi na zaknoti dAtuM vaitaraNIM tu gAm / zakto'nyo'ruk tadA dattvA dadyAcchreyo mRtasya tu // iti / ) zrAcamya haste jalAdikaM gRhItvA OM adyeha mama ( matpitrAde: ) sakalapApakSayadvArA zrIparamezvaraprItyarthamamukadAnamahaM kariSye, tadaGgantayA amukadeyavastunastatpratigrahIturbrAhmaNasya ca pUjanamahaM kariSye iti saGka pUrvaM yathAzaktyalaMkRtAM gAM purataH saMsthApya gandhAkSatapuSpAdibhi:OM namo gobhyaH zrImatIbhyaH saurabheyIbhya eva ca / " namo iti sampUjya, brahmasutAbhyazca pavitrAbhyo namo namaH // gorabhAve mUlyaM purataH saMsthApya hiraNyagarbhagarbhasthamiti sampUjya brAhmaNaM ca namo'stvanantAyeti sampUjya tilakuzAdiyutaM jalaM gRhItvA OMviSNuH 3 dezakAlau saGkIrtya amukagotra : 0 mama ( pitrAde: ) AjanmakRtasakaladuritopazamanadvArA zrInArAyaNaprItaye yathAzaktyalaGkRtAM gAm ( mUlyadAnapakSe gonikayIbhUtamidaM dravyamamukadaivatam ) amukagotrAya brAhmaNAya sampradade OM tatsanna mama | yajJasAdhanabhUtA yA0 iti pUrvoktaM vAkyaM tathA / A -- Page #21 -------------------------------------------------------------------------- ________________ bhUmidAnam / gavAmaGgeSu tiSThanti bhuvanAni caturdaza / tasmAdasyA: pradAnena prIyatAM me janArdanaH / iti paThan dadyAt / (gomUlyadAnapakSeasyA mUlyapradAnena prIyatAM me janArdanaH ityubhayatrohyam ) brAhmaNazca svastIti vadet / kRtaitadgodAnapratiSThAsiddhayarthamidaM dravyamamukadaivatamamukagotrAya0 __atha bhUmidAnam(1) deyabhUmisambandhi mRtpiNDaM, tadabhAve akSatapuJjAdikaM purataH saMsthApya (1)deyabhUmyAdInAM parimANaM dAnakamalAkare zAtAtapIye karmavipAke nivartanamitA bhUmiTTaiNadvayamitAstilAH / karSamAnaM suvarNa syAdAjyaM saprasthamADhakam // vAsaso dvitayaM dadyAdU guDaM ca palaSaSTikam / niSkatrayamitaM raupyaM lavaNaM sArdhakhArikam // sArdhakhArIdvayaM brIhiH dazadAnapramAgakam / mitAkSarAThIkAyAM purAgAntare (484 pR.) bhUmirazvo yathAzakti tiladrogoccayaM tathA / gauH suzIlA ca dogdhrI ca kumbhairAjyaM ca paJcabhiH // palamekaM tu raupyasya suvarNasya suvarNakaH / suvarNakaH krssH| dazavastrairmahAdAnaM dAtavyaM ca mumukSuNA // yathAzaktItyasya sarvatra sambandhaH / tatraiva madanaratne-bhUparimANaM ca uttamapakSe gocarma / gocarmalakSaNaM tu "dazahastena daNDena triMzaddaNDA nivartanam / daza tAnyeva gocarma" ityuktam / madhyamapakSe samantato daza hastAH / adhamapakSe samantataH paJca hastAH / niSkamAtraM suvarNa bhUmidAnapratiSThAsiddhyartha dkssinnaa| droNamAtratiladAnam droNaparimANaJcapalaM ca kuDavaH prastha ADhako droNa eva ca / dhAnyamAneSu boddhavyAH kramazo'mI caturguNAH // iti paribhASayA-"palaM suvarNAzcatvAraH paJca vApi prkiirtitaaH| iti paribhASayA ca SoDaza seTakAH, palAdhikapAdonatrayodazaseTakA vaa| tiladAnaM tilapAtradAnam iti kecit / pAtramAnaM ca SoDaza palAni / etadakSiNa Page #22 -------------------------------------------------------------------------- ________________ antyakarmadIpake ( mUlyadAnaM cikIrSuH tanmUlyaM purato nidhAya ) pUrvavat bhUmidAnaM kariSye tadaGgatvena bhUmipUjanaM brAhmaNapUjanaM ca kariSye iti pratijJAya bhUmyai namaH iti gandhAkSatAdibhiH bhUmi saM0 brAhmaNaM ca pUrvavat lampUjya haste jalAdikamAdAya adyeha mama ( pitrAdeH) sakalapApakSayadvArA zrIparamezvaraprItyarthaM dAnakhaNDoktaphalAbAptaye ca imAM bhUmimamukaparimANAM viSNudaivatAm (mUlyadAnapakSe amukadravyamamukadaivatam ) amukagotrAya brAhmaNAya0 sarvabhUtAzrayA bhUmivarAheNa samuddhRtA / anantasasyaphaladA hyataH zAnti prayaccha me / / yathA bhUmipradAnasya kalAM nAhanti SoDazIm / dAnAnyanyAni me zAntibhUmidAnAdbhavatviha // iti paThana da0 mUlyadAnapakSe-yato bhUmipradAnasya kalAM nArhanti poDazIm / dAnAnyanyAni me zAntirbhUyAd bhUmUlyadAnataH // iyi paThan dadyAt / brAhmaNaH svastIti vadet / kRtatadbhUmidAnapratiSThAsiddhayarthamidaM dravyamamukadaivatamamukagotrAya0 / atha tiladAnam / : ......... droNadvayamitAn (ekAdazapalAdhika 25 seTakamitAna), droNaparimitAn ( palAdhikapAdonatrayodazaseTakamitAn ), yathAzakti vA tilAn tanmUlyaM yA purataH saMsthApya pUrvavat pratijJAsaGkalpaM kRtvA gandhAdibhiH tilebhyo nama: viSNodehasamudbhUtAH kuzA: kRSNatilAstathA / dharmasya rakSaNAyAlametatprAhurdivaukasaH / mASacatuSTayaM suvarNam ! (paJcaratiko mASaH) .. hira-yapramANamekastolakaH / tAvatyeva dkssinnaa| AjyapramANaM tu uttamapakSe SaSTi 60 palAni, madhyamapakSe catvAriMzat 40, adhama-' pakSa dvAdaza 12 / dakSiNA suvrnnmaassaashctvaarH| lavaNaM ca Ajyatulyam / guDo dviguNa AjyAt / dakSiNA aajyvdev| .. dhAnyaM paJcadroNamitam / dakSiNA ythaashkti| rajataM niSkapramANam / niSkamAnaM tu "niSkaM suvarNAzcatvAraH" iti paribhASitam / karSacatuSTayamitaM ramatamityarthaH / Page #23 -------------------------------------------------------------------------- ________________ dazadAnAni / iti sampUjya brAhmaNaM ca pUrvavat sampUjya kuzAdikamAdAya OM aha mama ( pitrAde: ) AjanmakRtainaso nibarhaNadvArA zrIparamezvaraprItyarthamimAMstilAn prajApatidaivatAn ( tanmUtyadravyamamukadaivatam ) amukagotrAya supUjitAya brAhmaNAya 0 maharSergAtrasambhUtAH kazyapasya tilAH smRtAH / tasmAdeSAM pradAnena mama pApaM vyapohatu // iti paThan 0 mUlyadAnapakSe - pUrvArdhaM pUrvavat paThitvA - eSAM mUlyapradAnena mama pApaM vyapohatu // ityuttarArdham paThan dadyAt / brAhmaNaH svastIti vadet / kRtaitattiladAnapratiSThA siddhayarthamidaM dravyamamukadaivatamamukagotrAya 0 atha svarNadAnam / karSamAtraM yathAzakti vA suvarNaM tanmUlyadravyaM vA purataH saMsthApya pUrvavat pratijJAsaGkalpaM kRtvA - hiraNyagarbha garbhasthaM hema bIjaM vibhAvasoH / (m anantapuNyaphaladmataH zAntiM prayaccha me // iti sampUjya brAhmaNaM ca sampUjya kuzAdikaM gRhItvA dezakAlau saGkIrtya mama ( pitrAde: ) AjanmakRtainonibarhaNadvArA zrIparamezvara zrItaye idaM suvarNaM vadaivataM ( mUlyadravyamamukadaivatam ) amukagotrAya0 hiraNyagarbhagarbhasthamiti paThan dadyAt / brAhmaNaH svatIti brUyAt / kRtaitatsuvarNadAnapratiSThA siddhayarthamidaM dravyamamukagotrAya 0 yathAjyadAnam / seTakacatuSTayamitaM, sArdhaseTakadvayamitaM pAdonaseTakamAtraM vA AjyaM ( tanmUlyadravyaM vA ) purato nidhAya pUrvavat pratijJAM kRtvA AjyAya namaH iti ghRtaM brAhmaNaM ca pUrvavatsampUjya kuzAdikaM gRhItvA ahaM mama ( pitrAde: ) sakalapApakSayadvArA zrIparamezvaraprItaye mRtyuJjayadaivatamidamAjyam ( mUlyadAnapakSe amukadravyamamukadaivatam ) amukagotrAya 0 kAmadhenoH samudbhUtaM sarvakratuSu saMsthitam / devAnAmAjyamAhArastataH zAntiM prayaccha me / iti paThan 0 20 TI0 Page #24 -------------------------------------------------------------------------- ________________ antyakarmadIpake mUlyadAnapakSe pUrvArdhaM pUrvavatpaThitvA devAnAmAjyamAhAro mUlyadAnAtsukhAya me // ityuttarArdhaM paThan dadyAt / brAhmaNaH svastIti vadet / tato dAnapratiSThAM dadyAt / atha vstrdaanm| sUkSmatantunirmitamaSTahastAyataM hastadvayAdanyUnavizAlaM prAntayoracchinnaM nUtanaM vastradvayaM tanmUlyadravyaM vA purato nidhAya pUrvavat pratijJAM vastrabrAhmaNapUjanAdi ca vidhAya kuzAdikaM gRhItvA aoha mama ( pitrAdeH ) sakalapApakSayadvArA zrIparamezvaraprItaye idaM vastradvayaM bRhaspatidaivatam ( mU0 amukadravyamamukadaivatam ) amukagotrAya0 zItavAtAtapatrANaM lajjAyA rakSaNaM param | dehAlaGkaraNaM vastramataH zAnti prayaccha me // iti paThan0. mUlye tu pUrvArdha pUrvavat paThitvA dehAlaGkaraNaM vastraM mUlyadAnAtsukhAya me // ityuttarArdhaM paThan dadyAt / brAhmaNaH svastIti / dAnapratiSThAM dadyAt / atha dhAnyadAnam / . : SaSTayuttarazata(160)seTakamitam , aSTAviMzatyuttarazata(128)seTakamitam , azIti(80)seTakamitaM, catuHSaSTi(64)seTakamitaM, yathAzakti vA brIhyAdirUpaM dhAnyaM, tanmUlyaM vA purata: saMsthApya pratijJApUjanAdikaM pUrvavatkRtvA kuzajalAdi gRhItvA adyeha mama ( pitrAdeH) samastapAtakakSayadvArA zrIparamezvaraprItaye idaM dhAnyaM prajApatidaivataM ( mUlyamamukadaivataM ) amukagotrAya0 . __ sarvadevamayaM dhAnyaM sarvotpattikaraM mahat / ... prANinAM jIvanopAyazcAta: zAnti prayaccha me // iti paThan0 . mUlyapakSe pUrvArddha pUrvavatpaThitvA prANinAM jIvanaM mUlyadAnAcchAnti prayacchatu // ityuttarArdhaM paThan dadyAt / brAhmaNaH svastIti0 / tato dAnapratiSThAM dadyAt / . Page #25 -------------------------------------------------------------------------- ________________ dazadAnAni / .. atha guDadAnam / ... aSTaseTakamitaM, seTakatrayamitaM, yathAzakti vA guDaM tanmUlyadravyaM vA purato nidhAya pratijJApUjanAdikaM pUrvavatkRtvA kuzajalAdikaM gRhItvA adyeha mama ( pitrAdeH) sakalapApakSayadvArA zrIparamezvaraprItyarthaM guDaM somadaivataM ( tanmUlyamamukadaivatam ) amukagotrAyaH yathA deveSu vizvAtmA pravarazca janArdanaH / sAmavedastu vedAnAM mahAdevastu yoginAm / / praNavaH sarvamantrANAM nArINAM pArvatI yathA / tathA rasAnAM pravaraH sadaivekSuraso mataH // mama tasmAtparAM zAnti dadasva guDa sarvadA | iti paThan 0 mUlyapakSe0 sarvaM pUrvavatpaThitvA mUlyadAnAdataH zAnti dadasva guDa sarvadA // iti antimArdhaM paThan dadyAt / brAhmaNaH svastIti / tato dAnapratiSThAM dadyAt / atha rajatadAnam / palatrayamitaM yathAzakti vA rajataM purata: saMsthApya pratijJAdikaM pUrvavatkRtvA adyeha mama (pitrAdeH ) sakalapApakSayapUrvakazrIparamezvaraprItaye idaM rajataM candradaivatamamukagotrAya0 prItiryata: pitRRNAM ca viSNuzaGkarayoH sadA / . zivanetrodbhavaM raupyamataH zAnti prayaccha me // .. iti paThan dadyAt / brAhmaNaH svastIti0 / tato dAnapratiSThAM dadyAt / atha lavaNadAnam / SoDazapalAdhikaSaTsaptatiseTakamitaM, seTakacatuSTayamitaM, yathAzakti vA tanmUlyadravyaM vA purato nidhAya pratijJApUjanAdikaM pUrvavadvidhAya haste kuzAdikaM gRhItvA dezakAlau saGkIrtya mama (pitrAdeH ) sakalapApakSayapUrvakazrIparamezvaraprItyarthamidaM lavaNaM somadaivatam ( mUlyadravyamamukadaivatam ) amukagotrAya0 Page #26 -------------------------------------------------------------------------- ________________ antyakarmadIpake yasmAdannarasA: sarve notkRSTA lavaNaM vinA / zambhoH prItikaraM yasmAdataH zAnti prayaccha me / / iti ptthn| mUlyapakSe-pUrvArdhaM pUrvavatpaThitvA zambhoH prItikaraM mUlyadAnAcchAnti prayacchatu / ityuttarArdhaM paThan dadyAt / brAhmaNaH svastIti / tato dAnapratiSThAM dadyAt / iti daza dAnAni / atha RNadhenudAnam / gAM tannikrayadravyaM vA purato nidhAya pratijJApUjAdikaM pUrvavatkRtvA dezakAlau saGkIrtya mama ( pitrAdeH ) aihikAmuSmikAnekajanmArjitadevarSipitRmanuSyAdisamastarNapApakSayadvArA zrIviSNuprItaye imAm RNApanodadhenu rudradaivatAm ( idamRNApanodadhenumUlyamamukadaivatam ) amakagotrAya brAhmaNAya0 aihikAmaSmikaM yacca saptajanmArjitaM tvRNam / tatsarvaM zuddhimAyAtu gAmetAM dadato mama // iti, ( mUlyapakSe "gomUlyaM dadato mama" ityantyapAdaM parivartya ) paThan dadyAt / brAhmaNaH svastIti0 / tato dAnapratiSThAM dadyAt / adya pApApanodadhenudAnam / zvetAM gAM niSkrayadravyaM vA purato nidhAya pratijJApUjanAdikaM pUrvavatkRtvA kuzajalAdi gRhItvA dezakAlauM saGkIrtya mama (pitrAdeH) jJAtAjJAtamanovAkAyakRtasakalapApakSayadvArA zrIparamezvaraprItaye imAM pApApanodadhenu rudradaivatAM ( niSkrayadravyamamukadaivatam ) amukagotrAya brAhmaNAya AjanmopArjitaM pApaM manovAkAyasambhavam / tatsarvaM nAzamAyAtu gopradAnena kezava // iti paThan0 mUlyapakSe "gomUlyadAnAttatsarvaM nAzamAyAtu kezava" / ityuttarArdhaM parikalpya paThan dadyAt / brAhmaNaH svastIti0 / tato dAnapratiSThAM dadyAt / Page #27 -------------------------------------------------------------------------- ________________ dhenvAdidAnam / mA 5 atha mokSadhenudAnam / gAM niSkrayadravyaM vA purato nidhAya pratijJAdikaM pUrvavatkRtvA dezakAlau saGkIrtya mama ( pitrAdeH ) bhagavatprasAdAnmokSaprAptaye imAM mokSadhenu rudradaivatAm ( tanmUlyadravyamamukadaivatam ) amukagotrAya brAhmaNAya0 mokSaM dehi hRSIkeza mokSaM dehi janArdana / __ mokSadhenupradAnena mukunda: prIyatAM mama // iti ptthn| mUlyapakSe "mokSadhenormUlyadAnAnmukundaH prIyatAM mm"| ityuttarArdhaM parika pya paThan dadyAt / brAhmaNaH svastIti0 / tato dAnapratiSThAM dadyAt / atha vaitaraNIdhenudAnam / kRSNAM gAM tanniSkrayadravyaM vA purato nidhAya pratijJAdipUjanAntaM pUrvavatkRtvA gAM prArthayet dhenuke tvaM pratIkSasva yamadvAre mahAbhaye / uttitIrgharahaM ( rayaM ) devi vaitaraNyai namo'stute // tato brAhmaNaM prArthayet / viSNurUpa dvijazreSTha bhUdeva patipAvana | tartuM vaitaraNI kRSNAM gAmenAM pradadAmyaham // ( asyeti zeSaH ) tato gopucchaM gRhItvA dezakAlau saGkIrtya mama ( pitrAdeH ) vaitaraNInadIsantaraNArtham imAM kRSNAM raktamAlyAdyalaGkRtAM rudradaivatAm ( tanniSkrayadravyamamukadaivatam ) amukagotrAya brAhmaNAya0 yamadvAre mahAghore kRSNA vaitaraNI nadI / ( asya ) tAM tatkAmo yacchAmi kRSNAM vaitaraNIM tu gAm / / yA sA vaitaraNI proktA pUyazoNitavAhinI / ( asya ) helayA tatukAMmastAM kRSNAM gAM vidhivaddade // iti ptthn| mUlyapakSe "yamadvAre mahAghore kRSNA vaitaraNI nadI | vaitaraNyAstu gormUlyaM ( asya ) tartukAmo dadAmi tAm / / bhavasAgaramanAnAM zokatApormiduHkhinAm / trAtA tvaM hi jagannAtha zaraNAgatavatsala" // iti paThan dadyAt / brAhmaNaH svastIti0 / dAnapratiSThAM kuryAt / Page #28 -------------------------------------------------------------------------- ________________ antyakarmadIpake tha utkrAntidhenudAnam / gAM tanniSkrayadravyaM vA purataH saMsthApya pratijJAdipUjanAntaM pUrvavatkRtvA kuzAdikamAdAya dezakAlau saGkIrtya mama ( pitrAde: ) sukhena prANotkramaNapratibandhakoktaniSkRtyanuktaniSkRtisakalapApakSayadvArA prANotkramaNasiddhaye imAM gAM rudradevatAm ( mUlyadravyamamukadaivatam ) amuka sukhena 14 gotrAya brAhmaNAya 0 ayutkrAntau pravRttasya sukhotkramaNasiddhaye / tubhyamenAM sampradade dhenumutkrAntisaMjJikAm // iti paThan 0 mUlyapate pUvArdhaM pUrvavat paThitvA - dhenorutkAntisaMjJAyA mUlyaM tubhyaM dadAmyaham | ityuttarArdhaM yojayan dadyAt / brAhmaNaH svastIti / tato dAnapratiSThAM dadyAt / atha tilapAtradAnam / SoDazapalatAmranirmite yathAzakti tAmranirmite vA pAtre tilAn hiraNyaM ca yathAzakti nidhAya pUrvavat pratijJApUjanAdi kRtvA kuzAdikaM gRhItvA dezakAlakIrtanAnte mama ( pitrAde: ) janmaprabhRti adya yAvat kRtanAnAvidhapApazamanapUrvakaM zrIparamezvaraprItaye idaM tilapAtraM sahiraNyaM viSNudaivatam amukagotrAya brAhmaNAya0 / yAni kAni ca pApAni brahmahatyAsamAni ca / tilapAtrapradAnena tAni nazyantu me sadA // iti paThan dadyAt / brAhmaNaH svastIti 0 | dAnapratiSThAM dadyAt / iti RNadhenvAdidAnAni / tata: (1) zAlaprAmAdikaM purataH saMsthApya yathAzakti gandhAdinA OM namo bhagavate vAsudevAya OM namaH zivAya iti vA sampUjya yathAruci zivamantraM viSNumantraM vA japet / pUjAratnAkare zAlagrAmazilA yatra tatra saMnihito hariH / tatsaMnidhau tyajetprANAn yAti viSNoH paraM (1) zuddhi padam // Page #29 -------------------------------------------------------------------------- ________________ dehatyAgAnantarakRtyam jape'samarthazcet hRdaye caturbhujaM zaGkhacakragadApadmadharaM pItAmbarakirITakeyUrakaustubhavanamAlAdharaM ramaNIyarUpaM viSNu, trizUlaDamarudharaM candracUDaM trinetraM gaGgAdharaM zivaM vA bhAvayan sahasranAma-gItA-bhAgavata-bhArata-rAmAyaNezAvAsyAdyupaniSadaH pAvamAnAdIni sUktAni ca yathAsaMbhavaM zRNuyAt / tatra saGkalpa:-adyeha mama sakalainaso nibarhaNadvArA zrIparamezvaraprItyarthaM yathAsambhavaM cittaikAgyeNa sahasranAmAdizravaNaM kariSye iti saGkalpya brAhmaNaM vRtvA tIrthe prasiddhadevAyatane agnihotrAgAre goSThe azvatthamUle (1)tulasIvane zAlagrAmazilAne vA gomayopaliptabhUmau dakSiNApradarbhAtRte deze gaGgAjalairabhiSikto gaGgAmRdA kRtordhvapuNDaH bhasmanA kRtatripuNDo vA dhRtatulasIrudrAkSAnyataramAlo mukhe dhRtasuvarNatulasIpatro nikaTasthApitagagAjala: prAkzirA udakzirA vA putrotsaGge dhAritazirA brAhmaNamukhAtpUrvasaGkalpitaM sahasranAmAdi zRNvan svayamapyekApratayA. hari. dhyAyan strIputradhanazarIrAdiSu mamatAmutsRjya rAmanAmAdi gRhNan asUn jahyAt / / svayametAvatkartumazaktasya putrAdiraparo bAndhavo vA vratodyApanAdyetAvatparyantaM karma tatpratinidhitvena kuryAt / atha dehatyAgAnantarakRtyam mRtaM (2)zibikAdau Aropya putrAdayo bAndhavAdayazcAnAvRtamukta kezA: aharaharnayamAno gAmazvaM puruSaM pazum(3) / vaivasvato na tRpyati surApa iva durmatiH // (1) zuddhitatve vyAsaH tulasIkAnane jantoryadi mRtyubhavecvacit / sa nirbhatsya' yamaM pApI lIlayaiva hariM vizet // prayANakAle yasyAsye dIyate tulasIdalam / nirvANaM yAti pakSIndra pApakoTiyuto'pi saH // iti / (2) AzvalAyanagRhyapariziSTe .3-1-zibikena gozakaTena vA tamanvaJco'mAtyA muktazikhA. adhonivIti jyeSThaprathamAH kaniSThajaghanyA nayeyuH // iti / ( kA0 aura.. 25 / 7 / 14) "sazarIrA dakSiNA gacchanti / anasA" iti| ... ....... (3) puruSaM gajamiti pATho gadAdharakRte navakaNDikAsUtrabhASye dRzyate / puruSaM . jagat ityapi kvacit / Page #30 -------------------------------------------------------------------------- ________________ antyakarmadIpake __ iti yamagAthAm "apetaH" ( ya0 saM0 35 ) ityadhyAyAtmakaM yamasUktaM ca japanto'ntaryAmiNaM rAmaM kIrtayanto vA nUtanavastrAvRtamUrdhvamukhaM zava dAhadezaM nItvA jalasamIpe zucibhUmau sthApayeyuH / anye'pi vRddhapurassarA: pretamanugaccheyuH / tata: kartA putrAdipanArthaM(1)saGkalpaM kuryAt / dezakAlasmaraNAnte amuko'hamamukagotrasyAsmatpitrAdaramukapretasya dAhapiNDodakadAnAdhikArasiddhayarthaM kakSopasthazikhAvarja kezanakhalomnAM (2)vapanaM kariSye / yAni kAni ca pApAni brahmahatyAsamAni ca / kezAnAzritya tiSThanti tasmAtkezAn vapAmyaham / / iti mantramuktvA vapanaM kRtvA (3)snAyAt / tato nUtanavastrayugalaM dhArayitvA prAyazcittArthaM saGkalpaM kuryAta-adyeha dezakAlau smRtvA amuko'ham amukagotrasya asmatpitrAderamukapretasya au_dehikAdhikArasiddhaye kRcchatrayapratyAmnAyabhUtamidaM hiraNyAdi dravyamamukadaivataM yathAnAmagotrAya brAhmaNAya sadyaH sUtakAnte vA dAsye | azucimaraNAdAvapi tattatpApakSayArtha prAyazcittamatraiva kuryAt / tataH pretaM jalasamIpaM nItvA saMsnApya saMmArNya vA (1) prathame'hani kartavyaM vapanaM cAnubhAvinAm / iti madanaratne gAlavokteH vapanaM kAryam / AzaucAnte'pi "anubhAvinAM ca parivapaNam" iti ApastambokteH kAryameva / (2) vapanaM kartavyam iti vidhibalAt vapanaM kariSye ityeva saGkalpaH / yadyapi "vapanaM naiva kArayet" "tasmAnnAnyatra vApayet" ityapi darzanAt kArayiSye ityapi sambhavati tathA'pi yAni kAni ca pApAni brahmahatyAsamAni ca / kezAnAzritya tiSTanti tasmAtkezAn vapAmyaham // iti mantraliGgAt bahuSu vidhiSu vapanasyaiva vidhAnAcca vapanaM kariSye ityeva ullekha ucita iti bodhyam / tacca vapanaM tIrthAdau dharmArtha dakSiNakarNamArabhya udaksaMstham / prAyazcitte zikhAmagre tato'dhastAt sarve, cUDAkaraNe dakSiNakarNAcchikhAntaM zikhAmArabhya vAmakarNAntam dakSiNaM karNamArabhya dharmArtha, pApasaMkSaye zikhAdya, navasaMskAre zikhAdyantaM ziro vapet // ityaparAkeM vacanAt / (3) atha putrAdirAplutya kuryAhArucayaM mahat / Page #31 -------------------------------------------------------------------------- ________________ dehatyAgAnantarakRtyam / 17 .. ete vastramutsArya ghatena tilatailena vA'bhyajya tIrthAdanyatra snAnodake tIrthAnyAvAhayet gayAdIni ca tIrthAni ye ca puNyAH ziloccayAH / kurukSetraM ca gaGgA ca yamunA ca saridvarA / / kauzikI candrabhAgA ca sarvapApapraNAzinI / nandA bhadrA'vakAzA ca gaNDakI sarayUstathA / bhairavaM ca varAhaM ca tIrtha piNDArakaM tathA / pRthivyAM yAni tIrthAni catvAraH sAgarAstathA / pretasyAsya tizuddhayarthamasmiMstoye vizantu vai / / iti tIrthAnyAvAhya dhAtrIcUrNalepanapUrvakaM pretaM puna: saMsnApya(1) vastrakhaNDena pronchatha nUtanapaTTavastraM paridhApya yajJopavItagopIcandanatulasIbhUpradeze zucau deze pazcAJcinyAdilakSaNe // tatrottAnaM nipAtyainaM dakSiNAsirasaM, mukhe| . AjyapUrNA srucaM dadyAt dakSiNAnAM, nasi muvam // iti chandogapariziSTe / / tatra mukhAdau gAdipAvanyAsa agnimadviSayaH / varAhapurANe-dakSiNAsirasaM kRtvA sacailaM tu zavaM tthaa| tIrthasyAvAhanaM kRtvA sapanaM tatra kArayet // (gayAdIni ca tIrthAni0 ityAdIni agre mUle draSTavyAni / ) pretasyAsya vizuddhyarthamasmistoye vizantu vai / devAzcAgnimukhAH sarve, gRhItvA tu hutAzanam // gRhItvA pANinA caiva mAtrametamudIrayet / "kRtvA tu duSkRtaM karma jAnatA vApyajAnatA // mRtyukAlavazaM prAptaM naraM paJcatvamAgatam dharmAdharmasamAyuktaM lobhamohasamAvRtam // daheya sarvagAtrANi divyAMllokAn sa gacchatu" / evamuktvA tataH zIghraM kRtvAcaivaM pradakSiNam // jvalamAna tathA vahni ziraHsthAne pradApayet / caturvaNeSu saMsthAnamevaM bhavati putrike // iti / (1) chandogapariziSTe-durbalaM nApayitvA taM zuddhacailAbhisaMvRtam / dakSiNAsirasaM bhUmau bahiSmatyAM nivezayet // ghRtenAbhyakamAplAvya suvastramupavItinam / candanokSitasarvAGga sumanobhirvibhUSayet // hiraNyazakalAnyasya viSvA chidreSu sptsu| mukhyeSvatha pidhAyai niha reyuH sutAdayaH // iti / mukhyeSu mukhabhaveSu / saptasu chidreSu ckssurnaasaakrnnmukhessu| . . 30 dI0 Page #32 -------------------------------------------------------------------------- ________________ 18 antyakarmadIpa mAlAbhizcAlaGkRtyAgaruzrIkhaNDa padmakozIrakarpUramRgamadakuGkumAdisugandhidravyairyathAlAbhaM dharvAGgaM vilipya mukhacakSurnA sAkarNarandhreSu saptasu hiraNyazalAkAM tadabhAve AjyobandUnnikSiSya atanUtanapaTTAdivastrasya caturthabhAgaM chA zmazAnavAsibhyo dAtumavasthApya tribhirbhAgaiH pAdatalavajaM ziraH prabhRtyaGguliparyantaM pretamAcchAdayet / evaM pretaM saMskRtya tasya dakSiNapArzve dakSiNAbhimukha upavizya baddhazikha zrAcamya prANAnAyamya kRtApasavyo yavapiSTena SaT piNDAn zmazAnavAsibhUtebhyo deyaM baliM ca pUrvameva saukaryArthaM saMpAdya mRtisthAna piNDaM (1) dadyAt / satilakuzodakamAdAya kRtApasavyo dezakAla mRtvA gotrasyAmukapretasya (2) mRtisthAnanimittakaM piNDapradAnaM kariSye iti pratijJAM kRtvA - 1 zuddhabhUmau kuzAnAstIrya haste kuzAdikaM gRhItvA adyeha amukagotrA idamavanejanaM tavopatiSThatAm | yavapiNDaM gRhItvA aha amukagotrAkapreta mRtisthAna nimittaka eSa piNDo maddattastavopatiSThatAm / tataH kuzAdikamAdAya adyeha amukagotrAmukapreta idaM pratyavanejanaM tavopatiSThatAm idaM zItalodakaM tatropatiSThatAm / ayaM gandhastavopatiSThatAm / (1) nirNayasindhau gAruDe SaT piNDadAnamuktam mRtasyotkAntisamaye SaT piNDAn kramazo dadet / mRtisthAne tathA dvAri catvare tArkSyakAraNAt // vizrAme kASThacayane tathA saMcayane ca SaT / tathA-- -Adau deyAstu SaTa piNDA dazapiNDA dazAhikAH / sthAne cArddhapathe'tIte citAyAM zavahastake | zmazAnavAsibhUtebhyaH SaSTaM saJcayanaM tathA // "sthAne cArdhapathe dvAri" iti kvacitpAThaH / yuktazcAyam / ( 2 ) antyeSTipradIpe gobhila: vihAya gatavAn sthUlaM dehaM dehAnubandhinam / yAmyamArga samApannaH preta ityabhidhIyate // yadyapi sthUla dehatyAgAnantaraM strIpuMsabhedAbhAvAt striyAmapi puMliGganirdeza eva prApnoti tathApi -- preto bhUtAntare puMsi mRte syAdvAcyaliGgakaH / ityamaravyAkhyASTatavacanena pretazabdasya mRtamAtre vAcyaliGgatvabodhanena strIsaMskArAnuvRttisambhavena ca striyAM pretAyA ityeva vAcyam / evamuttaratra sarvatra amukagotre amukaprete iti sambuddhyantamUhyam / spaSTaM cedaM zrAddharatAvalyAm / Page #33 -------------------------------------------------------------------------- ________________ dehatyAgAnantarakRtyaMm | 2 ete akSatAstavopatiSThantAm / idaM bhRGgarAjapatraM tavopatiSThatAm / tataH --- anAdinidhano devaH zaGkhacakragadAdharaH / avyayaH puNDarIkAkSaH pretamokSaprado bhava // iti nirgamadvAranimitta prArthayet / iti mRtisthAnapiNDaM dattvA evameva kapiNDadAnaM kariSye iti saGkalpya dvAra piNDaM dattvA vizrAmanimittakapiNDadAnaM kariSye iti saGkalpya pUrvoktaprakAreNa vizrAmapiNDaM dadyAt / tataH kRmikezAdinicayarahitAyAM bhamau "apasarpantu te pretA ye kecidiha pUrvajA : " iti bhUmiM samprArthya bhUmau dakSiNAprAn kuzAnAstIyagarucandanadevadArubilvAdiyajJiyakASThairdakSiNottarAyataM dArucayaM kRtvA citAnimittakapiNDapradAnaM kariSye iti saGkalpya pUrvavat citApiNDaM dattvA tatrottAnaM dakSiNAzirasaM (1) pretaM nidhAya zatruhastanimittakapiNDapradAnaM kariSye iti pratijJAya pUrvoktarItyA zavahaste piNDaM dadyAt / ekaM piNDaM baliM ca surakSitaM ( 1 ) yadyapi "adhomukho dakSiNAdikcaraNastu pumAniti / sagotrajairgRhItvA tu citAmAropyate zavaH // uttAna dehA nArI tu sapiNDairapi bandhubhiH" / ityAdipurANAt puMsaH adhomukhatvam uttarazirastvaM ca dAhe zuddhitatvAdAvukkam, tathA'pi tatrottAnaM nipAtyainaM dakSiNA zirasaM mukhe / iti pUrvoktachandoga pariziSTavacanena kAtyAyanAnuyAyinAm uttAnatvaM dakSiNAzirastvameva ca svIkartumucim / evamevAgRhItAH pretasya vidhiriSyate / ityuttaratra chandogapariziSTe kAtyAyanena anagnimato'pi pAtranyAsAdibhinnakarmaNaH atidezAt / etena chandogapariziSTaM pAtranyAsAdyukteH agnimatparameva iti kezAJciduktiH parAstA / pUrvoktAdipurANaM tu kAtIyAdyatiriktaparameva / sarvaca pretakarma apasavyAdipitryadharmakameva / apasavyena kRtvaitad vAgyataH pitryadiGmukhaH / athAgniM savyajAnvano dadyAdakSiNataH zanaiH // asmAttvamadhijAto'si0 svAheti yajurIrayan / iti chandoga pariziSTe sarveSAM pitryadharmANAM vidhAnAt / Page #34 -------------------------------------------------------------------------- ________________ 20 antyakarmadIpake sthApayet / tata: kravyAdamagniM saMskRtya savyena kravyAdapUjAM kuryAt / tvaM bhUtakRj jagadyone tvaM loka paripAlakaH / uktaH saMhArakastasmAdetaM svarga mRtaM naya // eSa gandhaH kravyAdAgnaye namaH / ete akSatAH RvyAdAgnaye namaH / imAni puSpANi0 / eSa dhUpaH0 / eSa dIpa: / itthamagni sampUjyApasavyaM kRtvA hutAzanamAdAya tiSThan mantramudIrayet kRtvA tu duSkRtaM karma jAnatA vA'pyajAnatA / mRtyukAlavazaM prAptaM naraM (1)paJcatvamAgatam // dharmAdharmasamAyuktaM lobhamohasamAvRtam / daheyaM sarvagAtrANi divyAca lokAnsa gacchatu // iti mantramuccArya citAM triH sakRdvA pradakSiNIkRtya (2)zira:pradeze vakSyamANamantraM paThan vahni dadyAt-(ya saM 3522) / "asmAttvamadhijAto'si tvadayaM jAyatAM punaH / (asau) svargAya lokAya svAhA" iti(3) / (1) "naraM paJcatvamAgatam" i yatra na liGgohaH / strIpaMsadAhasya samavidhAne prakRtivikRtibhAvAbhAvAt / naca vibhaktyarthapustvaviziSTabodhAt striyAM bAdha iti vAcyam / prAthamikatvAd balIyasaH prAtipadikArthasya samavetatvena strIpakSe'pi viniyo. gAt spaSTaMcedaM pUrvamImAMsAyAM na0 9 / ata eva "etadvaH pitaro vAsa iti jalpan pRthak pRthak" iti brahmapurANe pitrAdiSu pratyekaM bahuvacanAntaprayogAt tatrAnarthakyAt ekoddiSTe'pi bahuvacanAnta eva prayojyo natvekavacanAnta uhyaH / prAtipadikArthasya samavetatvAt / evameva "anAdinidhano deva" itimAtrAnte "pretamokSaprado bhava" iti puMlliGgapATho na tu 'pretAmokSa' iti / evaM "gato'si divyalokaM tvam" ityatrApi ityalaM bhuuysaa|| . (2) "ziraHsthAne pradApayet" itipUrvoktavArAhavacanAt / ziSTasamAcArAcca / prAcInaparvatIyapaddhatau tu striyAH pAdapradeze agnidAnaM dRzyate, tatra mUlaM mRgyam / nibandheSvanupalambhAt / (3) striyAM tu asmAravamiti mantro na pryoktvyH| anayaivAvRtA nArI dagdhavyA yA vyvsthitaa|' agnipradAnamantro'syAM na prayojya iti sthitiH / iti chandogapariziSTavacanAt / kintu "kRtvA tu duSkRtaM karma" iti pUrva varAhapurANokto mantra eva pryojyH| tasya sarvasAdhAraNatvAt / kecittu-strINAmivAgnidAnaM syAdathAto'nuktamucyate / Page #35 -------------------------------------------------------------------------- ________________ dehatyAgAnantarakRtyam / iti chandogapariziSTavacanena anagnaH so'pi amAtrakameva agnidAna kAryam / ata eva tRtIyakANDe pAraskaragRhye "tUSNI prAmAgninetaram" iti tUSNImeva agnidAnaM vihitam ityAhuH / vArAhamantrastu sarvatra prayojya eva / tasya sarvasAdhAraNatvA diti sarvasammatam / .. ___ kAtIyazrautasUtre tu ( a025|7|38) "agnibhirAdIpayansi" ityagnidAnAnantaram 'AhutiM juhoti putro bhrAtA vA''nyo brAhmaNaH ( asmAttvamadhijAto'si tvadayaM jAyatAM punH| asau svargAya lokAya svAheti )" ghRtAhutiH asmAttvamityanena vihitaa| sakalapAThaH patnyAmapyanUhaprAptyartha iti ca tatra bhASyakAreNoktam / tena ca striyAmapi etanmantrapATho labhyate / paraM tu ghRtAhutAveva patnIviSaye etanmantrapATho na tu agnidAne / "agnipradAnamantro'syAM na prayojya iti sthitiH|" iti chandogapariziSTe niSedhAt / anedaM bodhyam / pAraskaragRhye (kAM0 3 / 10) "yadyupeto bhUmijoSaNAdi samAnamAhitAgnerodakAntasya gamanAt" 10 // iti sUtreNa upanItasya bhUsaMskArAdyadakadAnAntakriyAyA AhitAgnisamAnatvavidhAnAt AhitAgnizabdena ca AvasathyAgnimata evAtra bhASye vyAkhyAtatvAt AvasathyAgnimatazca zmazAnakriyAyAzchadogapariziSTe eva kAtyAyanenAbhidhAnAt AvasathyAgnimataH kAtIyasya agniAne eva zrautAgnirahitasya etanma viniyoga ucito na tu ghRtaahutau| yadyapyevam AvasathyAgnirahitasyAgnidAne naitasya viniyogaH prApnoti tathApi (paa0suu0kaa03|12 ) "tUhagI prAmAgninetaram" iti sUtre itarazabdena chandogapariziSTe "evamevAgRhItAgneH pretasya vidhiriSyate / strINAmivAgnidAnaM syAdathAto'nuktamucyate' ityatra agRhItAgnizabdena ca AdhAnAdhikArarahitasya grahaNAt akRtavivAhasyaivAgnidAne nAyaM prayojyaH, kRtavivAhasya tu tadadhikAritvAtprayojya eva, ziSTAcArAt / kecit dAkSiNAtyAstu ghRtAhutimeva gAruDe vihitAmanena kurvanti, samAcArAt / teSAmagnidAnasya savaidikamantratvaM gRhyasiddhaM pariziSTasiddhaM ca na sidhyatItyalam / (1) paJcakamRtasya tu darbhamayIH paJca pratimAH kRvosUtreNa veSTayitvA jalayutayavapiSTenAnulipya dezakAlau smRtvA amukagotrasyAmukasya paJcazmaraNajanitavaMzAniSTaparihArArtha paJcakavidhi kariSye iti saGkalpya OM pretavAhAya namaH 1, pretasakhAya namaH 2, pretapAya namaH 3, pretabhamipAya namaH 4, pretahane namaH 5 iti nAmabhirgandhAcaistAH pratimAH pretavAhAdyAvAhanapUrvaka sampUjya dAhasamaye pretasyopari prathamAM (1) brAhma-kumbhamInasthite candre maraNaM yasya jaayte| na tasyordhvagatidRSTA santatau na zubhaM vrajet // na tasya dAhaH kartavyo vinAzAtsveSu jantuSu / athavA taddine kAryo dAhastu vidhipUrvakaH // dhaniSThApaJcake jIvo mRto yadi kathaJcana / / / . Page #36 -------------------------------------------------------------------------- ________________ antyakarmadIpake zirasi, dvitIyAM netrayoH, tRtIyAM vAmakukSau, caturthI nAbhau, paJcamI pAdayornidhAya pUrvoktaireva svAhAntai mamantraiH krameNa paJca dhRtAhutIrtutvodakadhArAM datvA pUrvoktavidhinA vahnipradAnaM kuryAt / ___ ravibhaumamandavArANAM, kRttikApunarvasUttarAphalgunyuttarASADhAvizAkhApUrvAbhAdrapadAkhyatripAdanakSatrANAM, dvitIyAsaptamIdvAdazInAM ca yogstripusskrH| tatra mRtasya mukhe hiraNyazakalaM ghRtaM vA prakSipya pUrvavat tistraH piSTamayIH pratimAH kRtvA mRtitithyadhiSThAtRdevatAyai namaH 1 mRtivArAdhIzAya namaH 2 mRtitripAnnakSatrAdhipataye namaH 3 iti gandhAdinA tattadAvAhanapUrvakaM sampUjya prathamAM zirasi, dvitIyAM netrayostRtIyAM vAmakukSau nidhAya pUrvavata "vaha vapAM jAtavedaH pitRbhyo yatrainAn vettha nihitAn parAke / medasaH kulyA upa tAn stravantu satyA eSAmAziSaH saMnamantA svAhA // iti mantreNa ( y0sN035|20) svAhAntai mamantrairvA tisro ghRtAhutIrtutvodakadhArAM datvA pUrvoktaprakAreNAgnidAnaM kAryam / vizeSazAnti sUtakAnte dvAdazadine trayodazadine vA kuryAt / tatprakArazcAgre vkssyte| rajasvalAmaraNe tu uddhRtena toyena tAM pUrva saMsnApyAnantaramekaM ghaTaM jalena pUrayitvA tatra paJcagavyaM kSiptvA "ApohiSTheti tisRbhiH" "punantumeti navabhiH (y0sN019|37-44)" "Apo asmAn" ( ya0 saM0412) ityanena ca, ApohiSThetitrayasahitenAnenaiva vA jalamabhimantrya tena jalena, zUrpodakena ca zatakRtvastAM snApayitvA navavastreNa veSTiyatvA dahet / cAndrAyaNatrayaM ca pratyAmnAyadvArA kuryAt / paJcadaza nava vA dhenavaH pratyAmnAyaH / tripuSkare yAmyabhe vA kulajAn mArayed dhruvam // tatrAniSTavinAzArtha vidhAnaM samudIryate / darbhANAM pratimAH kAryAH paJcorNAsUtraveSTitAH // yavapiSTenA'nuliptAstAbhiH saha zavaM dahet / pretavAhaH pretasakhaH pretapaH pretabhUmipaH // pretahartA paJcamastu nAmAnyetAni ca kramAta / . sUtakAnte tataH putraH kuryAcchAntikapauSTikam // iti / atra pratimA gandhapuSpaiH pUjayitvA prathamAM zirasi, dvitIyAM netrayoH, tRtIyAM vAmakukSau, caturthI nAbhI, paJcamI pAdayonya'sya tadupari nAmabhighRtaM huvet iti bhaTTAH / aparA-tripAkSamRte taiddhiraNyazakalaM mukhe / nyasya piSTamayaM kuryAt puruSatritayaM tataH / homa pratimukhaM kuryAt tathA "vahavapAmiti / suvarNasyApyabhAve tu Ajya jJeyaM vicakSaNaiH // iti / . suvarNa Page #37 -------------------------------------------------------------------------- ________________ dehatyAgAnantarakRtyam 23 sUtikAmaraNe'pyevameva / prAyazcitte tu vizeSaH-prathamatryahAntaramaraNe tryabdavratam (90 navatidhenavaH ) / dvitIyatryahAntaramaraNe dhabdavratam (60 ssssttidhenvH)| tRtIyatryahAntaramaraNe ekAbdavratam ( 30 triNshddhenvH)| azaktasyatu sarvatra 30 triMzaddhenava eva / navAhAnantaraM tu mAsaparyantaM dhenutrayam / / . evam UocchiSTAdharocchiSTamaraNe khaTvAdimaraNe zavasya aspRsyazvAnAdisparze ca . dhenutrayam / ___ garbhiNImaraNe tu kukSi bhittvA tataH zalyaM nihatya dahet yadi jIvati / pramItazcettaM nikhanet / 33 trayastriMzaddhenavo garbhiNyAH pApanivRttaye deyAH / paJcamAdArabhya SaNmAsAbhyantare garbhasahitAM dagdhvA 90 navatidhenavaH / tadUrvatattavarNavadhanimittakaM prAyazcittam / ___kuSTimaraNe tu zavaM dinatrayaM goSTAdibhUmiSu nikhAya pazcAttata uddhRtya sati sambhave'zItyuttarazatadhenUH 180, tadasambhave navatidhenUH 90 dattvA yathAvidhi dahet / tato'- . sthisaJcayaM gaGgAyAM prakSipet / anantaraM sarvameva kRtyamAcaret iti nirNayasindhau / zrAddharatnAvalyAM tu-"mRtasya kuSTino dehaM nikhanedU goSThabhUmi" iti yamavacanasya dezAcArato virudatvamuktvA zRNu kuSThagaNaM vipra uttarottarato gurum / vicacikA tu duzcarmA caJcarIyastRtIyakaH / / vikarcuNatAmrau ca kRSNazzvetastathASTakam / iti kuSThagaNaM pradI, mRte ca prApayettIrthamathavA tarumUlakam / na piNDa nodakaM kuryAta na ca dAhakriyAM caret // iti bhaviSyokaprakAreNa zava tIrthe kiJcitkAlaM saMsthApya tato jale prakSipya puttalavidhiM kRtvA karma kuryAt' ityuktam / zuddhitakhe tu (286 pR.) "bhaviSyapurANIyamadhyatantraSaSThAdhyAye / 'zRNu kuSTagaNaM vipra' ityAdi na ca dAhakriyAM careta' ityantaM zrAddharatnAvalyuktaM nirdizyaSaNmAsIyastrimAsIyo mRtaH kuSThI kadAcana / yadi snehAccareDAhaM yaticAndrAyaNaM caret // yaticAndrAyaNAzaktI dhenucatuSTayaM deym| atipAtakazeSaphalatvAdevamuktam / yathA''ha viSNuH "atha narakAnubhUtaduHkhAnAM mAnuSye lakSaNAni bhavanti kuSTyatipAtakI, . brahmahA yakSmI surApaH, zyAvadantakaH, suvarNahArI kunakhI, gurutalpago duzcarmA, ityAdi / kuSThino dAhe idaM bhaviSyoktaM yaticAndrAyaNam akRtaprAyazcittAnAM kuSThayA. dInAM dAhe bodhyam / anyathA "kunakhI zyAvadantazca dvAdazarAna kRcchU caritvokhareyAtAM tadantanakhau" iti viSNUktaM dvAdazarAtraM parAkarUpaM vrataM viphalaM syAt / tatra bahunAmekadharmANAmiti vacanAt AkAMkSitatvAcca kunakhizyAvadantoktaM parAkavataM kuSThayAdInAmapi bodhyam / mahApAtakAdatipAtakasya gurutvAccheSe'pi prAyazcittaM dviguNam (parAkahayAtmakam ) / (parAkazca prAjApatyakRcchrapaJcakatulya iti paJca dhenavaH pratyAmnAyaH / tasya tattulyatvaM ca "SaDbhirvaSaiH kRcchracArI brahmahatyA vyapohati / mAsi mAsi Page #38 -------------------------------------------------------------------------- ________________ antyakarmadIpake 1 teSAM ca paNa tribhirvadhairvyapohati // ityaGgirovacanena ( prA0 tattve 546 ) sidhyati varSayasAdhya 36 parAkA varSaSaTkasAdhya 180 prAjApatya tulya phalakatvAt tatpaJcamAMzatvAt / ) evaM ca naikAdazavarSasya paJcavarSAdhikasya ca / cared guruH suhRdvApi prAyazcittaM vizuddhaye // ityaGgirovacanena - "rogI vRddhastu paugaNDaH kurvantyanyairvrataM sadA / " iti brahmapurANIyavacanena ca anyapApakSayArthamanyakartRkaprAyazcittadarzanAt annA'pi tulyanyAyatayA svayamakRtaprAyazcittasya mRtasya kuSThayAdeH putrAdinA prAyazcittaM kRtvA dAhAdikaM kAryam" ityuktam / adya prAyaH kuSTino dehaM jale prakSipya yathAsambhavaM prAyazcittaM kRtvA parNanaraM dugdhvA udakadAnAdyAcaraNamiti saMpradAyo bahutra dRzyate / parNanaradAhavidhiJca - 24 "kuryAdarbhamayaM pretaM darbhevizataSaSTibhiH / pAlAzIbhiH samidbhirvA saGkhyA caivaM prakIrtitA // iti hemAdrau SaTtriMzanmate uktaH / tatprakArazca bhaviSyoktaH -- tatra bhUmau kRSNAjinamAstIyaM tatra zaraM dakSiNAyataM nivezya tatra palAzavRttAni itthaM nyasanIyAni / zirasthAne 40, grIvAyAM 10, bAhvoH pratyekaM paJcAzadityevaM 100, karAGgulISu * urasi 200 jaThare 30, zizne 4, aNDayoH pratyekaM trIgIti6, UrvoH pratyekaM paJcAzadityevaM 100, jaGghAtaH pAdatalAntaM pratyekaM paJcadazeti evaM 30, pAdAGgulISu 10, evaM SaSTyadhikazatatra mitAbhiH pAlAzasamidbhiH tAvadbhirdabhairvA zarIraM kRtvA UrNAvastreNa baddhvA jalamitrayavapiSTena limpet 10, I , zaktau satyAM zirasi nAlikeraphalaM vartulAlAbUM vA, lalATe kadalIpatraM, dante dADi - mabIjAni, karNayoH brahmapatram cakSuSoH kepardo, nAsikAyAM tilapuSpaM, nAbhAvabjaM, stanayorjambIraphalaDDUyaM, vAte manaH zilAM, pitte haritAlaM, kaphe samudraphenaM, rudhire madhu, purISe gomayaM mUtre gomUtraM, zukre pAradaM, vRSaNayorvRntAkaDyaM, zizne gRJjanaM, kezeSu vaTaprarohAn, lomasu UrjA:, mAMse mASapiSTapaM dadyAt / * tataH paJcaganyaiH paJcAmRtaizca sarvataH secanam / tataH "punarmanaH punarAyurma Agan punaH prAgaH punarAtmA ma Agan punazcakSuH punaH zrotraM ma Agan" iti mantreNa ( ya0 saM0 4 / 15 ) prANapravezaM bhAvayet / "ziro me " ityanuvAkena ( ya0 saM0 2015 - 9 ) sarvAGgeSu niyojayeta / tataH zarIraM snApayitvA candanamanulipya vastropavIte paridhApya 'ayaM sa devadatta' ityabhimRzya 'idaM cAsyaurAsanamU' iti dhyAtvA vidhivadvAhAdi kAryam / ayaM ca parNaza (na) radAhavidhiH yasya na zrUyate vArtA yAvad dvAdaza vatsarAn / kuzaputtaladAhena tasya syAdavadhAraNA // Page #39 -------------------------------------------------------------------------- ________________ AtmaghAtAdidurmaraNe vidhiH| 25 iti bRhaspatinA, pitari proSite yasya na vArtA naiva cAgamaH / Urdhva paJcadazAdvarSAtkRtvA tatpratirUpakam // kuryAttasya tu saMskAraM yathoktavidhinA tataH / tadAdInyeva sarvANi pretakarmANi kArayet // iti bhaviSye coktaH / zAstrAnujJAM vinA zastrAgniviSajalapravezAdibhiH svecchayA''tmaghAtakAnAM, vidyadAdihatAnAM, mahApAtakinAM tatsaMsargiNAM tattulyAnAM patitAnAM ca, strINAM ca patyAdihantrINAM, hInajAtigAminInAM, garbhadhnInAM, pUrvoktAtmaghAtAdipApayuktAnAM ca mRtau naashaucm| eSAM zavAnAM sparzAzru pAtadahanavahanAnyakarmANi na kuryAt / sparzAdikaraNe kRcchAdiprAyazcittabhAgbhaveta / teSAM mRtadehamya jale prkssepH| tataH saMvatsarottaraM putrAdvistadIyA madhAtAdipApAnusAreNa prAyazcittaM tasya kRSvA nArAyaNabaliM ca kRtvA parNazaradAhAdipUrvakamAzaucamaurdhvadehikaM ca kuryAt / kecittu pretazarIraM dagdhvA tadIyadehadAhe patitadAhe vihitaM cAndrAyaNatrayaM kRtvA asthIni saMsthApyAbdAnte pUrvottarItyauladehikamityAhuH / ___ athavA laukikAgninA tUSNIM dagdhvA putrAdayaH saMvatsarAdAgapi AtmaghAtAdipApoktaprAyazcittadviguNaprAyazcittapUrvakaM nArAyaNabaliM kRtvA parNazaradAhamasthidAhaM vA kRtvA''zaucamaurdhvadehikaM ca kuryuH| ___ yahAtmaghAtinAM putrAdiH snAnena sadyaHzuddhiM sampAdya pUrvoktaM dviguNaprAyazcittaM kRtvA nArAyaNabaliM kRtvA'kRtvA vA dAhAzaucAdikaM kuryAt / .. . evaM cAtmaghAtinAM ca pUrvoktAnAM sarveSAM na maraNadinamArabhyAzaucaM, kintu prAya. zcittapUrvakasamAnakadAhadinamArabhyaiva / jalAgnyAdibhiH pramAdamRtAnAM tu maraNadinamArabhyAzaucAdikamastyeva / kintu pramAdamaraNasyApi durmaraNatvAttannimittaprAyazcittapUrvakameva dAhAdi kAryam / __AtmaghAtAvidurmaraNe-zuklaikAdazyAM nadItIrAdau amukaMgotrasyAmukapretasyAmukadurmaraNanimittakapratyavAyaparihAradvArA aurdhvadehikasampradAnatvayogyatAsiddhayarthamamukaprAyazcittaM nArAyaNabaliM ca kariSye iti saGkalpya prAyazcittaM kRtvA yathAvidhi sthApite kalazaddhaye haimapratimayorviSNuM yamaM cAvAhya puruSasUktena yamAyatveti yamadaivatamantreNa ca ( ya0 saM0 37 / 11) krameNa viSNu yamaM ca SoDazopacAraiH sampUjya tatpUrvabhAge rekhAyAM dakSiNAmAn kuzAnAstIrya 'zundhantAM viSNurUpAmukapreta' iti dazasthAneSu avanijya madhughRtatilamizrAnAdanapiNDAn daza 'amukagotrAmukapreta viSNurUpa ayaM te piNDa' iti dakSiNasaMsthAn pitrya. dharmeNa dadyAt / piNDAn gandhAdibhirabhyarcya pravAhaNAntaM kRtvA nadyAM kSipet / :: tataH rAtrau nava sapta paJca vA viprAnnimaMtrya jAgaraM kRtvA zvobhUte punarviSNuM, Page #40 -------------------------------------------------------------------------- ________________ antyakarmadIpake sampUjya, sadya eva vA viprAn tadabhAve kuzabaTUn nimantrya viSNuM saMpUjya ekohiSTavidhinA zrAddhapaJcakaM kariSye iti saMkalpya brahmaviSNuzivayamapretAn smaran viprAnupavezya pretasthAnecaikaM viSNu smarannupavezya ekasmin vipre viprAlAbhe darbhabaTau vA ekodi. STavidhinA pAdakSAlanAditRptipraznAntaM viSNurUpapretAvAhanapUrvakaM kRtvA viprasamIpe tUSNIM rekhAH kRtvA darbhAstaraNe'poninayaM ca kRtvA darbheSu savyena viSNave, brahmaNe, zivAya, saparivArAya yamAya ceti catubhyaH piNDacatuSTayaM datvA 'pasavyena 'viSNurUpa pretAmukagotrAmukapretAyaM te piNDa' ityevaM paJcamaM piNDaM datvA gandhAdibhirabhyarya pravAhaNAnte viprAcAmanAdinAddhazeSasamApanAte pretabuddhyA teSu ekasmai viprAya vastrAbharaNAdi vizeSato datvA darbhabaTau vA vastrAdi samarpya viprasatve vipreNa pretAya tilAJjali dApayet-'amukagotrAyAmukazarmaNe viSNurUpiNe pretAyAyaM tilatoyAJjaliH' iti mantrega / viprAbhAve svayaM dadyAta / tataH anena nArAyaNabalikarmaNA bhagavAn viSNu. rimamamukapretaM zuddhamapApamahaM karotu iti viprAn vAcayet / tataH snAtvA bhuJjIteti / atra mitAkSarAyAM mUlavacanAni / nArAyaNabalisvarUpaM vaiSNave'bhihitaM yathAekAdazI samAsAdya zuklapakSasya vai tithim / viSNuM samarcayeddevaM yamaM vaivasvataM tathA // dazapiNDAn ghRtAbhyaktAndarbheSu madhusaMyutAn / tilamizrAnpradadyAdvai saMyato dakSiNAmukhaH // viSNuM buddhau samAsAdya nadyambhasi tataH kSipet / nAmagotragrahaM tatra puSpairabhyarcanaM tathA // dhUpadIpapradAnaJca bhakSyaM bhojyaM tathA'param / nimantrayeta viprAnvai paJca sapta navA'pi vA // vidyAtapaHsamRddhAnvai kulotpannAn samAhitAn apare'hani samprApte madhyAhne samupoSitaH // viSNorabhyarcanaM kRtvA viprAstAnupavezayet / udaGmukhAnyathAjyeSTaM pitRrUpamanusmaran / mano nivezya viSNau vai sarva kuryaadtndritH| AvAhanAdi yatproktaM devapUrva tadAcaret // : tRptAna jJAtvA tato viprAn tRpti pRSTvA yathAvidhi / haviSyavyaJjanenaiva tilAdisahitena ca // paJca piNDAn pradadyAcca daivaM rUpamanusmaran / prathama viSNave dadyAd brahmaNe ca zivAya ca // yamAya sAnucarAya caturtha piNDamutsRjet / mRtaM saGkIrtya manasA gotrapUrvamataH param // viSNornAma gRhItvaiva paJcamaM pUrvavat kSipet / viprAnAcAmya vidhivadakSiNAbhiH smrcyet|| eka vRddhatamaM vipraM hiraNyena samarca yet / gavA vastreNa bhUmyA ca pretaM taM manasA smaran / tatastilAmbho viprAstu hastairdarbhasamanvitaiH / kSipeyurgotrapUrva tu nAma buddhau nivezya ca // havirgandhatilAmbhastu tasmai dadyuH samAhitAH / mitrabhRtyajanaissA pazcAd bhuJjIta vAgyataH // iti / . .. iti nArAyaNabalividhiH / sarpadaMzena mRte vidhAnamuktaM gAruDepramAdAdicchayA vApi nAgAdvai mriyate ydi| pakSayorubhayornAga paJcamISu prapUjayet // kuryAt piSTamayI lekhyAM nAgabhogAkRtiM bhuvi / arcayet tAM sitaiH puSpaiHsugandhaizcandanena c| Page #41 -------------------------------------------------------------------------- ________________ 27 asthisaJcayanam / * 'asau'ityasya sthAne prathamAntaM pretanAma prayojyam / dahyamAne prete tadupari tilAn vikirat / tataH (1)sapta samidho'bhyAdAya ekaikAM pradakSiNAM kurvan "kravyAdAya nama" iti paThan ekaiko prakSipan citopari sapta samidhaH prakSipet | ulmukopari kuThAreNa sapta prahArAMzca dadyAt / atrAvasare putrAdibhI roditvym(2)| anubhAvinAM putrAdInAM vapanam / rAtrau cet dahanaM zvastanI vapanakriyA / "vapanaM nevyate rAtrau zvastanI vapanakriyA" iti saMgrahokteH / ___ ardhadagdhe prete antyajAdibhizcitAyA: sparza ghenutrayam prAyazcittam / pretasyaiva sAkSAccaNDAlAdisparze 15 dhenavaH / atra citAcANDAlAnyAdayo devalavacanena niSiddhA na brAhyAH / paryuSitazavadAhe 3 dhenavaH / kapotAvazeSaM zarIraM jJAtvA 'vaziSTabhAgamAdAya nUtanavastreNAvaSTeya 'OM dharmAya nama' iti mantreNa apsu prakSipet | tato'sthisaJcayanam / etacca-prathame'hni tRtIye vA saptame navame tathA / astisaJcayanaM kArya dine tadgotrajaH saha / / pradadyAda dhUpadIpau ca taNDulAMzca tilAn kSipet / AmapiSTaM ca naivedyaM kSIraM ca vinivedayet // sauva zaktito nAgaM gAM ca dadyAd dvijnmne| kRtAJjalistatobrUyAt prIyatAM naagraadditi|| punasteSAM prakurvIta nArAyaNabalikriyAm / tayA labhante svarvAsa mucyante sarvapAtakaiH // iti| . iti nAgadaSTavidhiH / . (1) AdipurANenizzeSastu na dagdhavyaH zeSa kiJcittyajettataH / gacchet pradakSiNAH sapta samibhiH saptabhiH saha // deyAH prahArAH saptaiva kuThAreNolmukopari / kravyAdAya namastubhyamiti japyaM samAhitaiH // __ nAvekSitavyaH kravyAdo gantavyA ca tato nadI / iti / (2) roditavyaM tato gADhaM tena tasya sukhaM bhavet / iti gaarddokteH| "ardhe dagdhe'thavA pUNe sphoTayettasya mastakam / gRhasthAnAM tu kASThena, yatInAM / zrIphalena ca" // ( yatInAM zrIphalena pUrvameva bhittvA gaGgAyAM nikSipet ) ityAdinA kASThena mastakabhedanaM kRtvA "asmAttvamiti mantreNa AjyAhuti vidhApa tato rodanamuktaM gAruDe / paraMtu mastakabhedanAdikAcaraNaM parvatIvAnAM naasti| kAtyAyanoktamAtrasyaiva taissAkalyenAnuSThIyamAnatvAt / Page #42 -------------------------------------------------------------------------- ________________ 28 iti saMvartavacanAt - antyakarmadIpake aparedyustRtIye vA dAhAnantaramevavA / iti paddhativacanAt samAcArAcca dAhAnantarameva anuSThIyate / citAM jalena zAntAM kRtvA asthIni sacepyan tannimittakaM zrAddhaM kuryAt / sthAne dvAre'rdhamArge ca citAyAM zavahastake | asthi saMcayane SaSTho daza piNDA dazAhikAH // iti gAruDavacanAt / sannihitayogya bhUmau karmapAtraM sampAdyAcamya saGkalpaM kuryAt / adyeha amukagotrasyAmukapretasyA sthisaJcayana nimittakaM zrAddhamahaM kariSye / apasavyaM kRtyA AsanArthe kuzaM dattvA aha amukagotrAmukapreta idamavanejanaM tavopaMtiSThatAn / pUrvaM surakSitaM yavapiNDaM gRhItvA adyeha amukagotrAmukapretAsthisaJcayanazrAddhe eSa piNDo maddattastavopatiSThatAm | adyehAmukago0 idaM pratyavanejanaM ta0 | adyehA mukago0 piNDArcanavidhAvimAni gandhAkSatapuSpAdIni tatropatiSThantAm / anAdinidhano deva: 0 ( pR016 | 3 ) iti paThet / tataH sarvairjJAtibhiH saha gandhapuSpAdIni gRhItvA 'namaH kravyAdamukhyebhyo devebhya' ityardhyAdikaM dattvA dIpa prajvalayya pUrvaM sthApitaM baliM gRhItvA ye'smin zmazAne devA: syurbhagavantaH sanAtanAH / te'smatsakAzAd gRhNIyurbalimaSTAGgamakSayam // pretasyAsya zubhAMllokAn prayacchantu ca zAzvatAn | asmAkamAyurArogyaM sukhaM ca dadatAM ciram // iti zmazAnavAsibhyo baliM sadIpaM dattvA visarjayet / kecittu aSTau balInAhuH / tatra mUlaM cintyam / ( balidAnAnantaraM piNDatrayadAnamuktaM nirNayasindhauevaM dattvA baliM caiva dadyAtpiNDatrayaM budhaH / ekaM zmazAnavAsibhyaH pretAyaiva tu madhyamam // tRtIyaM tatsakhibhyazca dakSiNA saMsthamAdarAt / iti 1 ) tato gavyena payasA asthIni siJcet / vAgyataH palAzazAkhAbhyAM Page #43 -------------------------------------------------------------------------- ________________ asthiprkssepvidhiH| bAhupramANAbhyAM bhasmato'sthInyuddhRtyoddhRtyAGguSThakaniSThikAbhyAmAdAya ( dakSiNottarAyatAM prAdezamAtradIrghA caturagulavistArAM tAvadeva nimnAM gartasvarUpAM karpU khAtvA tatra, kumbhe eva vA kuzAnAstIrya tadupari haridrApItaM vastrakhaNDaM prasArya tato'sthIni gavyena ghRtenAbhyajya gandhavAriNA'ssicya sarvoSadhimizritAni kRtvA "yA tvA manasA'nArtena vAcA brahmaNA trayyA vidyayA pRthivyAmakSikAyAmapA rasena nivapAmyaso" (25 / 77) iti mantreNa "vAk" ityanenaiva vA tatra nidhAya poTalikAM kRtvA kumbhe nidhAya taM kumbhamaraNyaM vRkSamUlaM vA nItvA bhUmau nikhnet(1)| tIrthasannidhau tu yathAsambhavaM paJcagavyenAsicya madhyAjyatilaiH saMyojya mRtpAtre nidhAya dakSiNAM dizaM pazyan "namo'stu dharmAya" iti vadan jalaM pravizya "sa me prIto'stu" ityabhidhAya tIrthe tatpAtraM prakSipet / jalAduttIrya sUryamavekSya brAhmaNAya yathAzakti dakSiNAM dadyAt(2) / tIrthe dUrasthite tatra asthiprakSepecchAyAM tAni surakSitAni kvacit zucisthAne dhRtvA dazAhAbhyantare anantaraM vA yathAsambhavaM zaucapUrvaka tAni tIrtha nItyA mArge azucisparzAdidoSe tadanurUpaM prAyazcittaM snAnapUrvakaM kRtvA niruktaprakAreNa kSipet / (1) palAzavRntenAsthIni parivartya parivartyAGguSThakaniSThikAbhyAmAdAya palAzapuTe prAsyati / zamyavakaM ca zmazAne ( bhasmakUTe prAsyati ) 2 // aktvA'sthIni sarvasurabhimizrANi dakSiNapUrvAyatAM karpU khAtvA kuzAnAstIrya vastrAvakRttaM ca hAridraM vAgiti nivapatyasmina 3 / etadvAjasaneyakam 4 / anena vA 5 / ''AtvAmanasA0 nivapAmyasau 6 // iti (kA0 zrau0 25 / 7 / 1-2-3-4-5-6 / ) / . (2) asthIni mAtApitRvaMzajAnAM nayanti gaGgAmapi ye kathaMcit / . . sadvAndhavasyApi dayAbhibhUtAsteSAM tu tIrthAni phalapradAni // . . . . snAtvA tataH paJcagavyena siktvA hiraNyamadhvAjyatilaizca yojya / tatastu mRtpiNDapuTe nidhAya pazyan dizaM pretagaNopagUDhAm // .. namo'stu dharmAya vadan pravizya jalaMsa me prIta iti kSipeJca / utthAya bhAsvantamavekSya mUrya sa dakSiNAM vipramukhAya dadyAt // iti / dazAhAbhyantare yasya gaGgAtoye'sthi maja ti| . gaGgAyAM maraNaM yAdRk tAhaka phalamavApnuyAt // . ..... Page #44 -------------------------------------------------------------------------- ________________ antyakarmadIpake . tato'GgArAsthibhasmAdikaM sarva toye prakSipet / citAsthalaM yathAsambhavaM saMzodhayet(1) / tata: zmazAnAdvAlapurassaraM sarve sapiNDA jalAzayaM jigamiSavaH kriyAkartuH skandhe kenacit ekaM jalapUrNaghaTa sthApayeyu: tataH kriyAkartA pazcAt anaMvalokayan 'evaM kadApi mAbhUditi vadan ghaTaM bhUmau pRSThataH pAtayet / tataH pazcAdanavalokayanta ekavastrA dakSiNAbhimukhAH prAcInAvItinaH sarve jJAtisambandhino bAlapuraHsarA anyaM jalAzayaM gatvA yonisaMbaddhaM samIpasthaM zyAlakaM vA 'udakaM kariSyAmahe' ityudakaM yAceran / tato yonisaMbaddhaH zyAlo vA 'zatavarSe prete 'kurudhvaM mA caivaM punarbhUta' iti pratibrUyAt / zatavarSe tu 'kurudhvamityeva / tataH putrAdayaH sarve vAmahastasyAnAmikayA "apa naH zozucadagham" iti ( ya0 saM0 3516 ) mantreNodakamapanodya ( aprAdakSiNyenAvartya ) tUSNIM nimajjanti / dAhAdanantaraM kAryaM strIbhiH snAnaM tataH sutaiH / . .. iMti gAruDavacanAt pUrva strIbhiH snAnaM kArya, tataH putraistato vRddhapura:sarairanyairiti bodhyam / tataH kuzajalatilAn gRhItvA'pasavyenaiva 'aohAmukagotrAmukapreta citAdAhajanitatApataSopazamAya eSa tilakuzatoyAJjalimahattastakopatiSThatAm' ityuktvA bhUmau sadudakaM sarve prakSipeyuH / .. (ekavastrAH prAcInAvItinaH savyasyAnAmikayA'panodya "apa naH - (1) pretasya citAropaNasamaye citAyAM piNDamadazvA asminnavasare eka kecit citApiNDadAnaM kurvanti / tanna / "citAmAropya taM pretaM piNDau dvau tatra dApayet |citaayaaN zavahaste ca pretanAstA khagezvara / / ityevaM paJcabhiH piNDaiH shvsyaahutiyogytaa|prete dattvA paJca piNDAn hutamAdAya taM tRNaiH // agniM putrastadA dadyAt" iti gAruDavirodhAt / kintu pretopakAravizeSecchAyAM citAyAM viNDaM pretasya citAropaNasamaye eva dattvA asthisaJcayananimittakapiNDanayAntargata garne vidhAya tatrAsthipAtraM saMsthApayet khg| tasyopari tato dadyAt piNDa dAhArtinAzanam // iti gAruDokavidhAnena piNDaM dadyAt / tataH pUrvokta baliM ca punardadyAt // iti / parvatIyasamAcArastu asthisaMcayanazrAddhe ekasyaiva piNDadAnasyeti bodhyam / Page #45 -------------------------------------------------------------------------- ________________ dAhottarasnAnantarakRtyam zozucadaghamiti dakSiNAmukhA nimajjanti pretAyodakaM sakRtprasiJcantyaJjalinA "asAvetatta udakamiti" iti pAraskaravacanAt / ) asapiNDAnAM pretasparzAnugamAtsacaila snAnaM kAmodakadAnaM ca | sapiNDaiH prathamatRtIyapaJcamasaptama navama dineSUdakadAnaM kAryam | putraistu pratidinamaJjalivRddhayA dazadinAvadhi kAryam / dAhakartA jalAduttIrya zuSkavatraM paridhAya A sakRnniSpIDya zoSaNAyodagdezaM prasArayet / tataH zAdvalabhUmau upaviSTAn itihAsAdibhi: saMsArasyAnityatAM darzayantaH suhRdaH zokamapanudeyuH / itihAsavAkyaM smarantaH pazcAdanavalokayanto bAlapurassarAH putrAdayo rAtrau maraNe AdityadarzanAdUrdhvaM ( 1 ) grAmaM pravizeyuH / divAmaraNe tu nakSatradarzanAdUrdhvam / 31 grAmaM pravizya gRhadvAramAgatya sthitvA nimbapatrANi vidazyAcamyodakaM gomayamagniM gaurasarSapAntailaM ca krameNa saMspRzya azmAnamAkramya gRhaM pravizeyuH | "anavekSamANA grAmamAyAnti rItibhUtAH kaniSThapUrvAH nivezanadvAre picumandapatrANi vidazyAcamyodakamagniM gomayaM gaurasarSapAMstailamAlabhyAzmAnamAkramya pravizanti" iti pAraskaravacanAt / 'strIjano'gre gRhaM gacchet pRSThato narasaJcayaH / ' iti gAruDAt striyaH pUrvaM gaccheyuH // dUrvAGkuraM zirasyAdhAyopalipte gRhe pRthakpRthak tRNazayyAmAstIrya putrAdaya upavizeyuH / putraH patnI anyo vA dAhakartA taddine (2) upavAsaM kuryAt / bAlavRddhAdayastu yathAzakti ekabhuktAdikaM kuryuH / trirAtraM brahmacAriNo'dhaH zAyino bhaveyuH / putrAdayaH piNDaM dattvA divA'nnamaznIyuH (3) na kiJcana (1) "pretasparzino grAmaM na pravizeyurAnakSatradarzanAt rAtrau cedA''dityasya " iti pAraskaravacanAt pretakAryAnantaraM yadyapi rAtrau grAmapravezo niSiddhaH tathA'pi "rAtrau cedAssdityasya" ityanantaraM "brAhmaNAnumatyA vA" iti zuddhitatre ( 319 pR0 ) hArItavacanAt brAhmaNAnumatiM gRhItvA rAtrAvapi pravizeyuH / ( 2 ) devajAnIyakArikAyAm - upavAsa gurau prete patnyAH putrasya vA bhavet / divAcaiva tu bhoktavyamamAMsaM manujarSabha // iti vacanAt / - ( 3 ) "divA'nnamaznIyura mAMsam" iti pA0 kaoN0 3 / 10 ) gRhyAt / 1 Page #46 -------------------------------------------------------------------------- ________________ antyakarmadIpake karma kuryuH / krItalabdhAzanA bhaveyuH / akSAralavaNAnnamaznIyuH / putrAdInAM yAvadAzaucamete niymaaH| anyeSAM trirAtram | Azaucamadhye malinAH sarvabhogavivarjitA bhveyuH| rAtrau laguDahastA bhUmizayyA: pRthakpRthak svapeyuH ( svpyuH)| yasminnahani mRtastasminnahani kSIrodake vihAyasi nidhyuH / .. "mRnmaye tAM rAtrIM kSIrodake vihAyasi nidadhyu: pretAtra snAhIti" pAraskaraH / "pretAtra snAhi idaM pibeti / dravyadvayavidhAnasAmarthyAdbhinnapAtrayonidhAnaM, yogyatvAcca pAne payaso viniyoga" iti vijJAnezvaraH ( yA0 smR0 3 / 17 ) / tadinamArabhya dazarAtraparyantaM pretahitAya zivAlaye caityavRkSAle kriyAkartuH samIpe ca dIpAnnidhyuH / putrAdiH dazAhikakriyArambhadinAtpUrvadine upoSitaH kRtaphalAhAro vA pradoSe mRnmaye pAtre tilatailena(1)dIpa prajvalayyAcamya haste jalAdikaM gRhItvA saGkalpayet-adyehAmukagotrasyAmukapretasya yamamArgasantaraNe ghorAndhakAranivRttyarthamadyArabhya dazamadinakriyAparyantameSo'navacchinnadIpo maddattastavopatiSThatAm iti saGkapya dhAnyopari dakSiNAbhimukhaM sthApayet / "prAGmukhodaGmukhaM dIpaM devAgAre dvijAlaye / kuryAdyAmyamukhaM pitrye adbhiH saMkalpya susthiram // iti ni0 gAruDAt / dazarAtraparyantaM bAndhavaiH saha bhojanaM kAryam / (2)atha piNDadAnAdhikArI laguDahasta: prAgudIcyA dakSiNasyAM vA. dizi tIrthAdikaM prAtamadhyAhUyormadhye piNDadAnArthaM gacchet / . (1) devajAnIye kArikAyAm / tatra.pretopakRtaye dazarAtramakhaNDitam / . . ... kuryAtpradIpaM tailena vAripAtraM ca mArtikam // iti / (2)zuddhitattve AdipurANe-, prathame'hani yo dadyAt pretAyAnnaM smaahitH| yatnAnnavasu cAnyeSu sa eva pradadAtyapi // mRnmayaM bhANDamAdAya navaM snAtaH susaMyataH / laguDaM sarvadoSaghnaM gRhItvA toyamAnayet // tatazcottarapUrvasyAm agni prajvalayeddizi / taNDulaprasUti tatra triH prakSAlya pacetsvayam // sapavitraistilaimizra kezakITavivarjitam / dvAropAnte tataH kSiptvAzuddhAM vaigauramRttikAm // Page #47 -------------------------------------------------------------------------- ________________ dazAhakRtyam / kUpe taDAge vA''rAme tIrthe devAlaye'pi vA / .. gatvA madhyamayAme tu snAnaM kuryAdamantrakam ! iti gAruDAt / tato jalAzayasamIpe zuddhAM bhami dakSiNApravaNAM sampAdya tadIzAnabhAge cullI vidhAya tato gauramRttikayA dakSiNApravaNAM dRDhAmekAM vedi nirmAya gomayenopalipya sarvAM piNDadAnasAmagrI sampAdya(1)apasavyaM kRtvA kuzA tat pRSThe saMstare darbhAna yAmyAgrAn dezasambhavAn / tato'vanejanaM dadyAt saMsmaran gotranAmanI // tilasarpirmadhukSIraiH saMzritaM taptameva hi| dadyAt pretAya piNDantu dakSiNAbhimukhaH sthitaH // phalamUlaguDakSIratilamizrantu kutra cit / adhyaH puSpaistathA dhUpaiHpaistoyaiH suzItalaiH // UrNAtantumayaiH zudairvAsobhiH piNDamarcayeta / prayAti yAvadAkAzaM piNDAbASpamayI zikhA / tAvattatsammukhastiSThetsarva toye tataH kSipet / divase divase deyaH piNDa evaM krameNa tu / sadyaHzauce tu dAtavyAH sarve'pi yugpttthaa|yhaashauce pradAtavyAH trayaH piNDAH smaahit| dvitIye caturo dadyAdasthisaMcayanaM tathA / trIstu dadyAt tRtIye'hni vastrAdi kSAlayettataH // dazAhe'pi ca dAtavyAH prathametveka eva hi / ekastoyAnalistvevaM pAtramekaM ca dIyate // dvitIye dvau tRtIye trIn caturthe caturastathA / paJcame paJca SaSThe SaTa saptame sapta caiva hi // aSTame'STau ca navame nava vai dazame daza / yena syuH paJcapaJcAzattoyasyAJjalayaH kramAt // toyapAtrANi tAvanti saMyuktAni tilAdibhiH / iti / atra sa evetyevakArAt prathamapiNDadAtaiva dazapiNDadAne'dhikArIti darzayati / tena putrAderasannidhAne yadyanyena prathamapiNDo dattaH tadA dazAhamadhye putrAderAgamane'pi dazAhikapiNDadAnaM putrAdinA na kartavyam / tadatiriktam ekAdazAhikAdikaM sarva putrAdiH kuryAt / asagotraHsagotro vA yadi strI yadi vApumAn / prathame'hani yo dadyAt sa dazAhaM samApayet // iti AzvalAyanagRhyapariziSTAcca / naca bharatena piNDadAnottaramapi aigadaM badarImizraM piNyAkaM drbhsNstre| ityAdinA ayodhyAkANDe rAmapiNDadAnazravaNAt pradhAnAdhikAriNA punardaza piNDA deyA iti pratIyate iti vaacym|| . bharatazcet pratItaH syAt rAjyaM prApyedamuttamam / / - pretArtha yat sa me dadyAt mA mAM tat samupAgamat // iti dazarathazApAt bharatakRtasya akRtasvasmaraNena punastatkaraNAt iti / piNDadAnaM ca jalasamIpe kAryam ityuktaM matsyapurANepretIbhUtasya satataM bhuvi piNDaM jalaM tthaa| satilaM sakuzaM dadyAt bahirjalasamIpataH // iti // (1) "ekavastrAH prAcInAvItinaH savyasyAnAmikayA'panodya 'apa naH zozucadaghamiti dakSiNAmukhA nimajjanti" iti pAraskareNa pretasnAne apsvyaadevidhaanaat| 50 dI0 Page #48 -------------------------------------------------------------------------- ________________ - antyakarmadIpake dikaM gRhItvA dezakAlau smRtvA amukagotrasyAMmukapretasya (amukagotrAyA amu pretAyAH) kariSyamANaprathamadinakRtyArtha snAnamahaM kariSye iti saGkalpya zikhAM vimucya snAnaM kRtvA zikhA badhvAcamya pASANakhaNDopari vakSyamANaprakAreNa tilatoyAJjalindadyAt(1) / haste tilakuzodakAni gRhItvA apasavyaM kRtvA dakSiNAbhimukho bhatvA amukagotrAmukapreta ( amukagotre amukaprete ) citAdAhajanitatApatRyopazamanAya prathamadinasambandhI eSa tilatoyAJjalimadattastavopatiSThatAm iti / aJjalidAnAnantaram OMyamAya namaH 3, dharmarAjAya namaH 3, mRtyave namaH 3, antakAya nama: 3, vaivasvatAya nama: 3, kAlAya namaH 3, sarvabhUtakSayAya nama: 3, audumbarAya namaH 3, dadhnAyanamaH 3, nIlAya0, 3, parameSThine0 3, vRkodarAya nama: 3, citrAya namaH 3, citraguptAya namaH 3, iti yamatarpaNaM(2) kRtvA jalAdvahinirga: syAhate ghaute "vAsasI dhArayitvA dakSiNAdizi zikyAdau trikASThayapari vA madhyavihitacchidraM. kSaraNArthAvalambitasUtraM mRtkumbhaM sthApayetyamANa .., ) nirNayasindhau sa eva (pracetAH) nadIkUlaM tato gatvA' ityuktvAsavailastu tataH snAtvA zuciH prayatamAnasaH / pASANaM tata AdAya prete dadyAddazAJjalIn / dine dine'JjalInpUrNAn pradadyAtpretakAraNAt / tAvavRddhizca kartavyA yAvatpiNDaH samApyate // iti / atra sarvatra pretakArya RjudarbhA eva viniyojyaaH| / sapiNDIkaraNuM yAvat RjudabhaiH pitkriyaa| sapieDIkasyAhUrva dviguNairvidhivaddhata - " iti viSNupurANIyavacanAt / ... !: : : (2) AzIrvAda devapUjAM pratyutthAnAbhibhAdanam / paryo zayanaM sparza na kuryAnmRtasUtake // sadhyA dAnaM japaM homa svAdhyAyaM pitRtrpnnaam|| brahmabhojyaM vratI vAkartavya mRtasUtake // iti gAruDavacanena yadyapi pitRtarpaNaM niSiddhaM tathApi pretakAyeM pretarAjo yamasya tarpaNaM na niSedhArha miti tatsahacaritamadhi tatsvAnAGgatvecInuSTIyate eva samAcArAt iti bodhym| ___ evaM sandhyopAsanamAmi sUtake mRtake kuryAtprANAyAmamamantrakamA tathA mArjanamantrAMstu manasoccArya mArjayet // // yatrI sammamukAyAyAya nivedayeta mArjanaM tu na vA kAryamupasthAna na caiva hi / lAiti bhAradvAjAdivacanaiH saMkSepeNa kAryameva / tacca pretakRtyAnte snAneM kRtvA kArya sandhyAzucitvAnipekSaNAta / pretasnAnAnantaraM takRtyavidhAnAcA Page #49 -------------------------------------------------------------------------- ________________ dazAhakRtyam / AkAze tu nirAlambo vAyubhUta nirAzraya / preta ghaTo mayA dattastavaiSa upatiSThatAm // itiH / tato jalaM dugdhaM ca kasmiMzcinmRnmayapAtre gRhItvA -- citA'nalapradagdho'si parityakto'si bAndhavaiH / idaM nIramidaM kSIramatra snAhi idaM piba || 35 iti sthApitakumbhe kSipet ( 1 ) | ( striyAmapyavikRta eva pAThyaH ) / tato dantadhAvanAeM gRhItvA amukagotrAmukapreta ( amukagotre'mukaprete ) prathamadinasambandhi etat dantadhAvanakASTaM tavopatiSThatAm iti dadyAt / tataH piNDadAnasthale samupavizya savyenAcamya nave mRnmaye pAtre prasRtimAtrataNDulAn dvistrirvA prakSAlya haviH zrapayitvA dIpa prajvalayet / tato'pasavyena tilasarpirmadhuyutaM piNDaM nirmAya madhyannavaliM ca nirmAya tUSNIM vAmabhAge ekazikhaM pavitraM sthApayitvA tadupari mRnmayaM patrapuTakaM vA karmArtha saMsthApya tasminnekazikhaM pavitraM (2) dattvA jalenApUrya gandhAkSata tilAnnikSipya tajjalamAdAyaikaM kuzaM gRhItvA dezakAlau smRstrA amukagotrasyAmukapretasya (amukagotrAyA amukapratAyAH ) pretatvaMvimuktaye uttamalokaprAptyarthaM sairavanAmanarakottAraNAya mUrvAvayavaniSpattyarthaM prathamadinanimittakaM pUrakapi pradAnamahaM kariSye iti pratijJAya kuzajalamAdAya aMgrehAmukagotrAkapretaH ( amukagotre'makaprete ) ( 3 ) idamAsanaM tatropatiSThatAm / punaH kuzajalamA ( * ) apakka mRnmaya pAtra kSIranIraprapUritam / kASTatrayaM guNairbaddhaM dhRtvA mantra paThedimam // citAnalapradagdho'si parityakto'si bAndhavaiH 1 idaM nIramidaM kSIramatra : snAhi ida piba iti gAruDe / 2 ) "athaikoddiSTam -- eko'rghaH eka pavitraM nAvAhana 'nAgnIkaraNa vizvedevA" iti kAtyAyana zrAddhakalpasUtre ekoTi ekazivapavitravidhaniti 3312 (3) "asaMskRtAnAM bhUmau piNDaM dadyAtsaMkRtAnAM kuzeSu iti piNDAsanAce kuzadAnasya pracetasA nirNayasindhI vidhAnAta / tadaye tatI dekhI phiNDArtha kauzamAsanam" iti gAruDAcca vijana 'tu Asanazodhana jalAtu tadanamiti na tena tasya kRtArthateti bodhyama pUjanamayuktamU gAruDe tu aMtaH pUrvaM kauzahnijasya sthApanapUrvaka It Page #50 -------------------------------------------------------------------------- ________________ 36 antyakarmadopake dAya adyeha amukagotrAmukapreta ( amukagotre'mukaprete ) idam avanejanaM tavopatiSThatAm ityavanejanaM dattvA vAsudevaM smaran piNDaM gRhItvA vAmaM jAnu nipAtya amukagotrAmukapreta ( amukagotre'mukaprete ) rauravanAmanarakottAraNArthaM mUrdhAvayavaniSpattyai eSa pUrakapiNDo(1) mahattastavopatiSThatAm | amukatotrAmukapreta ( amukagotre'mukaprete ) idaM pratyavanejanaM tavo0 / etatte zItalodakamupatiSThatAm / ayaM te gandha u0 / ete akSatAstavo0 / idaM bhRGgarAjapatraM tavo0 / eSa te dhUpa u0 / ayaM te dIpa u0 / idamUrNAsUtraM tavopa0 / ayaM te madhvannabali:0 / tilakuzajalAnyAdAya amukagotrAmukapreta ( amukagotre'mukatrete ) piNDArcanavidhau ime gandhAkSatabhRGgarAjapatradhUpadIporNAsUtramadhyannabalayo mahattAstavopatiSThantAm / tatastilatoyapAtraM sampAdya haste gRhItvA amukagotrAmukapreta ( amukagotre'mukaprete ) citAdAhajanitatApatRSopazamAya prathamadinasambandhi etattilatoyapAtram mahattaM tavopa0 / karasampuTaM kRtvA anAdinidhano devaH zaGkhacakragadAdharaH / avyayaH puNDarIrakAkSa pretamokSaprado bhava // ityuccArya piNDAdikaM satilodakaM sarvaM pretApyAya namastu ityuktvA sarvaM jale prakSipet / striyAmapi pretamokSaprada ityeva paThanIyamiti pUrva nirNItam (20 / 21) / (2)tataH (1)dadyAttaNDulapAkena yavapiSTena vA sutaH / uzIraM candanaM bhRGgarAjapuSpaM nivedayet // dhUpaM dIpaM ca naivedyaM mukhavAsaM ca dakSiNAm / kAkAnnaM payasoH pAtre vardhamAnajalAJjalIn / pretAyAmukanAmne ca mahattamupatiSThatu / iti gAruDe piNDadAnavidhAnamuktam // kAkAnaM baliH / payasoH pAtre nIrakSIrayoH pAtre / anyacca dantadhAvanakASTham / tatra jalAJjalyAdayaH ArthakramAt puurvmnussttheyaaH|| pAraskaragRhye tu "divA'nnamaznIyuramAMsaM piNDaM dattvA'vanejanadAnapratyavanejaneSu nAmagrAham" ityetAvanmAtramuktam / (2) mitAkSarATIkAyAM bRhaspatiH-"ekoddiSTAnAM sarveSAmavasAne'vagAhanaM kuryAt , pretasamuddiSTaM sapiNDIkaraNaM vinA' iti / gAruDe'pi "anAdini0 prado bhava" iti samprArthanAmantraM zrAddhAnte pratyahaM paThet / ityuktvA-sAtvA gatvA gRhaM dattvA gogrAsaM bhojanaM careta-iti ekAdazAdhyAyAnse Page #51 -------------------------------------------------------------------------- ________________ dazAhakRtyam / snAtvA azaktau mArjanaM kRtvA vA zuddhe vAsasI dhArayitvA manasA sandhyAM kRtvA bAlapussaraM gRhaM gacchet(1) / dazasvapi dineSvayameva vidhiH / aGgasambhUtinarakAcUhastu pRthakkAryaH / uttarottaraM ca aJjalivRddhistilatoyapAtravRddhizca kartavyA / yathA dvitIyadine dvAvaJjalI, tRtIye 3, caturthe 4, paJcame 5, SaSThe 6, saptame 7, aSTame 8, navame 6, dazame 10 militA: sarve paJcapaJcAzadbhavanti / evaM tiltoypaatraannypi| uktam / vipro dazAhamAsIta vaishvdevvivrjitH| iti saMvartavacanAt vaizvadevo niSiddhaH / ato 'gogrAsaM dattvA bhojanaM caret' ityuktam / (1) pUrakapiNDapradAnaM ca pUrvAhna eva kAryam / sthaNDile pretabhAgaM tu dadyAt pUrvAhna eva tu / kRtvA tu piNDasaGkalpaM nAmagotreNa sundari // iti nirNayasindhau vArAhoktaH / bhaviSyeodanAmiSasaktUnAM zAkamUlaphalAdiSu / prathame'hani yaddadyAt tadyAduttare'hani // gRhadvAre zmazAne vA tIthe devgRhe'pivaa| yatrAye dIyate piNDastatra sarva samAcaret // iti / brAhmazirastvAdyena piNDena pretasya kriyate sadA / dvitIyena tu karNAkSinAsikAzca smaagtaaH|| galAsyabhujavakSAMsi tRtIyena yathAkramam / caturthena tu piNDena nAbhihalliGgapAyu ca // jAnU jaGgha ca pAdoru paJcamena tu sarvadA / sarvamarmANi SaSThena saptamena tu naaddyH|| nakhalomAnyaSTamena vIryantu navamena ca / dazamena tu pUrNatvaM tRptatA kSudviparyayaH // iti / Azaucasya hAse'pi piNDA dazaiva deyaaH| ___ Azaucasya ca hAse'pi piNDAndadyAddazaiva tu / iti shaataatpokteH| sadyaHzauce yugapaddeyA api sarve piNDAH pRthak pRthageva deyAH, na tu sAmAyavat tantreNa / "zirassvAdhena piNDenetyAdivacanaiH dIyamAnatvaviziSTApekSAbuddhijanyadazatvAvacchinnAnAmeva zarIrotpAdakatvAt / uttarIyAdiviparyAse tu sarvasyAsya karmaNa AvRttiH / uttarIyazilApAtrakartRdravyaviparyaye / pUrvadattAalIndadyAt pUrvapiNDAMstathaiva ca // iti gRhyakArikAvacanAt / anye tu pAtraikatvaM na sahanta / "navAnyAdAya bhANDAni ArakaM carukaM tathA" ___ iti praacetsoktH| samAcAro'pi evameva dRshyte| "patnyAH kartRtve rajodarzane ca tadante kuryAt / "zAvAhiguNamAvim" ityukteH / Page #52 -------------------------------------------------------------------------- ________________ 38 antyakarmadIpake - dvitIyadine : yonipuMsanAmanarakottAraNAyaH cakSuHzrotranAsAniSpattyartha dvitIyadinanimittakaM pUrakapiNDapradAnamahaM kariSye iti / ........ ... tRtIyadine .. mahArauravanAmanarakottAraNAya bhujavakSopIvAmukhAvayavaniSpattyarthaM tRtIyadinanimittakaM pUrakapiNDapradAnamahaM ka0 / ........ -- . caturthe tAmisranAmanarakottAraNAya hRdayanAbhivastiliGgagudAvayavaniSpattyartha caturthadinanimittakaM pUraka0 ! .... ... :: ..... ___paJcame andhatAmisranAmanarakottAraNAya sphigUrujAnujaGghAcaraNAvayavaniSpattyarthaM paJcamadinanimittakaM pUra0+ ------ '... 'paSThe sambhramanAmanarakottAraNAya sarvamarmaniSpattyartha SaSThadina nimittakaM puraka / mamAnapattyatha / SaSThadina AzaucAnta Artave tu anyena sarvA kriyA AvartanIyA karturviparyayAt , kAlAtikamAyo. gAcca" iti nirNayasindhau / . . . . .............. "bhartuH piNDapradAne tu bhavennArI rjsvlaa| vastraM tyaktvA:punaH snAtvAsaiva dadyAttu pUrakam // " iti zAtAtapavacanena Azaucantei Artave AzaucakAle rajasvalAzuddhyasambhavAt sAjhaucakAlakartavyapiNDadAnAnurodhena slAnamAtreNa zudi sampAdya bhartuH piNDadAnaM saiva kuryAt" iti zuddhitattve (334 pRsstthe)| atrAdyapakSa evaasmtsNmtH| .. zAhamadhye darzapAte tu gautamaH ... antardazAhe darzazcet tatra sarva samApayet / pitrostu yAvadAzauca dadyAt piNDAnalAJjalIn // iti / . gaGgAmaraMgAdinA jJAna prApya brahmabhAveM gatasyA'pi aurvadehikI kriyA tadadhikAriNA avazyaM krtvyaa| nityatvAt / tathAca zrImadbhAgavate. kRSNa evaM bhagavati manovAdRSTikRttimi AtmanyAtmAnamAvezya sro'ntaHzvAsa upAramat // sampAyamAnamAjJAyA bhISmaM brahmaNi nisskle| sarve va kustre tUSNIM vrayAMsIva dinAlAye // sthya niriNAdIni sammastasya mArgakA yudhiSThisakAravilyA muhUrtaH duHkhito'bhavat iti bhArgava he zaunaka kRSNe Atmani paramAtmani AtmAnaM strIyAtmAnaM veizya ekIkRtya sa bhImA upasthita mukti matavAn evabrahmANi sampayamAna mAdhyama Aya tasya nirharaNAdIni saMskArAn yudhiSThira muktasyApi kAsyat mAhavAca prateSAmapi tattatkarmaNi tattadvacanopAttapretapadasyaktRipadasyAca manyAdiSu yathAyathaM vAcaM nikatvAt prayogaH saMgacchate iti zuditattve sauSTha) I: sanyAsinastu kartavyAta vakSyatamaH Page #53 -------------------------------------------------------------------------- ________________ dazAhakRtyam saptame amedhyakRmisampUrNanAmanarakottAraNAya asthimajjAzirAvayava niSpattyarthaM saptamadinanimittakaM pUraka0 |TM 36 aSTame purISabhakSaNanAmanarakottaraNAya nakharomAvayavaniSpatyarthamaSTamadinanimittakaM pUraka0 navame svamAMsabhakSaNanAmanarakottAraNAya vIryaniSpattyarthaM navamadinanimittakaM pU0 / - dazamadine kumbhIpAkanAmanarakottAraNAya tRptatAkSutpipAsAniSpattyartha daza dinanimittakaM. pUrakapiNDadAnamahaM kariSye iti (1) / (2) navamadine sAyaMkAle kambalAdIni mahAnti vastrANi cAlanArthaM rajakagRhe dattrA'vaziSTAni dazamadine svayaM kSAlayet / dazamadine gRhale - panapUrvakaM dhAtupAtrANi bhasmAdinA saMzodhya mRnmayAni tyaktvA svasapiNDaiH strIbhiH prathamadinasthApitadIpena ca saha snAnodakadAnArthaM : strIbAlapuraHsaraM * jalAzayaM gatvA snAtvA pUrvavat daza jalAJjalIn dattvA pASANakhaNDaM jale pravAhya yamatarpaNaM kRtvA bahirnirgamya : nIrakSIre dantakASThaM ca dattvA pAkaM nirvartya kasaraM ca mASamizraM pAkArthamadhizritya piNDadAnaM tilatoyapAtradAnaM ca kRtvA jale sarva prakSipya svarNaraupyayutakASThakuddAlena prathamadinakRtAM vedi pASANAdinA prathamadinasthApitaM kumbhaM ca sambhedya vaMzayaSTiM bhaktvA pakkaM kasarAnaM patrapuTopari saMsthApya prathamadinasthApitadIpaM kRsarAnnaM ca gRhItvA pUrvadigbhAge (3) pAtheyazrAddhaM kartuM gaccheta (c) Lobster this / / (1) dazAhe viSamadineSu ( 1-2-6-7-9) Amena navazrAddhAbhidhAnAni zrAddhAni .. pUrakapiNDazrAddhebhyo bhinnAni AzvalAyana pariziSTe abhihitAni / pAraskara gRjhe tu "divAzrIyuramAMsaM piNDaM dattvA'vanejanadAna pratyavamejaneSu nAmagrAhama" ityetAvanmAtrasyaiva - dazAhe kartavyatayopadezAt tadbhASyakAra hariharAdibhiH pddhtidhvnulekhaasmaacaaraabhaavaacaa| smAbhirna nirdiSAnIti bodhyam se (2) navame vAsasAM tyAgo nakharoraNAM tathA'ntime iti nirNayasindhau bRhaspatismRteH 1) mUlakA pretalokaM tu gantuM zrAddhaM samrAcaM ||: tutpayeyaM turbhavati mRtasya' anujasya caNA iti zAtAtapasmRteH / ... Sp#p (+) festy Page #54 -------------------------------------------------------------------------- ________________ antyakarmadopake ____ zuddhAyAM bhUmau upavizyAcamya karmapAtraM saMsthApya apasavyena haste jalAdikaM gRhItvA adyehAmukagotrasyAmukapretasya ( amukagotrAyA amukapretAyA: ) bhUrlokAdivyalokaM gacchato ( gacchantyA ) mArge saMjAtakSudAdinivRttyarthaM pAtheyazrAddhaM kariSye iti pratijJAya AsanArthe kuzAn dattvA amukagotrAmukapretedamavanejanaM madattaM tavopatiSThatAm / mASamizraM kRsaraM gRhItvA amukago0 idaM pAtheyAnnaM mahattaM tavo0 | amukago0 idaM pratyayanejanaM tavo0 / ayaM gandhaH / ime'kSatAH / idaM bhRGgarAjapatramidamUpAsUtram idaM tilodakaM mahattaM tavo0 / ayaM dhUpastavo0 / ayaM dIpastavopatiSThatAmiti pUrvadivasasthApitaM dIpaM visRjet / "anAdinidhano deva" iti paThitvA sarva jale kSiptvA Acamya kriyAkartA sarvaiH sapiNDaiH saha(1)muNDanaM kRtvA snAtvA zuddhe vAsasI dhArayitvA pUrvadhRtavAsasI(2)samAzritebhyo dattvA sandhyAmupAsya bAlapurassaraM gRhamAgatya gRhadvAri sthitvA nimbapatraM vidazya gAM maGgaladravyANi * dadhidUrvAdIni vAgyataH spRSTvA alAbhe maGgaladravyANAM kIrtanaM kRtvA vizeSato jalAgnisparzanaM kRtvA gRhaM pravizya bAndhavaiH saha bhuJjIta | vipraH zuddhayatyapa: spRSTvA kSatriyo vAhanAyudham / vaizyaH pratodaM razmInvA zUdro yaSTiM kRtakriyaH // (1) AzaucAnsyadine cauraM jananyA ca gurau mRte / iti vyaassmRteH| dazame divase kSauraM bAndhavAnAM samuNDanam / kriyAkartA sutazcApi punarmuNDanamAcaret // ___ iti gAruDoktezca / "anubhAvinAM ca parivApaNam" ityApastamboktezca / parivApaNamiti parityajya zikhAM vApanaM parivApaNamityarthaH / anubhAvinaH pretakaniSThA ityeke / pretaduHkhAnubhAvinaH sarve evetyanye / putraH, patnI, piNDadAnocito'nyo'pi ityete evetyapare / jananAzauce'pi muNDanamiti ratnamAlAyAm / atra sarvatra smaacaaraadvyvsthaa| (2) samApya dazamaM piNDaM pretaspRSTe tu vaassii| antyAnAmAzritAnAM ca tyaktvA snAnaM karoti ca // zmazrulomanakhAnAM ca yat tyAjyaM tajjahAtyapi / gaurasarSapakarakena tilakalkena saMyutam // ziraHstrAnaM tataH kRtvA toyenAcamya vaagytH| vRSabhaM gAM suvarNa ca spRSTvA zuddho bhvenrH|| __iti nirnnysindhau| Page #55 -------------------------------------------------------------------------- ________________ ekAdazAhakRtyam / iti manuvacanAt viprasya jalasparzamAtreNa zuddhiH / dazAhamadhye darzapAte tu mAtApitRvarja darzamadhya eva sarvaM dazAhikaM kRtyaM samApanIyam / athaikAdazAhakRtyam / Adau ca dampatI pUjyau zayyA deyA tata: param / pazcAca kapilA deyA udakumbhAstathaiva ca // vRSotsargastata: kAryaH pazcAdekAdazAhikam / iti / dampatipUjanamArabhya vRSotsargAntaM karma RjudarbheNa devatIrthena prAGmukha udaGmukho vA savyena kuryAt / yadi mumUrSoH dazadAnAdikaM karma na jAtaM tadA'sminnavasare kuryAt pretapadollekhena / tilAdhaSTamahAdAnamantakAle na cet kRtam | zayyAsamIpe dhRtvaitadAnaM tasya pradApayet / / iti gAruDAt / ekAdazAhe prAtarutthAya putrAdi: sUryodayottaraM sacailaM snAtvA zuddhavastre dhArayitvA nUtanayajJopavItaM dhArayitvA kRtasandhyopAsano dIpaM prajvalayyAcamya zuklAmbaradharamiti viSNuM prArthya karmapAtraM saMsthApya haste kuzAdikamAdAya dezakAlau saGkI,mukagotrasyAmukapretasya ( amukagotrAyA amukapretAyAH ) pretatvanivRttipUrvakAkSyasvargaprAptyarthaM kariSyamANasya zayyAdAnAdeH pratigrahArthaM dvijadampatyoH pUjanamahaM kariSye / pratyakSadvijadampatyabhAve svarNapratimAyAM kauzapratikRtau (1)vA kAryam / dvijadampatI 'etaM te' iti pratiSThApya pAdyArthyagandhapuSpadhUpadIpAdibhiH dvijadampatibhyAM nama iti mantreNa pUjayet / tataH kRtaitadvijadampatipUjApratiSThAsiddhayarthamimAM dakSiNAM yuvAbhyAM sampradade iti saGkalpya dvijadampatyohaste jalamutsRjet / (1) nidhAyAtha darbhacayamAsaneSu samAhitaH / praiSAnupraiSasaMyukta vidhAnaM pratipAdayet // iti zrAddhatattve vacanAt ( 194), . brAhmaNAnAmasaMpattau kRtvA darbhamayAn baran / iti vacanAt "kamaNDalu darbhabaTuM vA nidhAya" iti tatraiva gobhilagRhyAca brAhmaNAbhAve tdvidhaanmuppdyte| 60 dI0 Page #56 -------------------------------------------------------------------------- ________________ antyakarmadIpake atha kAJcanapuruSadAnam / kAJcanamayIM pretapratikRtiM "himasya tvA jarAyuNA'gne parivyayAmasi / pAvako asmabhya zivo bhava" ityuSNodakena prakSAlya OM bhUrbhuvaH svaH kAnapuruSeAgaccha iha tiSTha supratiSThito varado bhaveti pratiSThApya kAnapuruSAya nama iti gandhAdibhirabhyarcya pretopabhuktazayyAdyuparakarasahitAM phalavastrayutAM pratimAM kRtvA haste jalAdikamAdAya dezakAlau saGkIrtya amukagotrasyAmukapretasya ( amukagotrAyA amukapretAyA : ) purANoktaphalaprAptyarthamimAM pUrvopabhuktazayyAdyupaskarayutAM phalavastrasahitAM kAJcanamayIM pretapratikRtiM yuvAbhyAM sampradade ityuccArya dvijadampatyorhaste jalamutsRjet / dAnapratiSThAsiddhayarthaM suvarNaM niSkrayadravyaM vA saMkalpya dadyAt / (1) atha zayyAdAnam / yathopakaraNavatIM zayyAM dakSiNottarAyatAM paristIrya ziraH pradeze ghRtakumbhaM nidhAya pAdapradeze jvalantaM caturvartiyutaM dIpaM dIpAdhAnyAM saMsthApya adhaH pradeze karpUrAdivAsitaM jalakalazaM saMsthApyAnyAni copakaraNAni pArzvayoH saMsthApya zayyopari saptadhAnyAni nikSipya himasya tveti uSNodakena cAlitAM paJcAmRtena snApitAM sauvarNI lakSmInArAyaNapratimAm 'etante' / iti pratiSThApya zayyAyAM saMsthApya gaNezAdipuSpAJjalipUrvakaM dhyAtvA pAdyA 42 (1) AzaucAntadvitIye'hni zayyAM dadyAtsulakSaNAm / kAnaM puruSaM tat phalapuSpasamanvitam // saMpUjya dvijadAmpatyaM nAnAbharaNabhUSaNaiH / vRSotsargazca kartavyo deyA ca kaSilA zubhA || iti matsyapurANe zuddhitatve ( 338 ) uktaH dampatipUjanAdikaM krameNa kAryam / DijadAmpatyaM saMpUjya zayyAM dadyAdityanvayaH / kapilAdAnamuttaratra nirdiSTamapi vRSotsargAt pUrva kAryam / dAnasAjAtyAt / na gRhe mocayenIlaM kAmayan puSkalaM phalam / iti ni0 kAlikApurANena gRhe vRSotsarganiSedhAt, evaM kRtvA pRSotsargaM kuryAcchrAddhAni SoDaza / iti ( 12 a0 ) gAruDe ghRSotsargAnantaraM SoDazazrAddhAnAM vidhAnAcca udakumbhadAnaM kapilAdAnAnantaraM kAryam / anantaraM vRSotsarga iti kArikokaH kramaH sidhyatIti bodhyam / Page #57 -------------------------------------------------------------------------- ________________ ekAdazAhe kapilAdAnam / 43 dyupacArai: puruSasUna nAmamantreNa ca lakSmInArAyaNapratimAM sampUjya zayyAM ca nAmamantreNa gandhAdyupacAraiH sampUjya 'OM namaH pramANyai devyai' ityucaran caturdizaM zayyAM praNamya pradakSiNIkRtya ca haste kuzAdikamAdAya dezakAlau saGkIrtya amukagotrasyAmukapretasya (amukagotrAyA amukapratAyAH ) sakalanarakayAtanA - dharmazItAdibAdhA - yAmyapuruSaprahAranivRttipUrvakAnekakalpAntapurandarAdisakalalokaprAptyarthaM ghRtakumbha-jalakalaza-tAmbUlakuGkumAgarukarpUracandanadIpikA pAdukopAnacchatracAmarAsananAnAvidhabhAjanasuvarNarajatabhaSaNavividhabhakSyabhojyAdarza ( kaGkatakAcamaNisUtrakAcakaGkaNanAsikAbhUSaNasindUrAdisaubhAgyadravya ) yathAsambhavapaTTakauzeyakSaumaurNakArpAsavastra ( vAhanAyudha ) hemalakSmInArAyaNapratimAyutAmimAM ( yathAzaktyupakaraNavatIM vA ) zayyAM prajApatidaivatAM yuvAbhyAM sampradade OM tatsanna mama iti saGkalpya - yathA na kRSNazayanaM zUnyaM sAgarajAtayA / zayyA (tAyA zUnyA ) pretasyAzUnyAstu tathA janmani janmani // yasmAdazUnyaM zayanaM kezavasya zivasya ca / zayyA ( pretAyA azUnyA ) pretasyAzUnyAstu tasmAjjanmani janmani // iti mantrAbhyAM dvijadampatihaste dadyAt / muhUrtaM zayyAyAM dvijadampatI vizrAmayet / kRtasyAsya zayyAdAnasya pratiSThA siddhaye idaM suvarNaM niSkrayadravyaM vA yuvAbhyAM sampradade iti dattvA praNipatya kSamApayet / yasya smRtyeti paThet / atha kapilAdAnam / kapilAM gAM niSkrayadravyaM vA purato'vasthApya haste kuzAdikamAdAya dezakAlau saGkIrtya amukagotrasyAmukapretasya (amukagotrAyA amukapretAyA :) pretatvanivRttipUrvakottamalokaprAptyarthaM kapilAdAnamahaM kariSye, tadaGgatvena gavAdipUjanaM ca kariSye iti saMkalpya - kapile sarvadevAnAM pUjanIyAsi rohiNI / tIrthaM dhenumayI yasmAdataH zAntiM prayaccha me // iti gAM sampUjya sAkSAdgorabhAve amukadravyAya nama iti sampUjya haste jalAdikamAdAya dezakAlau saGkIrtya amukagotrasyAmukapretasya (a Page #58 -------------------------------------------------------------------------- ________________ 44 antyakarmadIpake mukagotrAyA amukapretAyA: ) pretatvavimuktipUrvakottamalokaprAptyarthamimAM yathAzaktayalakRtAM pUjitAM kapilAM ( niSkrayadravyaM vA'mukadaivataM ) rudradaivatAmamukagotrAyAmukazarmaNe brAhmaNAya dAtumahamutsRje OM tatsanna mama iti saGkalpya yajJasAdhanabhUtetyAdi paThitvA dadyAt / tato dAnapratiSThAM kRtvA yasya smRtyeti paThet / athodakumbhadAnam / (1) saMvatsaradinaparimitAnmadhye'dhimAsapAte triMzadadhikAn sAnnA (1) yadyapi-ekAdazAhAtprabhRti ghttstoyaannsNyutH| dine dine pradAtavyo yAvat saMvatsaraM sutaiH / / iti hemAdrau smRtisamuccaye vacanAt ekAdazAhamArabhya mRtitithiM yAvat saMvatsaradinasaMkhyAgaNanAyAM paJcAzadadhikazatatrayasaMkhyaiva sampadyate, cAndramAnena ekasmin sAvane'bde paJcaSANAM dinAnAM hAsAvazyaMbhAvAt tato'pi paJcaSANi dinAni nyUnAnyeva bhavanti, SaSTayadhikazatatrayasaMkhyA tu na kadAcit sambhavati iti sapiNDanApakarSe annazcaiva svazaktyA tu saMkhyAkRtvA''bdikAvadhi / dAtanyaM brAhmaNe skanda ghaTAdau niSkrayaM tu vA // tenApakRSya dAtavyaM pretasyApyudakumbhakam / iti gobhilabhASyasthaskAndavacanAnusAreNa yugapaddIyamAnodakumbhAnAM SaSTayadhikaza tatrayasaMkhyA na kathamapi upapadyate tathA'pimRte pitari vai putraH piNDamandaM samAcaret / annaM kumbhaM ca viprAya pretnirdeshdhrmtH|| iti hArItavacane abdamiti upAdAnAt abdapUrtezca mRtidinamArabhya mRtidinaparyantaM gaNanAyAmeva sambhavAt cAndramAne paJcaSANAM dinAnAM hAse'pi tithInAM SaSTyadhikazatatrayasaMkhyAkAnAM sambhavAt yugapat kariSyamANadAne sUkSmadRSTyA saMkhyA'nAka. lanAt adhikadravyasya dAne'pi doSAsambhavAt kriyAtireke eva avaidhatvasmaraNAt samAcArAcca SaSTyadhikazatatrayasaMkhyAkAnAmeva udakumbhAnAM dAnamanuSThIyate / kecittu hArItavacanAdeva mRtidinamArabhya sAnnodakakumbhadAnamanutiSThanti / tanna yuktam / __ ekAdazAhAtprabhRti ghttstoyaannsNyutH|| iti hemAdvivaco virodhAt / Azaucena tatrAnadhikArAcca / ata evayasya saMvatsarAdarvAka sapiNDIkaraNaM bhavet / mAsikaM codakumtaM ca deyaM tasyA'pi vtsrm|| iti sapiNDanAnantaraM punaranuSThIyamAnasAnnodakumbhadAne madhye AzaucaprApta lopa eva darzavat iti nirNayasindhau uktam / udakumbhaiH saha dIpA api deyAH / pratyahaM dIpako deyo mArge tu vipame naraiH / yAvatsaMvatsaraM vApi pretasya sukhalipsayA // iti devajAnIye gAruDAditi / Page #59 -------------------------------------------------------------------------- ________________ vRssotsrgH| 45 nsadIpAnsadantadhAvanAn udakapUrNakumbhAn kacicchubhadeze nidhAya gandhavastrAdipUjitAn kRtvA prAGmukho brAhmaNalAbhe brAhmaNaM sampUjya tadalAbhe manasoddizya haste jalAdikaM gRhItvA dezakAlau saMkIrtya amukagotrasyAmukapretasya ( amukagotrAyA amukapretAyA: ) maraNadinamArabhya tithibaddhacAndramAnena saMvatsarapUrtiparyantaM jAyamAnaprAtyahikakSutpipAsAnivRttyarthaM SaSTayadhikatrizatasaGkhyAkAn ( adhimAsapAte tu navatyadhikatrizatasaGkhyAkAn ) sAnnAn sadIpAn sadantadhAvanAn udakumbhAn pUrvoktavizeSaNaviziSTAni parNapuTAni vA brAhmaNAya dAsye OM tatsanna mama iti saGkalpya kRtasya sAnnodakumbhadAnasya pratiSThAsiddhayarthamimAM dakSiNAM brAhmaNAya dAsye iti dAnapratiSThAM kuryAt / atha vRssotsrgH| sa ca nityaH / na karoti vRSotsarga sutIrthe vA jalAJjalIn / na dadAti suto yastu pituruccAra eva saH // iti kaurmokteH / ekAdaze'hni pretasya yasya notsRjyate vRSaH / pretatvaM susthiraM tasya dattaiH zrAddhazatairapi // iti nindAzrutezca / kAmyazca / evaM kRtvA hyavApnoti phalaM vAjimakhoditam / yamuddizyotsRjennIlaM sa labheta parAGgatim / / iti bhaviSyAdau phalazruteH / yadyapi pAraskaragRhye "yUthe mukhyAzcatasro vatsataryastAzcAlaGkRtya" iti zravaNAt catasRbhiH vatsatarIbhiH saha vRSasya utsarjanaM prApnoti tathA'pi-. ___catasro vatsikA bhadrA dve vA sambhavato'pi vA / iti devIpurANokteH, ___ vatsaM vatsIM samAnAyya badhnIyAt kaGkaNaM tayoH / iti gAruDoktezca dvAbhyAm ekayA'pi vA vatsataryA saha vRSasyotsargaH zAstrasiddha eveti tadanusAreNaiva prayogaH pradarzyate / Page #60 -------------------------------------------------------------------------- ________________ 46 antyakarmadIpake atra ca nAndIzrAddhaM niSiddham / / vatsarAbhyantare pitroSasyotsargakarmaNi / vRddhizrAddhaM na kurvIta tadanyatra samAcaret // iti kAmadhenUkteH / ata eva na mAtRpUjanam / ayaM ca patiputrobhayavatyAH striyA: bhartuH sannidhAne maraNe na kAryaH / patiputravatI nArI bharturagre mRtA yadi / vRSotsarga na kurvIta gAM ca dadyAt payasvinIm // iti saMgrahokteH / tayoragre iti gAruDe pAThaH / atha vRssotsrgpryogH| tatrAdau pretaputrAdi: gaGgAtIrAdikaM gatvA susnAta AcAnto bhUmizuddhiM saMpAdya tatra sarvAM vRSotsargasAmagrI saMsthApya karmapAtraM saMpAdya tena jalena sAmagrI saMprokSya prANAnAyamya puNDarIkAkSAdismaraNaM kRtvA haste jalAdikamAdAya dezakAlau saGkIrtya amukagotrasyAmukapretasya (amukagotrAyA amukapretAyAH ) pretatvavimuktipUrvakottamalokaprAptyarthaM vRSotsargamahaM kariSye iti pratijJAya tatpUrvAGgatvenAcAryabrahmaNorvaraNamahaM kariSye iti saMkalpya adya kartavye vRSotsargakarmaNi AcAryatvena bhavAnmayA nimantritaH / nimantrito'smIti prativacanam / adya kartavye0 kRtAkRtAvekSakatvena bhavAnmayA0 / iti kuzavAhmaNau AcAryabrahmatvena vRNuyAt / tato hastaparimitaM sthaNDilaM vidhAya parisamUhanAdi kuryAt / tribhirdabhaiH parisamUhanam / pAMsUnAmapasAraNam / gomayenopalepanam / suveNa prAgamA udaksaMsthAstisro rekhAH sthaNDilapramANena kRtvA anAmikAGguSThAbhyAM yathollikhitAbhyo rekhAbhyaH pAsUnuddhRtyezAnakoNe prakSipet / udakenAbhyukSya tAmrapAtreNAgniM gRhItvA agniM dUtaM puro dadhe havyavAhamupabruve / devA~ AsAdayAdiha / . .. ityuccArya vedyAM svAbhimukhaM sthApayet / AcAryAyAsanaM dattvA agnerdakSiNato brahmAsanamAstIrya tatra pUrvavRtaM brahmANamupavezyAgneruttarata Page #61 -------------------------------------------------------------------------- ________________ vRSotsarga prayogaH | 47 AsanadvayaM kalpayitvA praNItApAtraM savyahaste kRtvA tanmadhye piSTAdinA setuM vidhAya mUlapradeze paya itaratra jalaM praNIya darbhairAcchAdya brahmamukhamavalokya pazcimAsane nidhAyAlabhya dvitIyAsane praNItApAtraM nidadhyAt / " : prAgamairudayaizca kuzaiH pUrvAdikrameNa paristaraNam / tatra prAkpratyakcodagamaidakSigata uttaratazca prAgamaiH / arthavadAsAdanam / pavitracchedanAni trINi kutarugAni dve pavitre sAdhe, prokSaNIpAtram, AjyasthAlI, caru - sthAlI, sammArjanakuzAH paJca upayamanakuzAstrayaH, samidhastisraH, srutra: khAdiraH, gavyamAjyam, taNDulAH, pUrNapAtram, siddha: piSTamayaJcaruH | etAnyAsAdya pavitre kRtvA prokSaNIpAtraM praNItAta uttarato nidhAya tatra praNItodakamA sicyA pavitrAbhyAmutpUya pavitre prokSaNISu nidhAya tatpAtraM dakSiNenAdAya savye kRtvA tadudakaM dakSiNenocchAlya pavitrAbhyAM praNItokena tajjalaM prodayArthavanti AjyasthAlyAdIni pavitrAbhyAM prokSaNIjalena prokSet / zrajyasthA lyAmAjyaM nirUpya carusthAlyAM taNDulanirvApaM kRtvA tatra praNItAsthakSIramA sicya AjyacarvoryugapadadmAvAropaNam / ardhate carAvAjye ca jvaladulmukaM samantAmayet / sruvapratapanam / sammArjanakuzAprermUlata: apraparyantamupariSTAtsammA sammArjanakuzamUlairadhastAdaprato mUlaparyantaM sammArjya praNItodakena prodaya punaH pratapya karAbhyAM sammA dakSiNato nidadhyAt | Ajyamuttarata udvAsya pazcAdAnIya evaM pAyasacarumapyuttarata udvAsya pazcimata AnIyAjyasyottarato nidadhyAt / tataH siddhaM pauSNaM piSTacaruM taduttarato nidadhyAt / AjyamutpUyA vedayApadravyanirasanaM kRtvA prokSaNIzvotpUyopayamanakuzAnAdAya vAmahaste dhRtvA samidha jyenAktvA samidhAgnimiti tiSThan prakSipet / prokSaNyudakenAgneH pradakSiNamIzA nAyuttaraparyantaM paryukSaNaM kRtvA pavitre praNItApAtre nidadhyAt / saMsravadhA raNArthaM prokSaNIpAtraM praNItAgnyormadhye nidadhyAt / (1) sAhasanAmAnamagnim 'etaM te' iti pratiSThApya sampUjya dravya ( 1 ) prAyazcitte vidhizcaiva pAkayajJe tu sAhasaH / iti zuddha svAtpAkayajJatvam / gRhyAsaMgrahavacanAtsAhasanAmA'gniH / vRSotsargahomasya pAkasAdhya Page #62 -------------------------------------------------------------------------- ________________ antyakarmadIpake devatAbhidhyAnaM kuryAt / ahAmuka gotrasyAmukapretasyAdayasvargaprAptaye vRSotsargahomakarmaNA yakSye / tatrAgniM prajApatimindramagniM somaM cAjyena, agni rudraM zarva pazupatim ugram azaniM bhavaM mahAdevam IzAnaM ca pAyasacaruNA, pUSANaM piSTacaruNA, agni striSTakRtaM pAyasapiSTacarubhyAM vAyuM sUrya agnIvaruNau, agnIvaruNau, agni varuNaM savitAraM viSNuM vizvAndevAn marutaH svarkAn varuNaM prajApatiM cAjyenAhaM yadaye | ( idamAjyAdidravyamagnaye AghArAjyabhAgadevatAbhyaH agnaye rudrAya zarvAya pazupataye upAya 48 , naye bhavAya mahAdevAya IzAnAya pUSNe agnaye sviSTakRte mahAvyAhRtidevatAbhyaH sarvaprAyazcittadevatAbhyaH prajApataye ca mayA parityaktamoMtatsadyathAdaivatamastu na mama ) | dakSiNaM jAnvAcya sruveNa juhuyAt / OM ( 1 ) iha ratiH svAhA ( 2 ) idamagnaye 1 | OM iha ramadhvaM svAhA idamagnaye 2 / OMiha dhRtiH svAhA idamagnaye3 | OM iha svadhRtiH svAhA idamagnaye4 / OMupasRjandharuNaM mAtre dharuNo mAtarandhayan svAhA idamagnaye5 / OM rAyaspoSamasmAsu dIdharatsvAhA idamapraye 6 | iti SaDAhutIrhutvA brahmaNA'nvArabdho manasA prajApati dhyAtvA OM prajApataye svAhA idaM prajApataye | OM indrAya svAhA idamindrAya / OM agnaye svAhA idamagnaye / OM somAya svAhA ida somAya / ityAjyena hutvA pAyasacaruNA juhuyAt / (3) OM abhaye svAhA idamagnaye 1 / OM rudrAya (1) (0sN08|51) "iha rati" ityAdikA svAhAntA kaNDikA / "iha ratiriti SaD juhoti pratimantram" ( kAM03 | kaM09) iti pAraskaragRhye SaDAhutividhAnAt Sar3a bhAgAH kriynte| "AjyaM saMskRH yeha ratiriti SaD juhoti " iti AjyasaMskArAnantaraM vidhAnAt AghArAjyabhAgahomAtpUrvamayaM homaH karkAdisaMmataH / (2) 'idamagnaye iti SaTsu tyAgA' iti harihareNoktatvAt tadanusAreNa ana tyAgAH prdrshitaaH| gadAdhareNa tu " iha ratiriti pazudaivatam upasRjannityuSNagAgneyI" iti sarvAnukramasUtre uktatvAt ' catasRSu idaM pazubhya iti tyAgAH / iyoH idamagnaye iti tyAgau" ityuktam / (3) "atha vRSotsargo goyajJena vyAkhyAta" iti vRSotsargakaNDikAyAmukteH "etenaiva goyajJo vyAkhyAtaH" iti pA0 gR0 318) kaNDikAyAmukteH tatra ca agnyAdIzAnAntadevatAbhyo navabhyo homavidhAnAt atrApi tadatidezena pAyasacaruNA navAhutihomo labhyate / Page #63 -------------------------------------------------------------------------- ________________ 19 vRssotsrgpryogH| svAhA idarudrAya2 / OM zarvAya svAhA ida5 zAya3 / OM pazupataye svAhA idaM pazupataye4 / OM upAya svAhA idamugrAya5 / OM azanaye svAhA idamazanaye 6 / OM bhavAya svAhA idaM bhavAya7 | OM mahAdevAya svAhA idaM mahAdevAya: | OM IzAnAya svAhA idamIzAnAya / iti navAhutI tvA piSTacarugA juhuyaat(1)| OM pUSA gA anvetu naH pUSA rksstvvtH| pUSA vAja5 sanotu naH svAhA-idaM pUSNe / tata: pAyasapauSNacarubhyAm OM agnaye sviSTakRte svAhA idamagnaye. sviSTakRte iti sviSTakRddhomaM kRtvA bhUrAdyA navAhutIrAjyena juhuyAt / OM bhUH svAhA idamagnaye / OM bhuvaH svAhA idaM vAyave / OM svaH svAhAida sUryAya / OM tvanno agne varuNasya vidvAndevasya haiDo avayAsisISThAH / yajiSTho vahnitamaH zozucAno vizvA dveSAsi pramumugdhyasmatasvAhA idamanIvaruNAbhyAm / OM sa tvaM no agne'vamo bhavotI nediSTho asyA uSaso vyuSTau / avayava novvaruNa5 rarANo vIhi mRDIkara suhavo na eghi-svAhA idamagnIvaruNAbhyAm / OM ayAzcAgne 'syanabhizastipAzca satyamittvamayA asi / ayA no yajJaM vahAsyayA no dhehi bheSaja svAhA idamagnaye / OM ye te zataM varuNa ye sahasra yajJiyAH pAzA vitatA mahAntaH / tebhinoM adya savitota viSNurvizve muzcantu marutaH svaH svAhA idaM varuNAya savitre viSNave vizvebhyo devebhyo marudbhayaH svarkebhyaH / OMuduttamaM varuNa pAzamasmadavAdhamaM vi madhyama zrathAya / athA -vyayamAditya vrate tavAnAgaso aditaye syAma-svAhA idaM varuNAya | OM prajApataye svAhA idaM prajApataye / iti navAhutI tyA saMsravaprAzanaM, (1) "tasmAdyaM pUSNe caraM kurvanti prapiSTAnAmeva kurvanti" iti zruteH piSTamayacaruNA pUSNe homaH / saMkhyA'nupadezAt ekaivAhutiH / mantrazcAyaM "pUSA gA", itisautraH (R0 saM0 4 / 8 / 19) / ... 70 dI0 Page #64 -------------------------------------------------------------------------- ________________ 50 antyakarmadopake pavitrAbhyAM mukhamArjanamagnau pavitrapratipatti, praNItAvimokaM brahmaNe pUrNapAtradAnaM ca kuryAt / hotRbrahmabhyAM suvarNa vastrayugaM ca dakSiNAM dadyAt / tato "namaste rudramanyava" ityArabhya "jambhe dadhmaH' ityantaM (1) rudrAdhyAyaM japitvA catasRbhirvatsatarIbhiH dvAbhyAmekayA vA sahitaM vRSabhamAdAyAgneruttarato nidhAya "mAnastoka" iti vRSasya dakSiNapArzve raktacandanena trizUlaM vilikhya, vAmapArzve vRSA hyasi bhAnunA ghumantaM tvA havAmahe / . . .. pavamAnaH svadezaH // idi mantreNa (R0saM07 2 / 1) cakraM likhitvA lohakAreNa taptazUlacakrAGkalohenAGkaM kaaryet(2)| tato "hiraNyavarNA" iti catasRbhiH zannodevIriti ca vatsatarI: vRSaM ca snApayet / hiraNyavarNAH zucayaH pAvakA yAsu jAtaH kazyapo yaasvindrH| agniM yA garbha dadhire virUpAstA na ApaH za syonA bhavantu // 1 // yAsAM rAjA varuNo yAti madhye satyAnRte avapazyaJjanAnAm // madhuzcutaH zucayo yAH pAvakAstA na ApaH za syonA bhavantu // 2 // yAsAM devA divi kRNvanti bhakSyaM yA antarikSe bahudhA bhavanti / yAH pRthivIM payasondanti zukrAstA na ApaH za (1) atra "rudrAn japitvA" ityetAvanmAtrasyaiva gRhye upadezAt tAvanmAtrameva harihareNoktam / gadAdhareNa tu navakaNDikAbhASye asminnevAvasare "azvatthapatrayuktakalaze rudramAvAhya gandhAdibhiH sampUjya hastena kalazaM spRzan rudrAdhyAya japet" iti vizeSa uktH| . snApayecca vRSaM vasI rudrakumbhodakena c| gandhamAlyaizca sampUjya kArayecca pradakSiNAH // (kuryAt) iti gAruDokteH / (2) zuddhitattve chandogapariziSTe ( 378 ) tato'ruNena gandhena mAnastokaitIrayan / - vRSasya dakSiNe pArve trizUlAI samullikhet // . 'vRSAhyasIti savye'sya cakrAGkamapi darzayet / .. taptena pazcAdayasA spaSTau tAveva kArayet ||iti / ... aGkanaM tu sphicoH kAryam / sphicoranamiti bacapaddhatI lekhanAt / (chandogapariziSTavAkye pacAnAgArthakasya pazcAtpadasya prayogAcca ) iti / . . . . . . niyA Page #65 -------------------------------------------------------------------------- ________________ vRssotsrgpryogH| 51 syonA bhavantu // 3 // zivena mA canuSA pazyatApaH zivayA tanvopaspRzata tvacaM me / sarvAH agnI rapsuSado huve vo mayi varcI valamojo nidhatta // 4 // (tai0sN05|6|1) iti // zaM no devIrabhiSTaya Apo bhavantu pItaye / zaiyyorabhisravantu naH // iti / (1) tato ghaNTikAnUpurakaTakAdibhiH paJca trIn dvau vA alaGkRtya kAmadhenoH kule jAtAstrihAyaNyaH sudhAvahAH / narakAduddharatvenaM svargaloke mayA'rcitAH // ityanena vatsatarIgandhAdinA sampUjya( tIkSNazRGgAyai vidmahe vedapAdAyai dhImahi / tanno gaurI pracodayAt / iti dakSiNakarNe (2)japet / ) tato madhuparkavidhinA-"dharmastvaM vRSarUpeNa jagadAnandakAraka / aSTamUrteradhiSThAnamatta: 'zAnti prayaccha me' (pAhi sanAtana) // ityanenaiva vA vRSabhaM sampUjya- . (3)(tIkSNazRGgAya vidmahe vedapAdAya dhImahi / tanno vRSaH pracodayAt // ) iti, __vRSo hi bhagavAndharmazcatuSpAdaH prakIrtitaH / vRNomi tamahaM bhaktyA sa mAM rakSatu sarvataH / / ___ iti ca vRSasya dakSiNakarNe japet / tato gRhItapuSpAJjaliva'SaM triH parikramya namaskuryAt / (gAruDAt) (1) atra vatsatarINAM snApane zrIsUktasya viniyogaH paddhatikArANAM bhrAntimUlakaH / "hiraNyavarNA, "iti catasRbhiH" ityAdau abdevatAkasya sUktasyaiva snApane viniyogopalabdheH / ananvitArthatvAcca / evaM "rudrAn japitvA" iti japamAtrasyaivopadezAt vRSasnApane tasya viniyogo'pi tathaiva / ataeva hariharagadAdharAdipaddhatiSu tathA viniyogo nopalabhyate iti bodhyam / ' (2) vatsatarIkaNe japaprakAro hariharAdipaddhatiSu nopalabhyate / ato'tra dRDha mUlaM cintyam / (3) yadyapi asya mantrasya vRSakaNe japo hariharAdipaddhatiSu nopalabhyate, tathApi mitAkSarATIkAyAm (586 ) upalabhyate eveti bodhyam / Page #66 -------------------------------------------------------------------------- ________________ 52 antyakarma dIpake (1) tato vRSAya vatsatarIdAnapUrvako vRSavatsatarINAM vastreNa saMzleSa:yaM hi vo mayA datta: sarvAsAM patiruttamaH | tubhyaM caitA mayA dattA: palyaH sarvA manoramAH // iti mantreNa / tato vRSavatsatarIbhizcatasro'gnipradakSiNA : kArayitvA vRSapucche puruSasUktena pretanAmnA ca tarpaNaM kuryAt / tato dezakAlau saGkIrya amukagotrasyAmukapretasya ( gotrAyAH pretAyA : ) pretatvavimukti pUrvakAyasvargalokaprAptaye imaM vRSaM yathAzaktyalaGkRtaM gandhAdyarcitamevaMvidhavatsatarIsahitaM rudradaivatamahamutsRjAmi iti saMkalpya karasampuTaM kRtvA prAGmukho bhUtvA - etaM yuvAnaM patiM vo dadAmi tena krIDantIzcaratha priyeNa | mA naH sAptajanuSA'subhagA rAyaspoSeNa samiSA madema || iti paThitvA savyena pANinA vRSapucchaM gRhItvA dakSiNena kuzatilajalamAdAya amukagotrAyAmukatAya ( gotrAyai pretAyai ) ' vRSa eSa mayA dattastantArayatu sarvadA' - ityuccArya jalAdikaM bhUmau prakSipet / tato vatsatarImadhyagatamutsRSTaM vRSaM ( 2 ) "mayo bhUH" ityAdinA "svarNa ( 1 ) vatsaM vasIM samAnAyya badhnIyAt kaGkaNaM tayoH / vaivAhyena vidhAnena stambhamAropayettadA // iti gAruDokteH sarvametad vacyamANaM labhyate / (2) mayobhurvAto abhivAtUkhA UrjasvatIroSadhIrArizantAm / pIvasvatIjavadhanyAH pibantvavasAya paDhate rudra mRDa // yAH sarUpA virUpA ekarUpA yAsAmagniriSTyA nAmAni veda / yA aGgirasasta paseha cakrustAbhyaH parjanyamahizarma yaccha // yA deveSu tanvamairayanta yAsAM somo vizvA rUpANi veda / tA asmabhyaM payasA pinvamAnAH prajAvatIrindra goSThe rirIhi // prajApatirmahyametA rarANo vizvairdevaiH pitRbhiH saMvidAnaH | zivAH satIrupa no goSThamAkastAsAM vayaM prajayA saMsadema // (R0 saM0 a0 8-8-27 ) iti RksaMhitAyAM godevatAkaM sUktaM dRzyate / yujyate ca tenAbhimantraNam / uktaM ca baudhAyanena tenaiva, tathApi pA0 gR0 kAM0 319 kaNDikAyAM "nabhyasthamabhimantrayate" ""mayo bhUrityanuvAkazeSeNa" ityukteH sarvaireva bhASyakAraiH paddhatikAraizca .. Page #67 -------------------------------------------------------------------------- ________________ vRSotsarga pryogH| sUryaH svAhA' ityantenAnuvAkazeSeNAbhimantrayate / ( ya0 saM0 114550) mayobhUrabhi mA vAhi svAhA mAruto'si marutAM gaNaH / zambhUmayobhUrabhi mA vAhi svAhA'vasyUrasi duvasvAJchambhUrmayobhUrabhi mA vAhi svAhA // yAste agne sUrye ruco divamAtanvanti razmibhiH / tAbhinnoM adya sarvAbhI ruce janAya naskRdhi // yA vo devAH sUrye ruco goSvazveSu yA rucaH / indrAgnI tAbhiH sarvAbhI rucaM no dhatta bRhaspate // rucaM no dhehi brAhmaNeSu rucacha rAjasu naskRdhi / rucaM vizyeSu zUdveSu mayi dhehi rucA rucam // tattvA yAmi brahmaNA vandamAnastadAzAste yajamAno hvibhiH| aheDamAno varuNeha bodhyaruzala sa mA na AyuH pramoSIH // svarNa dharmaH svAhA svarNAkaH svAhA svarNa zukraH svAhA svarNa jyotiH svAhA svarNa mUryaH svAhA ityanAmikayA spRzannabhimantrya vRSavatsatarIpucchAn gRhItvA dakSiNAbhimukho bhUtvA tilakuzajalAnyAdAya pitRtIrthena tilAkSatayutaM jalaM vakSyamANamantraiH pitrAdibhyo dadyAt / svadhA pitRbhyo mAtRbhyaH pazubhyazcApi tRptaye / mAtRpakSAzca ye kecidyecAnye pitRpakSakAH / / guruzvazurabandhUnAM ye cAnye kulasambhavAH / ye pretabhAvamApannA ye cAnye zrAddhavarjitAH // vRSotsargeNa te sarve labhantAM tRptimuttamAmiti / tato vatsatarIyutaM vRSamaizAnyAM praNodayet / tato lohakArAya varaM dadyAt / yathAzakti brAhmaNAn pAyasena bhojayet / tata AcAryAya gAM dadyAt / bhUyasI ca brAhmaNebhyo dattvA yasya smRtyeti paThet / nirIzitake ( asvAmike) aupAdAnikasvatvasattve'pi utsRSTAnAM vRSavatsatarINAM "mayobhUrabhimAvAhi svAhA" ityAdinA "svarNasUryaH svAhA" ityantena anuvAkazeSeNAbhimanyate" iti tadvyAkhyAnAJca (18145-50) yajuHsaMhitAsthAnuvAkazeSeNaivAbhimantraNaM nirdiSTam iti bodhyam / . Page #68 -------------------------------------------------------------------------- ________________ antyakarmadIpake naivAjyaM na ca tattIraM pAtavyaM kenacit kvacit / na bAhyaH'sau vRSazcaipAmRte gomUtragomaye // ityanena yatheSTaviniyoganiSedhAt na gomUtragomayavarja teSAM kiJcidapi upAdeyam / saGkalpavirodhAcca / "anena priyeNa vaneSu krIDantya: anavacchinakAlaM carata" iti hi utssraSTuH saGkalpo na tu pare'pyetaM gobalIvardarUpaM bhuJjatAmiti / utsRSTakUpAdau tu 'sarvabhUtAni snAnapAnAvagAhanAdi yatheSTamiha kurvantu' iti saGkalpena tatra aupAdAnikasvatvena pAnAvagAhanAdi sarvaM bhavati iti bodhyam iti hariharabhAdhye virataraH / vRSotsargazca vRSavatsatarINAM yatheSTasaJcArayogyasthalaM paryAlocyaiva kAryaH / yogyasthalAsattve nagarapAmAdau tatkartRkopadrave nAgarikAdibhistannigrahe nAnAvidhadoSagaNApAtAditi sudhiyo vicArayantu / iti vRSotsargavidhiH // athaikAdazAhazrAddhavidhiH / (1) tatrAdyazrAddham / tacca mahakoddiSTAtmakaM prathamamAsikAtmakaM ca | (1) sadyaHzauce'pi dAtavyaM pretasyaikAdaze'hani / __ sa eva divasastasya zrAzayyAzanAdiSu // iti nirNayasindhvAdau paiThInasivacanAt , tryahAzauce'pi kartabhyamAdyamekAdaze'hani / iti tatraiva uzanovacanAcca AdyazrAddhaM sadyaHzauce ekAhAzauce ca ekAdaze eva / etena "AdyamekAdaze'haniH' ityAzaucAnantaradinaparam / "athAzaucApagame" iti viSNUkteH iti vadantaH AdyaM zrAddhamazuddho'pi kuryAdekAdaze'hani / kartustAtkAlikI zuddhirazuddhaH punareva saH // iti zaGkhavacanasya ekAdaze'hi yacchrAddhaM tatsAmAnyamudAhRtam / caturNAmapi varNAnAM sUtakaM tu pRthak pRthak // iti paiThInasivacanasya ca anAkaratvaM ca vadantaH vAcaspatyAdayaH hemAdyAdimahAnibandhavirodhAt upekssyaaH| ekAdaze'hani tathA viprAnekAdazaiva tu / kSatrAdiH sUtakAnte tu bhojayedayujo dvijAn // Page #69 -------------------------------------------------------------------------- ________________ ekAdazAhazrAddhaprayogaH | yadyapi "mAsAda mAsikaM kAryamiti vacanAtprathamamAsikasya mRtAhakartavyatA pratIyate, tathApi mRtAhasyAzaucena pratibandhAt dyamekAdaze'hanItivacanAccaikAdaze'yeva tatkartavyatA nizcIyate / ata eva - "brAhmaNaM bhojayedAdye hotavyamanale'thavA / punazca bhojayedvipraM dvirAvRttirbhavediha // iti gobhilena prathamamAsikArthaM dvitIyAvRttiruktA ekoddiSTasya | kecittu AdyamA sikavadAdyAbdikasyApi "Adya mekAdaze'hanIti" vacanAdekAdazAha eva kartavyatvAt AdyamAsikamAdyAbdikaM ca kariSye iti saGkalpya tantreNa dvayamadhyekAdazAha evaM kAryamityAhuH | anye tu -- 55 mAsAda mAsikaM kAryamAdikaM vatsare gate / mekAdaze kAryamadhike tvadhikaM bhavet // iti laugAkSivacanAt dvitIyavarSArambhaeva prathamAdikaM na tvekAdazAhe / tatazcAdyAbdikAbhiprAyeNa na "dvirAvRttirbhavediha" iti pUrvoktavacanasya saGgatiH / ato na tantreNApi tayoranuSThAnaM kintu svatantraM mahaikoddiSTaM kRtvA prathamamAsikasya punaranuSThAnam | athavA vahA~ homapate eva dvirAvRttirna tu brAhmaNabhojanapakSe / ata AdyazrAddhaprathamamAsikayostantreNAnuSThAnam / evamekAdazAhe vihitasya navazrAddhasyApi tantreNaivAnuSThAnapakSamAzritya prayogo likhyate (1) / iti mAtsyAdivacanaiH kSatriyANAmAdyazrAddhaM ekAdazAhe, AzaucAnte vA'nuSTheyamiti vikalpaH keSAM citsaMmataH / vastutastu sadyaH zaucAdau yuddhahatAdeH kSatriyasya ekAdazAha, anyeSAM kSatriyANAmazaucAnte iti vyavasthAyAH sUpapAdatvAt na vikalpa iti / ( 1 ) ekoddiSTavidhistu kAtyAyanena zrAddhakalpe uktaH- "athaikoddiSTam - ekorghaH, ekaM pavitram, ekaH piNDo, nAvAhanam, nAnaukaraNam, nAtra vizvedevAH, svaditamiti tRpti praznaH, susvaditamitItare brUyuH, upatiSThatAmitya tayyasthAne abhiramyatAmiti visargaH, abhiratAH sma itItare" iti / 1 AziSa dviguNAdarbhA japAzI: svastivAcanam / pitRzabdaH svasambandhaH zarmazabdastathaiva ca // pAtrAlambho'vagAhazca ulmukollekhanAdikam / Page #70 -------------------------------------------------------------------------- ________________ antyakarmadIpake nadyAdau gatyA haste jalAdikamAdAya dezakAlau saGkIrtya ekAdaza hazrAddhAdhikArasiddhayarthaM snAnamahaM kariSye iti saGkalpya snAtvA dhau vAsasI paridhAya pAkaM nivartya zrAddhadezaM gatvA dIpaM prajvalayyAcamma puNDarIkAkSasmaraNaM kRtvA ekasmin palAzapatre kuzamayIM pUrva niSpAdita dvijadampatipratikRtim anyaM vA kuzabaTuM saMsthApya nimantrayet / ( striyAmapi gatosItyeva paatthH)| gato'si divyalokaM tvaM kRtAntavihitAtpathaH / manasA vAyubhUtena vipra tyAhaM niyojaye // pUjayiSyAmi bhogena ( evaM vipraM nimantrayet ) / brAhmaNamAhUya tailAbhyaGgaM kArayitvodaGamukhamupavezya svayaM dakSiNAbhimukho bhUtvA amukagotrAmukapreta ( gotre prete ) etatte pAdyamupatiSThatAmiti / pAdAgha sampAdya adyehAmukagotrAmukapreta ( gotre prete ) eSa pAdArghastavopatiSThatAm / tato'nyAsane brAhmaNam upavezya bhamAvekaM kuzaM saMsthApya tadupari patrapuTAdipAtraM sthApayitvA tatraikazikhaM pavitraM dattvA jalenApUrya gandhAkSatatilAdi tUSNIM nikSipya evaM karmapAtraM vidhAya haste kuzAdikamAdAya amukagotrasyAmukapretasya ( gotrAyAH pretAyAH) pretatvavimukti. pUrvakAkSayasvargalokaprAptaye ekAdazAhanimittakamAdyazrAddhaM navazrAddhaM cApiNDasahitaM tantraNAhaM kariSya iti pratijJAya ( gotrAyAH pretAyAH ) amukagotrasyAmukapretasyaitatkuzAsanaM tavopatiSThatAmityAsane dattvA karmapAtroktarItyA tRptipraznazca vikiraH zeSapraznastathaiva ca // pradakSiNA visargazca sImAntagamanaM tthaa| aSTAdazapadArthAzca pretazrAddhe vivarjayet // iti ratnAvalyAm ekoddiSTe moTakAiyaH padArthAH nissiddhaaH| anna rekhAkaraNolmukanidhAnayorapi niSedhAt kvacit paddhatau tadullekho bhrAntimUlaka eva / idaM ca ekAdazAhe ekoddiSTazrAddhamAvazyakamekAdazAhe yacchrAddham ekoddiSTaM samAcaret / yadi vA'pi na kurvIta punaH saMskAramahati // iti bRhaspatismRteH / ekoddiSTaM tataH kuryAt mRtasyaikAdaze'hani / tatra zrAddhaM na kuryAccetpunaH saMskAramarhati // iti zAtAtapasmRtezca / Page #71 -------------------------------------------------------------------------- ________________ ekaadshaahshraaddhpryogH| 57 hastAgha vidhAya amukagotrAmukapreta (gotre prete) eSa hastAghastavopatiSThatAm iti hastASaM dattvA brAhmaNaM vastragandhAdibhirabhyarcya adyehAmukagotrAmukapreta ( gotre prete ) arcanavidhAvimAni gandhAkSatapuSpadhUpadIpanaivedyavAsodravyAdikAni maddattAni tavopatiSThantAmityuccArya viprapANau jalaM kSipet / annaM pariviSya amukagotrAmukapreta ( gotre prete ) idamannaM sopaskaraM yatpariviSTaM tatte upatiSThatAmiti viprakare sakRdapo dattvA bhuvetyanujJAM dattvA tRptaM jJAtvA svaditamiti tRptipraznaM kRtvA susvaditamiti pratyukte punarapo datvA ghatamadhutilakSIramizraM bilvamAnaM piNDaM madhvannabaliM ca kRtvA vitastimAtrIM vediM kRtvA upalipya amukagotrAmukapreta ( gotre prete ) idamavanejanaM tavopatiSThatAm / AsanArthe kuzAnAstIrya amukagotrAmukapreta (gotre prete) ekAdazAhe'nuSThIyamAnAdyazrAddhanavazrAddhaprathamamAsikazrAddhasambandhI eSo'nnapiNDo mahattastavopatiSThatAm / amukagotrAmukapreta ( gotre prete ) idaM pratyavanejanaM tava0 / tata: piNDaM gandhAtatadhUpadIpAdibhirabhyarcya amukagotrAmukapreta ( gotre prete) piNDArcanavidhau ime gandhAkSatabhRGgarAjapatradhUpadIporNAsUtramadhvannabalayo maddattAstavopatiSThantAm / amukagotrasyAmukapretasya ( gotrAyAH pretAyAH) ekAdazAhe'nuSThIyamAnAdyazrAddhanavazrAddhaprathamamAsikazrAddheSu idamanodakAdi yahattaM tat tavopatiSTavAm / amukagotrasyAmukapretasya (gotrAyAH pretAyAH) tantreNa kRtAnAmekAdazAhanimittakAdyazrAddhanavazrAddhaprathamamAsikazrAddhAnAM sAGgatAsiddhayarthamidaM rajataM tanniSkrayadravyaM vA brAhmaNAya dIyamAnaM tavopatiSThatAm / amukagotrasyAmukapretasya (gotrAyAH pretAyAH) ekoddiSTavidhAnenaikAdazAhanimittakamAdyazrAddhaM navazrAddhaM prathamamAsikazrAddhaM ca yatkRtaM tattava viprasya prasAdAtsukRtaM bhavatu iti prArthya abhiramyatAmiti visRjet / 'anAdinidhano deva' iti paThitvA karmapAtraM viprapAdAbhyAM ninIyAcAmet / yasya smRtyeti paThet / ___etatkarmApasavyena vAmajAnu nipAtya dakSiNAbhimukhaH pitRtIrthenaikakuzena ca kuryAt / AdyazrAddhAnte snAnaM kuryAt / anenaiva vidhinA sarvANi pretazrAddhAni UnamAsikAdIni UnAbdikAntAni sapiNDanAdhikAraprAptyartha 80 TI. Page #72 -------------------------------------------------------------------------- ________________ 58 antyakarmadIpake krameNa kuryAt(1) / sati sAmarthya pratizrAddhAnte snAnaM kuryAt / anyathA mArjanaM kuryAt / sarvAnte tu snAnamAvazyakameveti / (1) etAni ca yadA sapiNDanAt pUrva yugapatkuryAt tadA dezakAlakaraiMkye tantratvAdekaH pAka iti saMpradAyaH / pAkabheda iti bhttttaaH| kecittu dezakAladevataikye tantratvAt zrAddhakAlAtikramApatteH dvAdazAhe'tha sarvANi saMkSepeNa samAcaret / tAnyeva tu punaH kuryAt pretazabdaM na kArayet // iti kAtyAyanokteH, zrAddhaM kRtvA tu tasyaiva punaH zrAddhaM na kArayet / . iti jAbAloktezca SoDazasaMkhyAyAzca vAjapeye prAjApatyayAgasaptadazatvavat sAnnA. yyayAgadvitvavacca darza-pAta-saMkrAntizrAddhavat yugapadanuSTAne'pyupapatteH 'janamAsikA. yUnAbdikAntazrAddheSu bhavAn mayA nimantritaH' ityevaM prayogeNa eko vipraH piNDo'yaMzvetyAhuH / tanna / dvAdazAhena vA bhojyA ekAhe dvAdazApi vaa| ___ iti hemAdrau hArItavacovirodhAt / tena viprabhedAt piNDAAdikaM bhinnameveti / tenAtra pRthakprayoga evotkRSTaH prAkRteSTyAgrayaNaprayogavat / saukaryArtha tu tatprayoga. samAsaH agnISomIyaprAyazcittapazuprayogasamAsavat iti bodhyam / imAni ca yeSAM mate mahaikoddiSTAt bhinnaM prathamamAsikaM teSAM mate SoDaza dAkSiNAtyAdInAm / yeSAM mate prathamamAsikasya mahakoddiSTarUpAdAdyazrAddhAt na pRthak prayogaH, teSAM mate janamAsikAdIni UnAbdikAntAni paJcadazaiva zrAddhAni / AdyazrAddhena militvA tu SoDaza bhavanti / idameva cottamaM SoDazakamiti giiyte| dvAdaza pratimAseSu pAkSikaM ca tripAkSikam / nyUnaSANmAsikaM piNDaM dadyAt nyUnAbdikaM tathA // uttama SoDazaM caitat mayA te parikIrtitam / zrapayitvA caruM tAya' kuryAdekAdaze'hani // iti gAruDAt / pAkSikazabdena unamAsikam / pate'tIte tadvidhAnAt / malinaSoDazakaM tu sthAnAdipiNDAH, dazAhikA daza piNDAzca / madhyamaM SoDazakaMca prathamaM viSNave dadyAt dvitIyaM zrIzivAya ca / ityAdinA gAruDe kathitam / SoDazakatrayAnantaraM ca pitRtvaprAptiH tatroktA catvAriMzattathaivASTau zrAddhaM pretatvanAzanam / yasya jAtaM vidhAnena sa bhavet pitRpaGktibhAk // iti / .. . parantu madhyamasya SoDazakasya anaSThAnapracAro bahana na dRshyte| . . Page #73 -------------------------------------------------------------------------- ________________ UnamAsikAdInAM prayogasamAsaH / tAni ca UnamAsika - dvitIyamAsika traipakSika - tRtIyamAsika-catumAsika pacamamAsika-SaSThamAsiko naSANmAsika-saptamamAsikA-STamamAsika-navamamAsika- dazamamAsikai - kAdazamAsika-dvAdazamAsiko - nAbdikarUpANi / varSamadhye'dhikamAsapAte tu yasminmAsyadhikamAsa pAtastasmin tadAvRttiH kAryA / tatrApyavimAsanimittakaM zrAddhaM prathamaM zuddhamAsikazrAddhaM pazcAt kAryam / I yadvA etAni samAnatantreNa kuryAt / mAsikAdInAM prayogasamAsaH / 56 paJcadaza (adhikamAsapAte SoDaza) kuzabaTUn pazcimataH prAksasthAna pAlAzapatreSu krameNa saMsthApya dIpaM prajvalayyAcamya --- etAni dvAdazAhAdau sapiNDanAtpUrvaM kRtAnyapi vRddhiM vinA apakarSe punaH svakAle kAryANi / yasya saMvatsarAdarvAk sapiNDIkaraNaM kRtam / mAsikaM codakumbhaM ca deyaM tasyA'pi vatsaram // iti madanaratne aGgirasokteH / yadyapi yasyasaMvatsarAdarvAk vihitA tu sapiNDatA / vidhivattAni kurvIta punaH zrAddhAni SoDaza // iti mAdhavIye gobhilavacanAt sapiNDanottaraM SoDazAnAmekAdazAhe sapiNDane, dvAdazAhe sapiNDane paJcadazAnAM vA AvRttiH pratIyate, tathApi "anumAsikAni tu caret tAnyeva sApiNDyataH pazcAdvAdaza" iti dIpikAyAmukteH UnamAsikAdIni catvAri na punaranuSThIyate parvatIyaiH / dvAdazetyuktirekAdazAhasapiNDanAbhiprAyeNa / ata eva - "tataH sapiNDanAdUrdhvam arvAk saMvatsarAdapi / pratimAsaM pradAtavyo jalakumbhaH sapiNDakaH // kRtasya karaNaM nAsti pretakAryAte khaga / tArtha punaH kuryAt akSayatRptihetave // , iti gAruDe sapiNDanottaraM pratimAsameva sapiNDakajalakumbhadAnamuktam natuH UnamAsikAdau / AGgirasavacanasvArasyaM ca tatraiva / tasmAt sapiNDanottaraM pratimAsameva mAsika zrAddhasamAcAraH parvatIyAnAm | nepAlavAsikaumacalAnAM tu unamAsikAdyAcaraNamapi sapiNDanottaraM bhavatyeva / tatra mUlaM gobhilAdivacanam / vRddhiprAptatuM punarapi mAsikApakarSaH karttavyaH kASrNAjinivacanAt / vRddhayanantaraM kAtyAyanena tanniSedhAceti bodhyam / Page #74 -------------------------------------------------------------------------- ________________ antyakarmadIpake gato'si divyalokaM tvaM kRtAntavihitAtpathaH | manasA vAyubhUtena vipre tvAhaM niyojaye || pUjayiSyAmi bhogena ( evaM vipraM nimantrayet ) iti mantreNaikaikaM nimanya tailAbhyaGgapUrvakaM snApayitvA siddhe pAke udaGmukhAnupavezya svayaM dakSiNAbhimukho bhUtvA amukagotrAmukapreta ( gotre prete ) UnamAsikazrAddhe eSa pAdArghastavopatiSThatAm / iti pAdArgha dattvA anyatrAhmaNeSvapi evameva dvitIyamAsikAbullekhapUrvakaM pAdArghandadyAt / tato'nyAsaneSu brAhmaNAnupavezya bhUmAvekaM kuzaM saMsthApya tadupari pAtraM sthApayitvA taduparyekazikhaM pavitraM dattvA jalenApUrya gandhAkSatatilAdIn tUSNIM nikSipya haste kuzajalAdikaM gRhItvA dezakAlau saMkIrtya amukagotrasyAmukapretasya pretatvavimuktipUrvakAkSayasvargaprAptaye dvAdazAhe kariSyamANasapiNDIkaraNAdhikAra siddhayarthamadyaikAdazAhe apakRSya UnamAsikadvitIyamA 0 traipakSika0 tRtIyamA 0 caturthamA 0 paJcamamA 0 SaSThamA0 UnaSAmA0 saptamamA0 aSTamamA0 navamamA 0 dazamamA 0 ekAdazamA0 dvAdazamA0 UnAbdikarUpANi paJcadaza zrAddhAni ( adhikamAse SoDazetiprakSepa: ) ekatantreNAhaM kariSye iti pratijJAsaGkalpaM kRtvA amukagotrasyAmukapretasya ( gotrAyAH pretAyA : ) UnamAsikazrAddhe etatkuzAsanaM maddattaM tavopatiSThatAm iti dattvA evameva dvitIyAdimAsikollekhapUrvakaM sarveSAM kuzAsanaM dattvA karmapAtrasthApanarItyA paJcadaza SoDaza vA hastA - pAtrANi sthApayitvA adyehAmuka gotrAmukapreta ( gotre prete ) UnamAsikazrAddhe eSa hastArghastavopatiSThatAm iti dattvA evameva dvitIyAdimAsi kollekha pUrvakamanyeSAmapi hastArthaM dattvA brAhmaNAn gandhAdibhirabhyarcya aha amukagotrAmukapreta ( gotre prete ) arcanavidhau imAni gandhAkSatapuSpadhUpadIpavAsodravyANi UnamAsikazrAddhe tavopatiSThantAm ityuccArya viprapANau jalaM kSipet / evameva dvitIyAdimAsi keSvapyUhanIyam / prAgvRddhayA sarveSAM purato'nnaM pariviSya amukagotrAmukapreta ( gotre prete ) UnamAsikazrAddhe idamannaM sopaskaraM yatpariviSTaM tatta upatiSThatAm / viprakare sakRdapo vA bhuGkSvetyanujJAM datvA tRptaM jJAtvA svaditamityuktvA susvaditamiti pratyukte punarapo dadyAt / evameva dvitIyAdimA sikeSvapi / 60 Page #75 -------------------------------------------------------------------------- ________________ jnmaasikaadishraaddhpryogsNkssepH| 61 tato ghRtamadhutilakSIramizrAn paJcadaza SoDaza vA piNDAnnirmAya madhyannabalIMzca tAvata: kRtvA vitastipramANA: paJcadaza SoDaza vA vedIzca purataH kRtvA vedIrupalipya amukagotrAmukapreta ( gotre prete ) idamavanejanamUnamAsikazrAddhe tavopatiSThatAm / evameva sarvatra tattanmAsikollekhapUrvakamavanejanAni dattvA sarvatra kuzAnAstIrya piNDaM gRhItvA amukagotrAmukapreta ( gotre prete ) UnamAsikazrAddhasambandhI eSo'nnapiNDo maddattastavopatiSThatAm / evameva dvitIyamAsikAdyullekhapUrvakaM tattanmAsikapiNDAnapi dattvA amukagotrAmukapreta ( gotre prete ) UnamAsikazrAddhe idaM pratyavanejanaM tavopatiSThatAm / evameva dvitIyamAsikAdiSu pratyavanejanaM dattvA gandhapuSpabhRGgarAjapatrorNAsUtrAkSatAdibhiH piNDAnabhyarcya amukagotrAmukatreta ( gotre prete ) UnamAsikazrAddhe piNDArcanavidhAvime gandhapuSpAkSatabhRGgarA rAjapatrorNAsUtramadhvannabalayo mahattAstavopatiSThantAm / evameva dvitIyAdiSu arcanasaGkalpaM kRtvA haste jalAdikaM gRhItvA amukagotrasyAmukapretasya ( gotrAyA: pretAyA: ) UnamAsikazrAddhe idamannodakAdi yaddattaM tattavopatiSThatAm / evamevAnyatrApyakSayyodakaM dadyAt / tato haste jalAdikaM gRhItvA dezakAlau saGkIrtya amukagotrasyAmukapretasya ( gotrAyAH pretAyAH) ekAdazAhe'pakRSyaikatantreNa kRtAnAmUnamAsikAdipaJcadaza ( SoDaza ) zrAddhAnAM sAGgatAsiddhayarthamimA rajatadakSiNAH tanniSkrayadakSiNA vA brAhmaNebhyo mayA dIyante tAstavopatiSThantAm iti dakSiNA dattvA karasampuTaM kRtvA amukagotrasyAmukapretasya ( gotrAyAH pretAyAH) ekoddiSTavidhAnena tantreNaikAdazAhe'pakRSyAnuSThitAnyUnamAsikAcUnAbdikAntAni paJcadaza ( SoDaza ) zrAddhAni yuSmAkaM brAhmaNAnAM prasAdAtsukRtAni bhavanviti prArthya abhiramyatAmiti visRjet / tataH karmapAtraM viprapAdebhyo ninIyAcAmet / anAdinidhanodeva iti yasya smRtyeti ca paThet / zrAddhAnte snAnaM kuryAt / iti UnamAsikAdipaJcadazazrAddhasaMkSepaH / Page #76 -------------------------------------------------------------------------- ________________ artha sapiNDIkaraNam / tacca dvAdazAhe kAryam / AnantyAtkuladharmANAM puMsAM caivAyuSaH kSayAt / asthiratvAcca dehasya dvAdazAhe prazasyate / / iti vyAghravacanAt / dvAdazAhe tripakSe vA SaNmAse vatsare'pi vA / sapiNDIkaraNaM proktaM munibhistattvadarzibhiH // mayAtu procyate tAr2yA zAstradharmAnusArataH / caturNAmeva varNAnAM dvAdazAhe sapiNDanam / / karmalopAtpratyavAyI bhavettasmAtsapiNDanam / niragnikaH sAgniko vA dvAdazAhe samAcaret // ata: snAtvA mRtasthAne gomayenopalepite / zAstroktena vidhAnena sapiNDI kArayetsutaH / / iti gAruDAcca / ' atha sapiNDokaraNazrAddhaprayogaH / tahine prAta: kRtanityakriyo madhyAhne prazastajalAzayaM gatvA sapiNDIkaraNAdhikArArtha snAnaM kariSye iti saGkalpya snAtvA kasmiMzcidgomayopaliptapradeze maNDalatrayaM kuryAt / tatra kariSyamANapitRmaNDalata uttare vaizvadevamaNDalaM catuSkoNaM kRtvA, tadakSiNapazcimAyAM pretamaNDalaM trikoNaM vartulaM vA kRtvA, pretamaNDalata: pUrvasyAM pretapitrAdimaNDalaM vartulaM kuryAt / tato navabhANDeSu pretazrAddhapAkaM pitrAdizrAddhapAkaM ca pRthagvidhAya pUrvakRteSu triSu maNDaleSu krameNa vaizvadevikaM brAhmaNaM pretabrAhmaNaM pitrAdibrAhmaNaM ca saMsthApya dakSiNAbhimukhaM dIpa prajvalayya parihitadhautavastraH prAGmukha Asane samupavizyAcamyayaM brahma vedAntavido vadanti, pare pradhAnaM, puruSaM tato'nye / vizvodgate: kAraNamIzvaraM vA tasmai namo vighnavinAzanAya / / Page #77 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhaprayogaH / abhIpsitArthasiddhayarthaM pUjito yaH surAsuraiH / sarvavighnacchide tasmai gaNAdhipataye namaH // zuklAmbaradharaM viSNuM zazivarNaM caturbhujam / prasannavadanaM dhyAyetsarvavighnopazAntaye || 63 iti gaNezAdIn smRtvA kuzabaTUn tailAbhyaGgapUrvakaM saMkhApya palAzAdipatramayAsaneSu pUrvoktamaNDaleSUpavezya yavAn gRhItvA - etante deva savitaryajJaM prAhurbRhaspataye brahmaNe / tena yujJamava tena yujJapatiM tena mAmava // mano jUtirjuSatAmAjyasya bRhaspatiryujJamimaM tanotvariSTaM yajJa samimaM dadhAtu / vizvedevAsa iha mAdayantAma pratiSTha (ya0 saM0 2 / 11-12 ) OM bhUrbhuva: sva: vizvadevasambandhi kuzabrahman supratiSThito varado bhaveti pratiSThApya - kuzo'si kuzaputro'si brahmaNA nirmita: purA / tvayyaciMte so'rcito'stu yasyAhaM nAma kIrtaye // iti paThitvA tata: akSatAn gRhItvA 'etanta' ityAdipAThAnte OMbhUrbhuvaH svaH pitRsambandhikuzabrahmansupratiSThito varado bhaveti pratiSThApya pUrvavat kuzo'sIti paThet / tato yavAn gRhItvA vaizvadevabrAhmaNaM prAGmukhaM svayamudaGmukhaH nimantrayet | aha amukagotrAmukapretapitrAditrayazrAddhasambandhinAM ( pretAzvainvAditrayazrAddhasambandhinAM ) ( 1 ) kAlakAmasaMjJakAnAM vizveSAM devAnAM kRtye kariSyamANasapiNDIkaraNazrAddhe bhavAnmayA nimantrito'smIti prativacanam / aJjaliM badhvA prArthayet -- akrodhanaiH zaucaparaH satataM brahmacAribhiH / bhavitavyaM bhavadbhizca mayA ca zrAddhakAriNA || sarvAyAsa vinirmuktaH kAmakrodhavivarjitaiH / bhavitavyaM bhavadbhinnadyatane zrAddhakarmaNi // AgataM vaH svAgatam / etadvaH pAdyam / gandhAkSatapuSpAdibhiH pAda ( 1 ) kAmakAleti kvacit pAThaH / Page #78 -------------------------------------------------------------------------- ________________ 64 antyakarmadIpa ke pUjAM vidhAya pAdArgha sampAdya haste gRhItvA adyeha amukagotrapretapitrAdizrAddhasambandhina: ( pretAzvazyAditrayazrAddhasabandhina: ) kAlakAmasaMjJakA vizvedevAH eSa pAdArtho vo'stu / iti pAdArghaM dadyAt / (1) tataH pretamaNDalaM gatvA kRtApasavyo vAmaM jAnu nipAtya dakSiNAbhimukha: tilAn gRhItvA - gato'si divyalokaM tvaM kRtAntavihitAtpathaH / manasA vAyubhUtena vitvAhaM niyojaye || pUjayiSyAmi bhogena" iti paThitvA 'pretakRtye bhavAnmayA nimantrita ' ityuttarAbhimukhaM nimantrayet / nimantrito'smIti prativacanam / akrodhanairityAdipAdapUjanAntaM vidhAya pAdArgha sampAdya haste gRhItvA ahAmukagocAmukapreta ( gotre prete ) eSa pAdArghastavopatiSThatAmiti dattvA savyenAcamya pacagavyenAbhiSiktaH pitrAdimaNDalaM gacchet / tatra vAmaM jAnu nipAtya kRtApasavyo dakSiNAbhimukhaH tilAn gRhIvottarAbhimukhaM (2) pitrAdibrAhmaNaM nimantrayet / (1) atra "prete ekoddiSTaM pitRSu pArvaNaM kRtapacchaucAnAcAntAndvau deve pUrvavat atha prathamaM pretam anantaraM pitRRn pUrvavadupavezya devAnabhyarcyAtha pitrye'rghyapAtrAsAdanAnte catu pAtreSu darbhAnayugmAnantayApa Asicya sakRdanumantrya pretA'rthe tUSNIM tilAnopya anyeSu matreNAvapet tAni catvAri gandhAdibhirabhyarcaye ( ye ) rannatha pretapAtraM pretAya tUSNIM nivedyAghryodakaM caturthozaM datvAMzatrayaM triSu pitRpAtreSu "samAnI va AkUtiriti ninayet" iti AzvalAyanagRhyapariziSTe (a03|11) daivabrAhmaNopavezanapUrvakaM pretatrAhmaNopavezanaM vidhAya pitRbrAhmaNAnAM pazcAdupavezanavidhAnAt arghyapAtrodakadAnasyA'pi pretAya pUrva vidhAnAt devakRtyAnantaraM pretakRtyaM pUrvaM kRtvA'nantaraM pitRkRtyaM kartavyamiti labhyate / anyatra daivapitryakRtyayoravyavadhAne'pi atra pretakRtyena vyavadhAnaM soDha - vyameva / pretasapiNDIkaraNArthameva tatprastAvAt / saMmataM ca daivapitryakRtyayormadhye pretakRtyakaraNaM vAcaspatyAdInAm / atastadanusAreNaiva prayogo nirdiSTa iti bodhyam / 1 (2) vyutkramamRte tu hemAdrI brAhme mRte pitari yasyAtha vidyate ca pitAmahaH / tena deyAstrayaH piNDAH prapitAmahapUrvakAH // tebhyastu paitRkaH piNDo niyoktavyastu pUrvavat / iti / evaM ca pitAmahajIvane sarvatra saGkalpavAkye pretapitAmahaprapitAmahavRddhaprapitAmahAnAm ityAdikaM yojyam / evaM Page #79 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| . adyehAmukagotrANAM pretapitRpitAmahaprapitAmahAnAmamukAmukazarmaNAM ( pretAzvazrUvRddhazvazrUvRddhatarazvazraNAmamukAmukadevInAM ) vasurudrAdityasvarUpANAM kRtye kariSyamANasapiNDIkaraNazrAddhe bhavAnmayA nimantrita iti / nimantrito'smIti prativacanam / tata: akrodharityAdi paThitvA savyena AgataM vaH svAgatam / apasavyena etadvaH pAdyamiti pAdapUjAntaM vidhAya pAdAdhu sampAdya haste gRhItvA adyehAmukagotrA: pretapitRpitAmahaprapitAmahAH amukAmukazarmANo (pretAzvazrUvRddhazvazrUvRddhatarazvazyo'mukAmukadevyaH ) vasurudrAdityasvarUpA asminsapiNDIkaraNazrAddhe eSa pAdA? vo'stu iti / tata: savyenAcamya vaizvadevikamaNDalaM gatvA tatratyaM brAhmaNamAcAmya pretamaNDalaM gatvA apasavyena pretabrAhmaNamAcAmya paJcagavyenAbhiSiktaH pitRmaNDalaM gatvA pitRbrAhmaNamAcAmya punarvaizvadevamaNDalaM gatvA savyena tadbrAhmaNaM zrAddhadeze prAGmukhamupavezya ... : ... .. mAtaryapi mRtAyAM ca vidyate ca pitaamhii| . . ___prapitAmahIpUrvakastu kAryastatrApyayaM vidhiH // ityuktarItyA pitAmahIjIvane'pi mAturma raNe saGkalpavAkye pretAvRddhazvazrUvRddhataraMzvazrUvRddhatamazcazraNAm ityAdikaM yojyam / evaM prapitAmahAdijIvanepyUhyam / vyutkramAttu pramItAnAM naca kAryA spinnddtaa| . iti tu-mAtA, pitR, bhartRbhinnaviSayam / vyutkrameNa mRtAnAM na spinnddiikRtirissyte| yadi mAtA yadi pitA bhartA naiSa vidhiH smRtaH // iti skaandoktH| . . - vastutastu vyutkramamRtAnAM sarveSAmeva sapiNDIkaraNaM ziSTAcAraparamparAsiddhamiti / taduktaM-nirNayasindhau kecit sarvatra sapiNDanamAhuriti / ____ atra prapitAmahAdibhiH pituH sapiNDane kRte anantaraM pitAmahe. mRte tatsapiNDane jAte kRtasapiNDanena pitAmahena saha pituH sapiNDanaM punaH kAryamiti hemAdriH ksycigmtmaah| ... anye naitdnumnynte.| kintu kenacinnimittena pituH sapiNDanAbhAve pitAmahe madhye mRte tatsapiNDane jAte anantaraM pituH sapiNDanaM pitAmahena saha kAryam / na tu pituH sapiNDane prapitAmahAdibhiH kRte punaH pitAmahena saha kAryam / trayANAmapi piNDAnAm ekenA'pi spinnddne| pitRtvamaznute preta iti dharmo vyavasthitaH // . iti viSNudharmokteH / iti nirNayasindhavAdI spaSTam / . 60 dI0 Page #80 -------------------------------------------------------------------------- ________________ 66 antyakarmadIpake pretamaNDalaM gatvA'pasavyena tadbrAhmaNamudaGmukhamupavezya paJcagavyenAbhiSikta: pitRmaNDalaM gatvA pitRbrAhmaNamudaGmukhaM zrAddhadeze samupavezayet / tataH svavAmabhAge savyena karmapAtrasthApanam pUrvam OMbhUrasi bhUmirasyaditirasi zizvadhAyA vizvasya bhuvanasya dhartrI / pRthivIM yaccha pRthivIM dRha pRthivIM mA hisI : ( ya0saM0 13|18 ) / / iti bhUmiM spRSTvA tatra candanena catuSkoNaM kRtvA tadupari zaGkhacakre likhitvA tadupari pUrvAgradabhairAsanaM kRtvA tadupari karmapAtraM saMsthApya tatra "pavitre stho vaiSNavyau " iti (ya0 saM0 1 / 12) pavitre nikSipya " zanno devIbhaSTApo bhavantu pItaye / za~yorabhisravantu naH" iti ( ya0saM0 36 / 12) jalenApUrya yavo'si yuvayAsmadveSo yuvayArAtIH" iti ( 0 sN05|26) yavAn kSiptvA "tilo'si somadaivatyo gosavo devanirmitaH / pratnamadbhiH pRktaH svadhayA pitRn lokAn prINAhi naH svAhA " iti (kA0 zrA0 sU0 kaM0 2) tilAnikSipya gandhapuSpAkSatAdIni tUSNIM nikSipet / zrAvAhayAmyahaM devaM varuNaM bhuvanezvaram / sarvauSadhirasaM divyamamRtaM prANadhArakam // apAMpate jagannAtha rasaMrUpa gadAdhara / padmodbhava ihAgaccha zakreNa sahitaH prabho // sagaNazca sabhAryazca zizumAra kavAhana | eMhi deva jalAdhyakSa pAtre'sminsannidhiM kuru || " imaM me varuNa zrudhI havamadyA ca mRDaya / tvAmavasyurAcake" / iti ( ya0 saM0 2111 ) varuNamAvAhya karmapAtraM susampannamiti kartA / susampannamiti prativacana | tena jalena OM apavitraH pavitro vA sarvAvasthAM gato'pi vA / yaH smaretpuNDarIkAkSaM sa bAhyAbhyantaraH zuciH // ityAtmAnaM zrAddhasAmagrIM ca samprodaya praNAyAmaM vidhAya Page #81 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| . devatAbhyaH pitRbhyazca mahAyogibhya eva ca / namaH svAhAyai svadhAyai nityameva namonamaH // iti trijapet / tato'pasavyena sapta vyAdhA dazArNeSu mRgAH kAlaJjare girau / cakravAkAH zaradvIpe haMsA: sarasi mAnase // te'pi jAtA: kurukSetre brAhmaNA vedapAragAH / prasthitA dIrghamadhvAnaM yUyaM kimavasIdatha // zrAddhakAle gayAM dhyAtvA dhyAtvA devaM gadAdharam / manasA ca pitRRn dhyAtvA tata: sapiNDIkaraNazrAddhaM samArabhe iti kartA / samArabhasveti prativacanam / tataH tribhirdabhaiH karmapAtrasthajalamabhimantrayet yaddevA devaheDanaM devAsazcakRpA vvayam / agnirmA tasmAdenaso vizvAnmuzcatva hasaH // yadi divA yadi nakkamenAsi cakamA vayam / vAyurmAtasmAdenaso vizvAnmuJcatva hsH|| yadi jAgradyadi svamaenAsi cakamA vayam / sUryo mA tasmAdenaso vizvAnmuzcatva hsH|| (y0sN020|14-15-16) ityabhimanya zUdrAdiduSTadRSTinipAtAtpAkaH pUto'stviti tajjalena pAkaM prokSya dvAradeze pitara ihAgacchatetyudakAJjaliM nikSipet / tataH savyena pratijJAsaGkalpa: karmapAtrata: kuzajalAdikamAdAya dezakAlakIrtanAnte amukagotrasyAmuktasya ( gotrAyA: pretAyAH ) pretatvavimuktaye pitRpadaprAptaye amukagotraiH pretapitRpitAmahaprapitAmahairamukAmukazarmabhirvasurudrAdityasvarUpaiH saha ( amukagotrAbhi: pretAzvazrUvRddhazvazrUvRddhatarazvazrUbhiramukAmukadevIbhi: vasurudrAditya: svarUpAbhiH saha ) kAlakAmasaMjJakavizvadevapUrvakamadhyapiNDasahitaM pArvaNaikoddiSTavidhAtena sapiNDIkaraNazrAddhamahaM kariSya iti / kurumvetyanujJAtaH apasavyena tilamoTakaM gRhItvA OM somasya nIvirasi viSNoH zarmAsi zarmayajamAnasyendrastra Page #82 -------------------------------------------------------------------------- ________________ 68 antyakarmadIpake yonirasa susasthAH kRSIskRSi || iti ( ya0 sN04|10) vAmakaTyAM nIviM badhvA moTakatilairdigbandhanaM savyena kuryAt / agniSvAttAH pitRgaNA: prAcIM rakSantu me dizam / tathA barhiSadaH pAntu yAmyAM ye pitaraH sthitAH || pratIcIma AjyapAstadvadudIcImapi somapAH / .. vidizazca gaNAH sarve rakSantardhvamadho'pi vA // rakSo bhatapizAcebhyastathaivAsuradoSataH / sarvatazcAdhipasteSAM yamo rakSAM karotu me // t tilA rakSantu ditijAt (n) darbhA rakSantu rAkSasAt (n) / paGkti vai zrotriyo rakSedatithi: sarvarakSakaH // nihanmi sarvaM yadamedhyamatra hatAzca sarve'suradAnavA mayA / rakSAMsi yakSAH sapizAcaguhyakA hatA mayA yAtudhAnAzca sarve // iti / tato vaizvadevikamaNDalaM gatvA RjukuzairAsanaM savyena dadyAt / kuzadvayaM gRhItvA mahAmukagotrapretapitrAditrayazrAddhasambandhinAM ( pretAzvazvAditrayazrAddha sambandhinAM ) kAlakAmasaMjJakAnAM vizveSAM devAnAM sapieDI. karaNazrAddhe idamAsanamastu OMbhUrbhuvaH svaH idamAsanamAsyatAm / Aita prativacanam | tataH pretamaNDalaM gatvA'pasavyena tUSNIM karmapAtraM bhUmau kuzAstaraNAdinA vidhAya aha amukagotrasyAmukapretasya ( gotrAyAH pretAyA : ) sapieDIkaraNazrAddhe etatte AsanamupatiSThatAm / ityAsanaM dadyAt / tataH paJcagavyenAbhiSiktaH pitRmaNDalaM gatvA apasavyena moTakAsana dadyAt / ahAmuka gotrANAM pretapitRpitAmahaprapitAmahAnAmamukAmukazarmaNAM ( pretAzvazrUvRddhazvazrUvRddhatarazvazrUNAmamukAmukadevInAM ) vasurudrAdityasvarUpANAM sapiDIkaraNazrAddhe idaM moTakAsanamastu / OM bhUrbhuvaH svaridmAsanamAtyatAm / Ase iti prativacanam / tato vaizvadevikamaNDalaM gatvA savyena yavAn gRhItvA vizvAn devAnAvAhayet - adyehAmukagotrapretapitrAditrayazrA sambandhina: ( pretAzvazvAditrayazrAddhasambandhinaH ) kAlakAmasaMjJakAna vizvAndevAnAvAyiSye iti pRSTvA AvAhayetyanujJAtaH - Page #83 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhaprayogaH | 66 OM vizvedevAsa Agata zRNutA ma ima havam / evaM barhirniSIdata ityAvAhya ( ya0 saM07 | 34 ) (1) yavAn vikIrya aJjaliM baghA OM vizvedevAH zRNutema havaM me ye antarikSe upadyaviSTha / ye agnijiddA uta vA yajatrA sadyAsmin barhiSi mAdayadhvam / ( ya0 saM0 33 / 53 ) Agacchantu mahAbhAgA vizvedevA mahAbalAH / 11 ye hyatra vihitAH zrAddhe sAvadhAnA bhavantu iti japet / tataH pitRmaNDalaM gacchet pretasyAvAhanAbhAvAt / apasavyena tilAn gRhItvA adyehAmukagotrAn pretapitRpitAmahaprapitAmahAnamukAmukazarmaNaH vasurudrAdityasvarUpAn (amukagotrAH pretAzvazrUvRddhazvazrUvRddhatarazvazrUH amukAmukadevI : vasurudrAdityasvarUpAH ) (2) pitRRn sapiNDIkaraNazrAddhe'hmAvAhayiSye iti pRSTvA AvAhayetyanujJAta:--- OM uzantastvA nighomahyuzantaH samidhImahi / uzannuzata Avaha pitRRn haviSe tave ( 0 saM016 | 70 ) iti AvAhya tilAn vikIrya aJjaliM badhvA - OM tryantu naH pitaraH somyAso agniSvAttAH pathibhirdevayAnaiH / asminyajJe svadhayA madanto'dhibruvantu te'vantvasmAn / iti (ya0 saM0 .16/58) japet / (1) "AvAhayedanujJAto vizvedevAsa ityRcA | yavairanvavakIryAtha" iti yAjJavalkyena yavaiH bhUmeH prAdakSiNyenAvakiraNamupadiSTam / evaM hastArghapAtre vaizvadevike yavAnAM prakSepopi "bhAjane sapavitrake / zannodevyA yaH kSiptvA yavosIti yavAMstathA // 230 // iti tena vihitaH / parantu karkAyai - tanna rocate / kAtyAyanenAnupadezAt / atastanmate daivike'pi tilavikiraNameveti bodhyam / (2) pitRzabdo'yaM sapiNDIkaraNAnta saMskArajanyapitRbhAvApattirUpapravRttinimittakaH, yathA pitRbhyo dadyAt pitRnAvAhayiSye, pitRRn haviSe attave, AyantunaH pitaraH, aMtra pitaromAdayadhvam, amImadanta pitaraH, namo vaH pitaraH, etadvaH pitaraH, tarpayata me pitRRn ityAdi / tasya pitrAdiSu mAtAmahAdiSu mAtRbhrAtRpitRvyAdiSu ca tulyatvAnohaH kutrApi / ataH pitRnAvAhayiSye ityeva sarvatra prazna iti karkabhASye spaSTam / tadanusAreNa asmAbhirapi mAtRpakSe nohaH pradarzita iti bodhyam / Page #84 -------------------------------------------------------------------------- ________________ 10 antyakarmadIpake savyena vizvadevamaNDalaM gatvA vizvebhyo devebhyo hastAghasthApanam / bhUmau candanena catuSkoNaM vilikhya tanmadhye zaGkhacakre likhitvA AsanArtha kuzapatradvayaM saMsthApya tadupari parNapuTAdirUpaM pAtraM saMsthApya tatra "pavitre stho vaiSNavyauM' iti dvidalaM pavitraM nikSipya zannodevIriti jalenApUrya yavo'sIti yavAn gandhapuSpAkSatAMzca tUSNIM nikSipya devArghapAtrasampattirastu iti kartA | astu sampattiriti prativacanam / tataH pitRmaNDalaM gatvA trINi pitrardhapAtrANi yavasthAne tilosIti tilaprakSepapUrvakaM prAk saMsthAni pUrvavat sthApayitvA 'pitrarghapAtrANi paripUrNAni santu' iti vadet / sanviti prtivcnm(1)| tato vaizvadevikamaNDalaM gatvA vaizvadevikApAtrasthaM pavitraM viprakare OMnamo nArAyaNAyeti dattvA (arghapAtraM vAmakare kRtvA uttAnena dakSiNahastenAcchAdya)(2) / OM yA divyA ApaH payasA sambabhUvurNa antarikSA uta pArthavIryAH / hiraNyavarNA yajJiyAstA na ApaH zivAH zasyonAH suhavA bhavantu / / iti (kA0 zrA0sU0kaM0 2) paThitvA ardhapAtraM dakSiNenAdAya adyeha amukagotrapretapitrAditrayazrAddhasambandhinaH pretAzvazvAditrayazrAddhasaMbandhinaH ) kAlakAmasaMjJakA vizvedevAH sapiNDIkaraNazrAddhe eSa hastA? vo'stu iti ayaM dattvA(3) viprakarasthaM pavitraM punararghapAtre sthApayet / (1) atra kecit daivapAtraM pUrayitvA anantaraM dattvA ca pitRpAtrajAtasya pUraNAdi kurvanti / tadyuktam / kAtyAyanena pUraNadAnayoH padArthayoH pRthagupadezena padArthAnusamayasyaiva tena bodhanena kANDAnusamaye mAnAbhAvAt / tasmAt ubhayoH samAnaM pUraNaM tato dAnamiti karkaH / (2) tato vAmana hastena gRhItvA camasAn kramAt / pitRtIrthena tattoyaM dakSiNena ca pANinA // dattadarbhodake haste viprebhyazca pRthak pRthak / iti vAyupurANIyavacanamanusRtya vAmahaste arghapAtraM dhRtvA yA didhyA' iti paThitvA viprakarasthapavitrasahitamaya'jalamutsRjediti zrAddhatattve / (212) (3) ekaikasya pitrAdeH yatsambandhi dAnaM tadekaikena pAtreNa nirvartayitavyam / ataH pitRbhyastrINi pAtrANi bhavanti / vizvebhyo devebhyaH ekameva / kecittu vaizvadevike brAhmaNasaMkhyayA pAtrANi kurvanti / tanna yuktam / devatAsanbandhenaiva pAtrANAM zravaNAt / tasmAt daivikaM pAtramekameva iti karkaH / "asAveSa te argha" iti kAtyAyanopazAna Page #85 -------------------------------------------------------------------------- ________________ 71 snnddikrnnshraaddhpryogH| tata: pretamaNDalaM gatvA apasavyena tUSNI hastAgha saMsthApyaikazikhaM pavitraM pretaviprapANau dattvA adyehAmukagotrAmukapreta (gotre prete) sapiNDIkaraNazrAddhe eSa hastAghastavopatiSThatAmityuccArya caturthAzaM jalaM viprapANau dattvA savyenAcamya paJcagavyenAbhiSiktaH pretArghapAtraM gRhItvA pitRmaNDalaM gacchet / tatra kRtApasavyaH pAtitavAmajAnudakSiNAbhimukhastilamoTakayutaM jalaM gRhItvA adyehAmukagotrasyAmukapretasya (gotrAyAH pretAyAH) pretatvavimuktaye pitRpadaprAptyarthaM pretapAtrodakamamukagotrANAM pretapitRpitAmahaprapitAmahAnAmamukAmukazarmaNAm (pretApAtrodakamamukagotrANAM pretAzvazrUvRddhazvazrUddhatarazvazrUNAmamukAmukadevInAm ) arghapAtrodakaiH saha saMyojayiSye iti pRSTvA saMyojayetyanujJAta: pretArghapAtrasthaM jalaM pitrAdipAtreSu vakSyamANaprakAreNa AsiJcet / tadyathA pretArghapAtraM haste gRhItvA ( saMsRjatu tvA pRthivI vAyuragniH prajApatiH / saMsRjadhvaM pUrvebhiH pitRbhiH saha // samAnI va AkUtiH samAnA hRdayAni vH| samAnamastu vo mano yathA naH susahAsati // saGgacchadhvaM saMvadadhvaM saM vo manAMsi jAnatAm / devA bhAgaM yathA pUrva saJjAnAnA upAsate) (1)ye samAnAH samanasaH pitaro yamarAjye / teSAM lokaH svadhA asAvityasya devatAnAmAdezaparicAyakatvAttattaddevatApadaM sambudyantamullikhya haste argha. pratipAdanaM kAtIyaiH kartavyam / na tu namaHpadaM svAhApadaM vA arghyadAne prayoktavyam / sUtrAnupadezAt / (1) "caturtha piNDamutsRjya traidhaM kRtvA piNDeSu nidadhyAt "saMsRjatu tvA pRthivI vAyuraniH prjaaptiH| saMsRjadhvaM pUrvebhiH pitRbhiH saha // samAnI vaH, sevo manAsIti (pR0277) iti kAThakagRhye 'saMsRjatu tvA' ityAdi 'pitRbhiH sahetyantaM sampUrNa prathamaM mantraM nirdizya "samAnI va" iti "saMvo manAMsi" iti ca dvau mantrI pratIkamAtreNa nirdiSTau / tatra samAnI va AkRtiH samAnA hRdayAni vH| .. samAnamastu vo mano yathA naH susahAsati // iti R0 seMhitAyAM (81849) spaSTameva nirdiSTa upalabhyate / "saMvo manAsi" iti tu tatraiva Page #86 -------------------------------------------------------------------------- ________________ 72 antyakarmadIpake namo yajJo deveSu kalpatAm // ye samAnAH samanaso jIvA jIveSu mAmakAH teSA zrIrmayi kalpatAmasmin loke zatasamAH // (ya0 sN019|45-46) iti mantradvayaM (mantrapaJcaka) paThitvA amukagotrAmukapreta amukagotreNAmukazarmaNA pitrA (amukagotre amukaprete amukagotrayA'mukadevyA zvazvA) saha sAyujyaM gacchetyuktvA pretArdhapAtrasthatRtIyabhAgaM jalaM pretapitrardhapAtre Asincet / puna: pUrvoktaM mantradvayaM (mantrapaJcaka) paThitvA amukagotrAmukapreta amukagotreNAmukazarmaNA pitAmahena (amukagotre amukaprete amukagotrayA' mukadevyA vRddhazvazcA) saha sAyujyaM gacchetyuktvA pretArghapAtrasthAvaziSTa. jalArgha pretapitAmahapAtre AsiJcet / punamantradvayaM ( mantrapaJcakaM ) paThitvA amukagotrAmukapreta amukagotreNAmukazarmaNA prapitAmahena ( amukagotre amukaprete amukagotrayA'mukadevyA vRddhatarazvazcA ) saha sAyujyaM gacchetyuktvA'vaziSTaM jalaM pretaprapitAmahApAtre AsiJcet evaM pretArdhapAtrodakaM pitrAdyapAtrodakeSu saMyojya pretapitrardhapAtrasthaM pavitram OM namo nArAyaNAyeti pitRviprakare datvA (ardhapAtraM vAme haste saMsthApya nyubjena dakSiNahastenAcchAdya) "yadivyA" iti paThitvA punardakSiNena ardhapAtraM gRhItvA adyehAmukagotra pretapita: -- - saMgacchadhvaM saMvadadhvaM saMvomanAMsi jAnatAm / devA bhAgaM yathA pUrva saMjAnAnA upAsate / ityevaM nirdiSTa upalabhyate / kAThakagRhye pretapiNDabhAganidhAne viniyuktA ete trayo mantrAH prAcInapaddhatiSu adhyayojane piNDayojane ca viniyuktA dRzyante / asmAbhistu "catvAri pAtrANi satilagandhodakAni pUrayitvA trINi pitRNAm ekaM pretasya pretapAnaM pitRpAtrevAsiJcati "ye samAnA" iti dvAbhyAm etenaiva piNDo vyAkhyAtaH" iti, (kA0zrA0sU009) kAtyAyanazrAddhakalpasUtre adhyodakasaMyojane piNDasaMyojane ca "yesamAnA" iti dvayoreva mantrayoH svazAstrIyayoH viniyogavidhAnAt hAveva mantrI nirdiSTau AvazyakatvAt / ataH "saMsRjatu tvA" ityAditrayANAM mantrANAM mAdhyandinazAkhIyAnAm ardhyayojane piNDayojane ca pATho nAvazyaM kartavyaH iti te trayo mantrAH parazAkhIyAH koSTake sthApitA iti bodhyam / Page #87 -------------------------------------------------------------------------- ________________ 73 sapiNDIkaraNazrAddhaprayogaH / amukazarman vasusvarUpa (amukagotre pretAzvazru amukadevi vasusvarUpe) sapiNDIkaraNazrAddhe eSa hastAghaste'stviti viprapANau ayaM dattvA viprapANisthaM pavitraM punararSapAtre saMsthApya pretapitAmahApAtrasthaM pavitraM pUrvavat dvijapANau dattvA 'yA divyA' iti paThitvA adyeha amukagotra pretapitAmaha amukazarmana rUdrasvarUpa ( amukagotre pretAvRddhazvazru amukadevi rudrasvarUpe) sapiNDIkaraNazrAddhe eSa hastAghaste'stviti dattvA pavitraM punararghapAtre saMsthApya prapitAmahApAtrasthaM pavitraM pUrvavat dvijapANau dattvA 'yA divyA' iti paThitvA amukagotra pretaprapitAmahAmukazarmannAdityasvarUpa (amukagotre pretAvRddhatarazvazru amukadevi AdityasvarUpe ) sapiNDIkaraNazrAddhe eSa hastAghaste'stviti dattvA pavitraM punararghapAtre sNsthaapyet(1)| tataH (2)pretapitrardhapAtre sarvAn saMsravAnsamavanIya savyena___ arghodakaM zriyaM dadyAtputrapautrAdivardhanam / yasmAttasmAcchivaM me syAdiha loke paratra ca // mama kule dIrghamAyurastu zAntirastu puSTirastu vRddhirastu yacchyastadastu / 'yatpApaM rogaH zoko duHkhaM dAridrayaM tad dUre pratihatamastu' iti bhUmau jalaM kSipet / amRtAbhiSeko'stviti zirasi | ityabhiSicya apasavyena pitRbrAhmaNavAmabhAge hastamAtre dUre "zundhantAM lokAH pitRSadanAH" iti ( y0sN05|26 ) bhUmi jalenAbhyukSya "pitRSadanamasi" iti ( ya0 saM0 5 / 26) tadupari kuzastambaM nidhAya tatra "pitRbhyaH (1) kecit dvijahastabhRtaM pavitraM punaraghaMpAtre gRhNanti / tadatIva mandam / dattasyopAdAne pramAgAbhAvAt iti gadAdharaH / pitryavipraiH prAGmukhasya karturabhiSekasyApi keSAMcinmate nirNayasindhau darzanAt tatra ca saMstravajalavat pavitrasyApi sAdhanabhAvAt tadartha tadupAdAne na kiMciddUSaNam ityanye / (2) gadAdharabhASye purANe vizeSA ityupakramya Asicya prathame pAtre sarvapAtrasthasaMsravAn / . . tAbhirabhimukhaM siJcedyadi putramabhIpsati // iti / matsyapurANe pitRpAtre pradAyArgha nyuJjamuttarato nyaset / iti / . anottaratvaM vAmatvam / tacca bhoktrapekSaM samAcArAditi gdaadhrH| Page #88 -------------------------------------------------------------------------- ________________ antyakarmadIpake sthAnamasi" (kA0zrA0sU0 kaM0 2) ityarghapAtraM nyubjaM sthApayet / (1) tadupari stradhAvAcanIyAMstrIn kuzAn saMsthApya AcArAttatpAtraM gandhAdibhiH pUjayet / tato vaizvadevakamaNDalaM gatvA savyena vaizvadevikabrAhmaNaM " namo'stvanantAye"ti vastragandhapuSpAdibhiH sampUjya adyeha amukagotrapreta pitrAditrayazrAddhasambandhina: ( pretAzvazvAditrayazrAddhasambandhina: ) kAlakAmasaMjJakA vizvedevAH sapiNDIkaraNazrAddhe viprArcanavidhau imAni gandhAkSatapuSpadhUpadI panaivedyavAso'laGkaraNAdIni mahattAni va: svAhA / viprArcanavidhau sarva paripUrNamastu iti kartA / astu paripUrNamiti prativacanam | tataH pretamaNDalaM gatvA'pasavyena pretabrAhmaNaM vastragandhAdibhirabhyarcya adyehAmukagotrAmukapreta ( gotre prete ) sapiNDIkaraNazrAddhe viprArcanavidhA. vimAni gandhapuSpAkSatavastradhUpadIpabhRGgarAjAdIni maddattAni tavopatiSThantA. miti samaya paJcagavyenAbhiSiktaH pitRmaNDalaM gatvA pitRbrAhmaNaM - 74 OM pitRbhyaH svadhAyibhyaH svadhA namaH / pitAmahebhyaH svadhAyibhyaH svadhA namaH / prapitAmahebhyaH svadhAyibhyaH svadhA namaH / akSanpitaro'mImadanta pitaro 'tItRpanta pitaraH pitaraH zundhadhvam - iti ( 0 saM 16 / 36 ) sampUjya moTakAdikamAdAya adyehAmukagotrA : pretapitRpitAmahaprapitAmahAH amukAmukarmANo ( pretAzvazrUvRddhazvazrUvRddhatarazvazvaH amukAmukadevyaH ) vasurudrAdityasvarUpAH sapiNDIkaraNazrAddhe viprArcanavidhAvimAni gandhAkSatapuSpadhUpadIpavAsolaGkaraNAdIni yathAvibhAgaM vibhajya vaH svadheti samarpya viprArcanavidheH sarvaM paripUrNamastu iti kartA / astu pari. pUrNamiti prativacanam / (2) tataH savyenAcamya vaizvadevikamaNDalaM gatvA tadbrAhmaNamAcA (1) tasyopari kuzAn dattvA pradadyAddevapUrvakam | gandhapuSpANi dhUpaM ca dIpaM vastropavItake // iti nirNayasindhau baijavApoktaH svadhAvAcanIya kuzAn dattvA tatpAtraM gandhAdibhi pUjayet yAvadvisarjanaM na cAlayedyamavacanAditi ni0 / (2) zrAdvArambhe'vasAne ca pAdazaucArcanAntayoH / vikire piNDadAne ca SaTsvAcamanamiSyate // iti hemAdrau saGgrokteH / Page #89 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| zretamaNDalaM gatvA'pasavyena pretabrAhmaNamAcAmya pitRmaNDalaM gatvA pitRbrAhmaNamAcAmayet / (1)savyena sveSTadevatAyai viSNave naivedyaM samarpya vaizvadevikamaNDalaM gatvA bhojanapAtrasthApanArthaM bhasmanA (2)catuSkoNamaNDalaM yathA cakrAyudho viSNustrailokyaM parirakSati / evaM maNDalabhasmAGkaH sarvabhUtAni rakSatu // iti mantreNa vilikhya tadupari patrAvali vAmabhAge jalaM ca saMsthApya pretamaNDalaM gatvA'pasavyena trikoNaM vartulaM vA bhasmanA vilikhya patrAvaliM jalaM ca sthApayitvA paJcagavyenAbhiSiktaH pitRmaNDalaM gatvoktamantraNa bhasmanA vartulaM vilikhya patrAvaliM vAmabhAge jalaM ca saMsthApya pitRbrAhmaNasamIpe savyenaikaM patrapuTAdipAtraM saMsthApya jalena pUrayitvA pAtrAntare ghRtAktamannamAdAya bho brAhmaNA yuSmadanujJayA'naukaraNamahaM kariSye iti pRSTvA kuruSvetyanujJAta: apasavyena OMagnaye kanyavAhanAya svaahaa-(y0sN02|26) idamagnaye kavyavAhanAya na mama | OMsomAya pitRmate svAhA (y0sN02|26) ida somAya pitRmate na mameti jale AhutidvayaM hutvA kiJcitpitRpAtre(3) dattvA kiJcitpiNDArthamavazeSayet / / (1) viSNoniveditAnnena yaSTavyaM devatAntaram / pitRbhyazcApi taddeyaM tadAnanyAya kalpate // iti skAndAt / yaH zrAddhakAle haribhaktazeSaM dadAti bhaktyA pitRdevatAnAm / tenaiva piNDAMstulasIvimizrAnAkalpakoTiM pitarastu tRptAH // iti brAhmAcceti shriidhrsvaamyaadyH| (2) "daive caturasraM pitrye vRttaM maNDalaM kRtvA krameNa sayavAn satilAMzca darbhAn dadyAt" iti nirNaya0 bahavRcapariziSTokteH, maNDalAni ca kAryANi naivAraizcUrNakaiH shubhaiH| gauramRttikayA vApi bhasmanA gomayena vA // iti brAhmoktezca daive catuSkoNaM pitrye vatulaM bhasmanA kAryam / tadalAbhe vAriNA'pi bhRguNoktam / varNabhedena bhedA api tenoktAH / (3) agnaukaraNazeSaM tu pitrye tu pratipAdayet / Page #90 -------------------------------------------------------------------------- ________________ 76 antyakarmadIpake tato vaizvadevikamaNDalaM gatvA savyena vaizyadevikapAtre sopaskara maha pariviSya pariviSTamannaM gAyatryA karmapAtrodakenAbhyudaya (1)OM madhumadhu (2) adhomukhAbhyAM pANibhyAM pAtramAlabhya japati OM pRthivI te pAtraM dyaurapidhAnaM brAhmaNasya mukhe'mRte'mRtaM juhomi svAhA (kA0zrA 0 sU0kaM0 2) iti / (3) "viSNo havya rakSa ( ya0 saM0 14 ) | patA asurA rakSA Msi vediSada (ya0 saM0 2 / 26 ) iti yatrAn (4) vikiret / aGguSThagrahaNam (adhomukhasya dvijAGguSThasyAnnAdau nivezanam ) - pratipAdya pitaNAM tu na dadyAdvaizvadevike // e iti gadAdharabhASye mokteH / agnyabhAve tu viprasya haste hutvA tu dakSiNe / zeSayetpatRviprArtha piNDArtha zeSayettataH // iti tatraiva dharmapradIpa koktezca / (1) annaM madhumayaM kRtvA madhuvAcA'bhimantritam / iti zuddhi (223) yamavacanAt "adbhirabhyucya dadyAdAlabhya" iti tatraiva hArItavacanAccAyaM prakAro labhyate / (2) daive'nuttAnapANibhyAmuttAnAbhyAM ca paitRke | iti zrAddhatattve (221) yamavacanAt / adhomukhasya vAmasyopari dakSiNamuttAnaM kRtvA daivike pAtrAlambho, dakSiNasyAdhomukhasyopari vAmamuttAnaM kRtvA paitRke pAtrAlambha ityapi prakArAntaramanyatroktam / (3) viSNo hatryaM ca katryaM ca brUyAdvakSeti vai kramAt / iti mitAcarAyAM ( yA0 smR0 1 / 238 ) vRddhamanusmaraNAt ( ni0 yamasmaraNAt ) savyApasavyAbhyAM daive pitrye ca kriyamANaM havyakavyarakSaNaprArthanaM dvijAGguSThanivezanAt pUrvameva / dvijAGguSThanitrezanaM tu idaM viSNuriti vaiSNavyacaitra / anyataramantreNaiva kAtyAyanenopadezAt samuccayAbhAvAt / yatratilAnyataravikiraNaM sUtrakAreNa yadyapi aGaguSThanivezanAnantaraM vihitaM tathApi rakSonivAraNasya tataH pUrvamevocitatvAtpaddhatikAreNa pUrva nirdiSTamiti bodhyam / ( 4 ) idaM daivike 'apahatA' ityanena yatravikiraNamanirudra bhaTTenoktam / karkagadAdharAdInAM na kasyApi saMmmatam / kAtyAyanena tilavikiraNasyaivoktatvAt / tasya ca devAnAM svatorakSoghnatvenAnapekSaNAditi / vastutastu vaizvadevAvAhanottaraM tadvikiraNavadatrApi taducitameveti bodhyam / Page #91 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| 77 OMidaM viSNurvicakrame tredhA nidadhe padam / samUDhamasya pAmare ( y0sN05|15) idamannamimA ApaH idamAjyamidaM zAkAdikaM sarva havyam / tato vAmena patrAvaliM spRzana dakSiNena kuzayavajalAnyAdAya adyehAmukagotrapretapitrAditrayazrAddhasambandhibhyaH (pretAzvazcAditrayazrAddhasaMbadhibhyaH ) kAlakAmasaMjJakebhyo vizvebhyo devebhya: sapiNDIkaraNazrAddhe idamannaM sodakaM sopaskaraM yatpariviSTaM yatparivekSyamANaM brAhmaNatRptiparyAptaM dAsyamAnamannaM ca yathAvibhAgaM va: svAhA ityuktvA(1)bhUmau vAmabhAge jalaM visRjet / OMamRtopastaraNamasi svAheti sakRdapo dadyAt / (2)tato yavakuzamAdAya "OMye devAso divyekAdaza stha pRthivyAmadhyekAdaza stha / apsu kSitau mahinaikAdaza stha te devAso yajJamimaM juSadhvam" (y0sN07|16) iti paThitvA 'idaM namo devebhya' iti yavakuzamutsRjet / yathAsukhena juSadhvam iti prArthayet / juSAmaha iti prativacanam | tata: pretamaNDalaM gatvA pretabrAhmagapatrAvalyAmannaM pariviSya apasavyena tilAn vikIrya haste kuzatilajalAnyAdAya adyehAmukagotrAyAmukapretAya (gotrAyai pretAyai ) sapiNDIkaraNazrAddhe imannaM sodakaM sopaskaraM yatpariviSTaM tatte upatiSThatAmiti jalAdikaM dakSiNabhAge bhUmAvutsRjet / / (1) zrAddhIyAnnasya saMkalpo bhUmAveva pradIyate / hasteSu dIyamAnaM tu pitaNAM nopatiSThate // vaizvadevasya vAme tu pitRpAtrasya dakSiNe / saGkalpodakadAnaM syAt nityazrAddhe yathAruci // iti dhrmprdiipokteH| apozAnaM pradAyAtha sAvItrI trirjapedatha / madhuvvAtA iti tRcaM madhvityetat trikaM tathA // saGkalpya pitRdevebhyaH sAvitrImadhumajapaH / zrAddhaM nivedyA'pozAnaM juSapraiSo'tha bhojanam // ityAdikaM nirnnysindhau| (2) "ye devAsa' imaM deve, pitrye "yeceha" vai paThet / mantrAnte tu tato bra yAdamRtaM bhujyatAmiti // iti mitAkSarATIkAyAM kAtyAyanokteH (522) / Page #92 -------------------------------------------------------------------------- ________________ 78 antyakarmadIpake tataH savyenAcamya paJcagavyenAbhiSikta: pitRmaNDalaM gatvA patrAvalyAM sopaskaramannaM pariviSya gAyatryAbhyukSya apasavyena uttAnAbhyAM pANibhyAM madhumadhu iti pAtramAlabhya japati___OMpRthvI te pAtraM dyaurapidhAnaM brAhmaNasya mukhe'mRte'mRtaM juhomi svAhA-iti / viSNo kavyA rakSa / "apahtA asurA rakSAsi vediSadaH" iti tilAn vikIrya OMidaM viSNuriti aGguSThagrahaNamidamannamimA ApaH idamAjyamidaM zAkAdikaM sarvaM kavyam / ___tato vAmena patrAvaliM spRzana dakSiNena jalamoTakAdikamAdAya adye hAmukagotrebhya: pretapitRpitAmahaprapitAmahebhyo'mukAmukazarmabhyo vasurudrA dityasvarUpebhyaH (amukagotrAbhyaH pretAzvazrUvRddhazvazrUvRddhatarazvazrabhyo'mukAmukadevIbhyo vasurudrAdityasvarUpAbhyaH ) sapiNDIkaraNazrAddhe idamannaM sodakaM sopaskaraM yatpariviSTaM yatparivekSyamANaM brAhmaNasya tRptiparyAptaM dAsyamAnamannaM ca yathAvibhAgaM vaH svadhA iti bhUmau dakSiNabhAge jalAdikamutsRjet / tata: "OMamRtopastaraNamasi svAhe"ti pitRbrAhmaNAya sakRdapo datvA tilamoTakamAdAya OM ye ceha pitaro ye ca neha yAMzca vidma yaaN||uc na pravina / tvaM vettha yati te jAtavedaH svadhAbhiryajJaH sukRtaM juSasva-iti (y0sN016|67) paThitvA "svadhA pitRbhya" iti tilamoTakaM tyaktvA yathAsukhena juSadhyamiti prArthayet / juSAmahe iti prativacanam / vipreSvaznatsu savyena praNavavyAhRtipUrvA gAyatrI japitvA___OM madhu vvAtA RtAyate madhu kSaranti sindhavaH / mAdhvInaH santvoSadhIH // madhu naktamutoSaso madhumatpArthivara rajaH / madhu dyaurastu naH pitA // madhumAno vnsptimdhumaaN||astu suuryH| mAdhvI vo bhavantu nH|| ( ya0 saM0 13 / 27-28-26) OM madhumadhumadhu iti paThet / sati sambhave (1) pitRsUktAdi ca paThet / tatastulasI(1) mahAlaye gayAzrAddhe prItizrAddhe ( AmazrAddhe ) tathaiva ca / __ sapiNDIkaraNazrAddhe na japet pitRsUktakam // iti niSedhAt sapiNDIkaraNazrAddhe pitRsUktapATho na kArya iti bahavaH / .. Page #93 -------------------------------------------------------------------------- ________________ saNDikaraNazrAddhaprayogaH / 76 zarkarAgavyadugdhAjyayutamannaM tAmrAdipAtre kRtvA karmapAtrodakamagnaukaraNazeSaM ca saMmizyApasavyena trIn piNDAn nirmAya lepabhAgaM ca nirmAya zeSeNa (1) naiRtyAM dizi vikiradAnam / ekaM kuzaM bhUmau saMsthApya dviguNakuzamA dAya -- asaMskRtapramItAnAM tyAginAM kulabhAginAm | bhAgadheyAnAM darbheSu vikirAsanam // ityAsanaM dattvA tilamoTakajalayutamannamAdAyadigdhAzca ye jIvA ye'pyadagdhAH kule mama / bhUmau dattena tRpyantu tRptA yAntu parAM gatim // yeSAM na pacate mAtA yeSAM na pacate pitA / -S ucchiSTaM ye ca kAnti tebhyo'nnaM dattamakSayam // ityannaM vikIrya AcArAdgandhapuSpAkSataiH pUjayet / tato hastau pAdau prakSAlya savyenAcamya zrAddhadezaM gatvA (2) punarAcAmet / tata: ( 3 ) pitRpUrvaM culukadAnaM kRtvA gAyatrIM " madhuvvAtA" ityAdiRktrayaM ca pUrvavajjapet / tataH pretamaNDalaM gatvA'pasavyena brAhmaNaM svaditamiti pRcchetu / susvaditamiti prativa0 / tataH paJcagavyenAbhiSikto vaizvadevikaM maNDalaM pitRmaNDalaM ca gatvA savyena bho brAhmaNA asmin pAkamadhye yatkiJcidrocate tad gRhyatAm, "tRptAH stha" iti brUyAt / ' tRptAH smaH' iti pratyuktiH / tataH pretamaNDalaM gatvA apasavyena pretaviprocchiSTasannidhau saikatIM vedi nirmAya AsanArthe kuzAnAstIrya tilamoTakajalamAdAya ahAmuka gotrAmukapreta ( gotre prete ) sapiNDIkaraNazrAddhe piNDAvanejanaM tavopatiSThatAmiti / (1) yajamAnasya dAsAdInuddizya dvijasattama / tasmAdannaM tyajed bhUmau vAmabhAgetu paitRke // iti mi0 zrAddhakArikAyAM pitRvAmabhAge vidhAnAt nairRtyAM phalati / ( 2 ) tataH prakSAlya hastau ca dvirAcamya hariM smaret / iti ni0 brAhmokteH / (3) "udamukheSvAcamanamAdau dadyAt tataH prAGmukheSu" iti ni0 viSNusmRteH, "vizvedeva niviSTAnAM caramaM hastadhAvanam / " iti zAtAtapasmRtezca culukadAnasya pitRpUrvatvam | Page #94 -------------------------------------------------------------------------- ________________ antyakarmadIpake 80 tato madhutilaghRtAdimizramannamAdAya samAcArAddIrghavartulaM piNDaM nirmAya madhyannabaliM ca nirmAya vAmaM jAnu nipAtya satilakuzajalayutaM piNDamAdAya agrehAmuka gotrAmukapreta ( gotre prete ) sapiNDIkaraNazrAddhe eSa piNDo maddattasvopatiSThatAm iti piNDaM dattvA (1) tilajalakuzamAdAya ahAmukagotrAkapreta ( gotre prete ) sapiNDIkaraNazrAddhe piNDe pratyavanejanaM tavopatiSThatAm iti pratyavanejanaM dattvA piNDam 'eSa gandhastatropatiSThatAm' ityAdiprayogeNa gandhAdibhirabhyarcya madhyannabaliM ca samarpya jalAdikamAdAya adyehAmuka gotrAmukapreta ( gotre prete ) sapiNDIkaraNazrAddhe imAni gandhAkSatabhRGgarAjapatrorNA sUtratrAsodravyAdIni maddattAni tavopa0 / adheha amukagotrasya amukapretasya ( gotrAyAH pretAyA : ) sapiNDIkaraNazrAddhe idamannodakAdi yaddattaM tatte upatiSThatAm / sakuzajaladakSiNAM haste gRhItvA adyehAmukagotrasyAmukapretasya ( gotrAyAH pretAyA : ) pretatyavimuktayarthaM kRtasya sapiNDIkara - NAntargataikoddiSTazrAddhasya sAGgatAsiddhaye idaM rajataM tanniSkrayadravyaM vA brAhmagAya yahIyate tattatropati0 iti dakSiNAM dattvA savyenAcamya pretapiNDaM gRhItvA paMcagavyenAbhiSiktaH pitRmaNDalaM gacchet / tataH pretapiNDaM zucisthale patrAvalyAM nidhAya pretapitrAdimaNDale viprocchiSTasannidhau kiJcidavakAzaM tyaktvA apasavyena saikatIM vediM kalpayitvA gomayodakenopalipya OM apahatA asurA rakSAsi vediSadaH iti (0saM0 2 / 26) rekhAM kRtvA - ( 1 ) atra yadyapi " pretAya piNDamekaM pUSNIM nirupya trIn pitRbhya' pArvaNavaddatvA pretapiNDaM tridhA vibhajya pitRpiNDeSu vidhvAdadhAti madhutrAtA iti tisRbhiH "saMgacchavvam" iti dvAbhyAmanunantrya zeSaM pArvaNavat kuryAt svastIti vAcayitvA visarjayet" iti AzvalAyanagRhyapariziSTe pretAya piNDadAnaM vidhAya anantaraM pitRbhyaH piNDadAnaM vedhAya anantaraM pretapiNDasya tridhAvibhAgapUrvakaM pitRpiNDeSu AdhAnaM vihitaM, na tu tapiNDeSu AdhAnaM vihitaM na tu pretapiNDe pratyavanejanapUjanAdikasya kAlo nirdiSTaH, garuDA vihitasya piNDapujanAdeH kAlAGkSAdyAmatyatra dRSTasya piNDadAnAnantarasya pratyavanejanAdAtratrApyAzrayagaM yuktam / evaM ca pariziSTe piNDadAnaM taduttarAGgasarvakarmopalakSaNamiti pratyavanejanAdikaM dakSiNAdAnAntaM sarvamatra pretakarma nirdiSTam iti bodhyam / Page #95 -------------------------------------------------------------------------- ________________ sapiNDIkaraNazrAddhaprayogaH / 81 OM ye rUpANi pratimuJcamAnA asurAH santaH svadhayA caranti / parApuro nipuro ye bharantyagniSTAn lokAtmagudAtyasmAt || ( ya0 saM0 2 / 30 ) ityulmukaM pradakSiNaM bhrAmayitvodakaM spRSTvA'vanejanam / satilajalamo - TakamAdAya adyehAmukagotra preta pita: amukazarman vasusvarUpa ( amukagotre pretAzva amukadevi vasusvarUpe ) sapiNDIkaraNazrAddhe piNDAsane avaniva | mukagotra preta pitAmahAmukazarman rudrasvarUpa (amukagotre pretAvRddhazva amukadevi rudrasvarUpe ) sapiNDIkaraNazrAddhe piNDAsane avani | ahAmukagotra preta prapitAmahAmukazarmannAdityasvarUpa ( amukagotre pretAvRddhatarazvazru amukadevi AdityasvarUpe ) sapiNDIkaraNazrAddhe piNDAsane avanenikSva ityavanejanaM dattvopamUlalUna kuzAnAstIrya savyena IzAnAdipadasmaraNam IzAna viSNu kamalAsanakArtikeyavahnitrayArkarajanIzagaNezvarANAm | kronAmarejyakalazodbhavakAzyapAnAM pAdAnnamAmi zirasA pitRmuktiheto:- iti / / tato bho brAhmaNA yuSmadanujJayA piNDapradAnamahaM kariSya iti pRSTvA kuruSvetyanujJAtaH gaGgAgayA kurukSetrAdipuNyatIrthAni smRtvA'pasavyena vAmaM jAnu nipAtya piNDe pitRsvarUpaM dhyAtvA satilajalamoTakayutaM piNDamA - dAya adyehAmukagotra pretapita: amukazarman vasusvarUpa ( amukagotre pretAzvazru amukadevi vasusvarUpe ) sapiNDIkaraNazrAddhe eSo'nnapi Do'mRtasvarUpo maddattaste'stu / iti rekhAyAM piNDaM davA - iyaM bhUmirgayAtulyAidamudakaM gAGgaM ( gaGgAjalatulyam ) amukagotrAya pretapitre'mukazarmaNe vasukharUpAya ( amukagotrAyai pretAzvazvai zramukadevyai vasusvarUpAyai ) iti piNDe jaladhArAM dattvA pUrvavat dvitIyaM piNDaM gRhItvA adyehAmukagotra pretapitAmahAmukazarman rudrasvarUpa ( amukagotre pretAvRddhazvazru amukadevi rudrasvarUpe ) sapiNDIkaraNazrAddha eSo'nnapiNDo'mRtasvarUpo maddattaste'stu iti dattvA iyaM bhUmirgayA 0 / R0 dI0 11 Page #96 -------------------------------------------------------------------------- ________________ 82 antyakarmadIpake amukagotrAya pretapitAmahAyAmukazarmaNe rudrasvarUpAya ( amukagotrAyai pretAvRddhazvazvai amukadevyai rudrasvarUpAyai iti jaladhA0 da0 pUrvavat tRtIyaM piNDaM gRhItyA adyehAmukagotra pretaprapitAmahAmukazarmannAdityasvarUpa ( amukagotre pretAvRddhatarazvazru amukadevi AdityasvarUpe ) sapiNDIkaraNazrAddhe eSo'nnapiNDo'mRtasvarUpo mahattaste'stu iti dattvA iyaM bhUmi0 amukagotrAya pretaprapitAmahAyAmukazarmaNe AdityasvarUpAya ( amukagotrAyai pretAvRddhatarazvazcai amukadevyai AdityasvarUpAyai ) iti jaladhArAM dadyAt / tato lepabhAginAmayaM bhAgo'stviti lepabhAgaM dattvA savyenAcamyA. pasavyena haste gandhAkSatapuSpANi gRhItvA (1)OMatra pitaro mAdayadhvaM yathAbhAgamAvRSAyadhvam ( y0sN02| 31) iti japitvA zvAsaM niyamayannaprAdakSiNyenodaGmukho bhUtvA zvAsavimoke pradakSiNamAvRtya dakSiNAbhimukho bhUtvA OM amImadanta pitaro yathA bhAgamASAyiSata (ya0saM0 2 / 31 ) iti japet / tato gandhapuSpAkSatAn piNDopari nikSipet / (2)tataH pratyavanejanam / satilamoTakaM gRhItvA adyehAmukagotra pretapitaramukazarman vasusvarUpa ( amukagotre pretAzvazru amukadevi vasusva (1) tatra japati "ana pitaro mAdayadhvaM yathAbhAgamAvRSAyadhvam" iti / atha parAG paryAvartate / AtamitorAsItetyAhuH / athopapalyayya japati "amImadanta pitaro yathAbhAgamAvRSAyiSata" iti / athaavnejyti| atha nIvimubRhya namaskaroti pitRdevatyA vai nIviH / SaTakRtvo namaskaroti SaDvA RtavaH / RtavaH pitaraH / gRhAnnaH pitaro dattetyAzIH / athAvajighrati pratyavadhAya piNDAn iti (za brA0kAM02 / a04 brA02020) brAhmaNamanusRtya ayaM prkaaro'bhihitH| tena savyApasavyAdiprakAro heyH| aprAdakSiNyaprAdakSiNyayoreva brAhmaNavAkyato lAbhAt / tathaiva bhASyakAreNa vyAkhyAnAceti bodhyam / tatra piNDopari gandhapuSpAdiprakSepaNaM samAcArasiddham / (2) bahuSu paddhatipustakeSu asminnevAvasare pretapiNDasya tredhA vibhAgaM kRtvA pretapitrAdipiNheSu yojanamupanyasyAnantaraM kartuH pitAmahatvAdinA pretapitrAdInullikhya pratyavanejanAdayaH pArvaNadharmA nirdiSTAH / paraM tu evamanuSThAne piNDayojanAtpUrva pretasambandhitvena teSAM saGkalpavAkye ullekhaH, anantaraM pretapadaprayogAbhAvAt kartuH sambandhitveneti vaiSamyaM syAt / na ca pUrvamapi kattuH pitAmahatvAdinaivollekho'stviti vAcyam / tata: pUrvapretasambandhitvenollekhasyaiva samAcArasiddhatvAt / kiJca yathA pretapiNDadAnAnantaraM Page #97 -------------------------------------------------------------------------- ________________ spinnddokrnnshraaddhpyogH| 83 se ) sapiNDIkaraNazrAddhe piNDe pratyavanenikSya | adyehAmukagotra pretapinAmahAmukazarman rudrasvarUpa ( amukagotre pretAvRddhazvazru amukadevi rudrasvape ) sapiNDIkaraNazrAddhe piNDe pratyavanenikSva / agrehAmukagotra pretaprapitAmahAmukazarman AdityasvarUpa ( amukagotre pretAvRddhazvazru amukadevi AdityasvarUpe ) sapiNDIkaraNazrAddhe piNDe0 / iti pratyavanejanaM dattvA kiJcinnIvivikhsanam (1) / tataH akSataiH "OM namo vaH pitaro rasAya OMnamo vaH pitaraH zoSAya OM namo vaH pitaro jIvAya OM namo vaH pitaraH svadhAya OM namo vaH pitaro ghorAya OM namo vaH pitaro manyave namo vaH pitaraH pitaro namo vaH" iti (ya0saM0 2 / 32) namaskArapUrvakaM SaDaJjalikaraNam / "OM gRhAnnaH pitaro datta, sato vaH pitaro deSma" ( y0sN02|32) ityAzI:prArthanam / "etadvaHpitaro vAsa" pretapiNDe pratyavanejanapUjanAdikaM sarvamevottarAGgakalApamanuSThAya piNDayojanamanuSTIyate, tathA pretapitrAdibhyaH piNDadAnAnantaraM pratyavanejanapiNDapUjanAdikaM prAkRtapadArthajAtaM vamanuSThAyaiva piNDayojanamanuSTheyam / prAkRtAnAm ubhayAkADayA zIghropasthitatvAt / vaikRtasyAnyatarAkAGkSayA vilambopasthitatvAt / ataeva "prAkRtaM ca vikRtI" iti (kA0zrau0 1|5|4)kaatyaaynsuutre vikRtau lyapA nirdiSTaprAkRtavaikRtayormadhye prAkRtameva kAryam, yathA "AsAdyAjyAni dakSiNe'nasi kRSNAjinamAstIrya tasmin somaM nidadhAti" (kA0 shrau08|7|17|) ityatra AjyAsAdanAnantaraM dakSiNe zakaTe somanidhAnaM nirdiSTamapi AjyAsAdanAnantaraM prakRtau nirdiSTaM haviHsamarzanAdikaM kRtvaivAnuSThIyate, AsAdya havISi saMmRzyApa upaspRzya rAjAnamAdAya prapadyate" itizrutyanugrahasyApi tatra darzanAt iti karkAcAryanirUpitam / itthaM ca akSayyodakadAnAntAH pratyavanejanAdayaH sarve prAkRtAH padArthAH pUrvamanuSTheyAH, anantaraM vaikRtaM piNDavibhAgapUrvakaM yojanam, anantaraM dakSiNAvisargAdikamiti / ataeva viSNusmRtau (a020-15|16|17) "ucchiSTasannidhau piNDacatuSTayaM kuryAt // 15 // brAhmaNAMzca svAcAntAndattadakSiNA~zcAnubajya visarjayet // 16 // tataH pretapiNDaM pAdyapAtrodakavat piNDanaye nidadhyAt" // 17 // iti ante eva piNDayojanaM nirdiSTam / asmAbhistu AzvalAyanagRhyapariziSTamanusRtya svastisvadhAvAcanAdikaM piNDayojanottaraM nirdiSTam / tena pratyavanejanAdyakSayyodakadAnAntaprAkRtapadArthAnAM piNDayojanAtpUrvamanuSThAne viSNusmRtyekavAkyatA'syeveti akSayyodakadAnAntAH prAkRtAH padArthAH piNDayojanAt pUrvamevAnuSTheyA iti bodhyam / (1) pratyavanejanAnantaraM nIvIvikhrasanasya tadanantaraM SaDatunamaskArasya ca pUrvanirdiSTabrAhmaNavAkyato lAbhAt / Page #98 -------------------------------------------------------------------------- ________________ 84 antyakarmadIpake iti ( ya0saM0 2 / 32 ) pratipiNDaM triguNitasUtradAnam / tataH karmapAtrodakena OM Ujja vahantIramRtaM ghRtaM payaH kIlAlaM parisutam / svadhA stha tarpayata me pitana ( y0sN02|34 )-ityanenorjakaraNam (1) / tata: savyena devatAbhya iti trirjpH| bho brAhmaNA yuSmadanujJayA piNDAH rcanamahaM kariSye iti prArthya kuruSvetyanujJAto'pasavyaM vidhAya "pitRbhyaH svadhAyibhya" iti mantreNa piNDAn gandhAkSatapuSpAdibhiH sampUjya vastrAdikamapi nivezya haste moTakAdikamAdAya adyehAmukagotrAH pretapitRpitAmaha prapitAmahAH amukAmuzarmANo basurudrAdityasvarUpAH (pretAzvavRddhazvazrUvRddhatarazvazcaH amukAmukadevyo vasurudrAdityasvarUpA: ) sapiNDIkaraNabAI piNDArcanavidhAvimAni gandhAkSatapuSpatulasIdaladhUpadIpanaivedyatAmbUlavAso. 'laGkaraNAdIni yathAvibhAgaM vaH svadhA iti. nivedayet / piNDArcanavidha sarvaM paripUrNamastu iti prArthayet / astu paripUrNamiti prati0 / tata: savyenAcamya ( 2 ) piNDAprabhUmau 'suprokSitamastviti' jalaM kSiptvA vaizvadevikabrAhmaNasya pitRbrAhmaNasya ca kare OM zivA ApaH santu OM apAMmadhye sthitA devAH sarvamapsu pratiSThitam / brAhmaNasya kare nyastA: zivA Apo bhavantu me // (1) sUtradAnAnantaram "Urjamityapo niSiJcati' iti (kA0 shrau04|1|19 kAtyAyanena piNDapitRyajJe jalenorjakaraNavidhAnAt tadatra nirdizyate / "svadhAvAcanI yeSvapo niSiJcatyUrjamiti" iti zrAddhakalpe tRtIyakaNDikAyAM vihitaM tu uttara dugdhena nirdecyate iti bodhyam / / . (2) ayaM prakAra ukto gadAdharabhASye chandogapariziSTe athAnna bhUmimAsiJcat suprokSitamastu iti / zivA ApaH santu iti yugmAnevodakena ca // saumanasyamastu iti puSpadAnamanantaram / akSataM cAriSTaM cAstvityakSatAn pratipAdayet // akSayyodakadAnaM tu arghyadAnavadiSyate / . SaSThyaiva niyataM kuryAnna caturthyA kadAcana // iti / atra pitrAdyullekhAbhAvAt jalAdidAnaM deve pitrye ca kAryam / tacca savyenaiva / tataH puSpANi savyena udakAni pRthakpRthak / iti zAtAtapasmaraNAt / Page #99 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| iti jalaM dadyAt / santu zivA Apa iti prativacanam / OM saumanasyamastu OM lakSmIrvasati puSpeSu lakSmIrvasati pusskre| lakSmIrvasati vai goSThe saumanasyaM dadAtu me // iti pUrvavadubhayatra brAhmaNakarayoH puSpaM kSipet / astu saumanasyamiti prativacanam / OM akSataM cAriSTaM cAstu akSataM cAstu me puNyaM zAntiH puSTidhRtizca me / yadyaccheyaskaraM loke tattadastu sadA mama // iti pUrvavadakSatAn dadyAt / astvakSatamariSTaM ceti prativacanam / tata: karmapAtrodakena mUrdhAbhiSeka: / mama kule dIrghamAyurastu zAntirastu puSTirastu vRddhirastu yaccheyastadastu / 'yatpApaM roga: zoko du:khaM dAridrathaM tad dUre pratihatamastviti' bhUmau | amRtAbhiSeko'stviti zirasi / (1) tato'pasavyenAkSayyodakadAnam | moTakajalamAdAya adyehAmukagotrasya pretapituramukazarmaNo vasusvarUpasya ( amukagotrAyA: pretAzvazyA: amukadevyA vasusvarUpAyA: ) sapiNDIkaraNazrAddhe idamannodakAdi yahattaM tadakSayyamastu iti brAhmaNahaste moTakaM piNDopari jalaM dadyAt / astvakSayyamiti prativa0 / evam adyehAmukagotrasya pretapitAmahasyAmukazarmaNo rudrasvarUpasya ( amukagotrAyA: pretAvRddhazvazvAH amukadevyA rudrasvarUpAyAH) sapiNDIkaraNazrAddhe idamannodakA0 / pUrvavat dadyAt / tathA adyehAmukagotrasya pretaprapitAmahasyAmukazarmaNa AdityasvarUpasya ( amukagotrAyAH pretAvRddhatarazvazvA amukadevyA AdityasvarUpAyAH) sapiNDIkara 0 ityAdi pUrvavat / __tata: savyenAzIghrahaNam / OM aghorAH pitaraH santu | santu iti prativa0 / gotraM no vardhatAm / vardhatAmiti pra0 / dAtAro no'bhivardhantAm / vardhantAm iti pra0 / vedA vardhantAm / vardhantAmiti pra0 / santatirvardhatAm / vardhatAm iti pra0 / zraddhA ca no mA vyagamat / mAgAt iti pra0 | (1) akSayyodakadAnaM pitrye eva aucityAt / daivasya svata eva rakSoghnatvAditi krkH| Page #100 -------------------------------------------------------------------------- ________________ 86 antyakarmadIpake bahudeyaM ca no'stu / astu iti pra0 / annaM ca no bahu bhavet / bhavatu iti pra0 | atithIMzca labhemahi / labhadhvam iti pra0 | yAcitArazca naH santu / santu iti pra0 / mAsma yAciSma kaJcana | mA yAcethA: ( mA yAcadhvam ) iti pra0 / etA evAziSa: satyAH santu | santu / ___ tato'pasavyaM kRtvA pretapiNDaM gaGgAjalena saMsnApya ( 1 ) suvarNazalAkayA rajatazalAkayA vA tridhA vibhajya vAsudevaM smaran pretapiNDaprathamazakalaM dakSiNakareNAdAya anvArabdhena savyapANinA pretapitRpiNDaM cAdAya vAmaM jAnu nipAtya dakSiNAbhimukho gaGgAgayAkurukSetrAdInsaMsmRtya gaNezaviSNuzivadurgAsUryagArhapatyAdInnamaskRtya amukagotrasyAmukapretasya ( amukagotrAyA amukapretAyA: ) pretatvavimuktaye uttamalokaprAptyarthaM pretapiNDaprathamazakalam amukazarmaNaH pretapituH ( amukadevyA: pretAzvaztrAH ) piNDena saha saMyojayiSye / saMyojayetyanujJAta: ( saMsRjatu tvA pRthivI vAyuragniH prajApatiH / saMsRjadhvaM pUrvebhiH pitRbhiH saha / / samAnI va AkUtiH samAnA hRdayAni vH| samAnamastu vo mano yathA naH susahAsati / saGgacchadhvaM saMvadadhvaM sa~ vo manAMsi jAnatAm / devA bhAgaM yathA pUrva saJjAnAnA upAsate // ) ye samAnAH samanasaH pitaro yamarAjye / teSAM lokaH svadhA namo yajJo deveSu kalpatAm // ye samAnAH samanaso jIvA jIveSu mAmakAH / teSA zrImayi kalpatAmasmin loke zata samAH // iti mantradvayaM ( mantrapaJcakaM ) paThitvA amukagotrAmukapreta amukagotreNAmukazarmaNA svapitrA ( amukagotre amukaprete amukagotrayA'mukadevyA (1) pretapiNDaM vidhA kRtvA suvarNasya shlaakyaa| pitAmahAdipiNDeSu melayettaM pRthakpRthak // (12 / 39 ) iti gAruDe vidhAnAt / suvarNazalAkA'bhAve rajatazalAkA graahyaa| tadabhAve kuzAdirUpeti / Page #101 -------------------------------------------------------------------------- ________________ spinnddiikrnnshraaddhpryogH| svazvazvA ) saha sAyujyaM gacchetyuktvA saMyojayet / dadhimizraNena suvRttaM kRtvA pUrvasthAne sthApayet / _____ tataH pUrvoktarItyA pretapiNDamadhyamazakalaM pretapitAmahapiNDaM cAdAya amukagotrasyAmukapretasya ( amukagotrAyA amukapretAyAH ) pretatvavimuktaye uttamalokaprAptyarthaM pretapiNDamadhyamazakalam amukazarmaNaH pretapitAmahasya (amukadevyAH pretAvRddhazvazvAH ) piNDena saha saMyojayiSye / saMyojayetyanujJAta: "ye samAnAH" iti mantradvayaM ( mantrapaJcakaM ) paThitvA amukagotrAmukapretAmukagotreNAmukazarmaNA svapitAmahena ( amukagotre'mukaprete amukagotrayA'mukadevyA svavRddhazvazvA ) saha sAyujyaM gacchetyuktvA saMyojya danA vartulIkRtya pUrvasthAne sthApayet / - tataH pUrvottarItyA pretapiNDatRtIyazakalaM pretaprapitAmahapiNDaM cAdAya amukagotrasyAmukapretasya ( amukagotrAyA amukapretAyA: ) pretatvavimuktaye uttamalokaprAptyarthaM pretapiNDatRtIyazakalamamakagotrasyAmukazarmaNaH pretaprapitAmahasya ( amukagotrAyA amukadevyAH pretAvRddhatarazvazcAH) piNDena saha saMyojayiSye / saMyojayetyanujJAtaH uktamantradvaya-( mantrapaJcaka ) pAThAnte amukagotrAmukapretAmukagotreNAmukazarmaNA svaprapitAmahena ( amakagotre'mukaprete amukagotrayA'mukadevyA svavRddhatarazvazvA ) saha sAyujyaM gacchetyuktvA saMyojya dadhnA vartulIkRtya pUrvasthAne sthApayet | ' (1) tatastAn piNDAn vakSyamANamantrairabhimRzet eSa vo'nugataH preta: pitarastaM dadAmi vaH / zivaM bhavatu zeSANAM jAyantAM cirajIvinaH // samAno va AkUtiH samAnA hRdayAni vaH / . . (1) samApte saMvatsare catvAryudapAtrANi prayunakti eka pretAya trINi pitRbhyaH pretapAtraM pitRpAtreSvAsiJcati "yesamAnA" iti dvAbhyAmevaM piNDaH / athAbhimRzati eSa vo'nugataH pretaH pitarastaM dadAmi vaH / zivaM bhavatu zeSANAM jAyantAM cirajIvinaH // "samAnI vaH" "saGgacchadhvaM saMvadadhvam" iti "dvAbhyAm" iti nirNayasindhau baijavApasmaraNAt uktamantrairabhimarzanaM labhyate iti bodhyam / .. Page #102 -------------------------------------------------------------------------- ________________ antyakarmadIpake samAnamastu vo mano yathA naH sumahAsati // saGgacchadhvaM saMvadadhvaM saM vo manAMsi jAnatAm / devA bhAgaM yathA pUrve saMjAnAnA upAsate / iti / (1) tata: piNDAn gandhAdibhirabhyarcya ( 2 ) svadhAvAcanIyAn kuzAn nyubjapAtropari sthitAn gRhItvA piNDapazcimata: dakSiNAgrAn saMsthAya teSvapo niSiJcet / savyena bho brAhmaNA asminsapiNDIkaraNazrAddhe yuSmadanujJayA svadhAM vAcatriye iti pRcchet / tato vAcyatAmityanujJAtaH apasavyena aha amukagotrebhyaH pituH pitRbhyo'mukazarmabhyo vasusvarUpebhyaH ( amukagotrAbhyaH mAtuH zvazrUbhyo'mukadevIbhyo vasusvarUpAbhya: ) sapiNDI - karaNazrAddhe brAhmaNA madhumadhu svadhocyatAm iti brAhmaNahaste jalaM dadyAt / astu svavetyukte piNDe moTakaM dadyAt / tataH aha amukagotrebhyaH pituH pitAmahebhyo'mukazarmabhyo rudrasvarUpebhyaH ( amukagotrAbhyaH mAturbuddhazvazrUbhyo 'mukadevIbhyo rudrasvarUpAbhyaH ) sapiNDIka0 ityAdi pUrvavat / evam adyehAmuka gotrebhyaH pituH prapitAmahebhyo'mukazarmabhyaH AdityasvarUpebhyaH ( amukagotrAbhyo mAturbuddhatarazvazrUbhya AdityasvarUpAbhyaH ) sapiNDIka 0 ityAdi pUrvavat / nyubjam ardhapAtramuttAnaM kRtvA ( samAcArAt) dugve norja - karaNam | UrjaM vahantI0 iti dugdhadhArAM dattvA savyena dakSiNAsaGkalpa: 88 deyadravyaM samprodaya sampUjya haste kuzAdikamAdAya OM viSNuH 3 dezakAlau saGkIrtya pituramukagotrapitrAditrayazrAddhasambandhinAM (mAtu:, amukagotrazvazvAditrayazrAddhasambandhinAM ) kAlakAmasaMjJakAnAM vizveSAM devAnAM ( 1 ) kecit piNDayojanAnantaraM pitrAdyuddezena punaH piNDadAnAdikaM kurvanti / tattuccham / sapiNDIkaraNe sapiNDIkRtAdyuddezena piNDadAnAdeH kvApi gRhye smRtau vA'nupalambhena taduddezena tatra piNDadAnAdyanuSThAne pramANAbhAvAdityalam / ( 2 ) atra "svadhAvAcanIyAn sapavitrAn kuzAnAstIrya" iti yatkAtyAyanenoktaM tatra sapavitrAnityasya sAgrAnityarthaM iti karkaH / "sarvAn saMkhavAn prathamaM pAtre samavanauya" ityatra brAhmaNahastadatta pavitrANAM samavanayanasya nyubjapAtropari sthApanasya ca anupadezena atra tatpavitrasahitAnAM kuzAnAM piNDasamIpe AstaraNasyAprAptatvAt / nyubja pAtropari sthita pavitrANyatra pavitraiH saha samAnIya piNDAnAM pazcimato dakSiNAprANi nidhAyeti hemAdriH / etacca tatratyapurANAzritaM bodhyam / Page #103 -------------------------------------------------------------------------- ________________ daha sapiNDIkaraNazrAddhaprayogaH / prItaye kRtasya sapiNDIkaraNazrAddhAntargatavaizvadevikakarmaNaH sAGgatAsiddhayarthaM sAdguNyArthaM ca imAM suvarNadakSiNAM tanniSkrayadravyaM vA brAhmaNAya dAsye iti dadyAt / tato moTakAdikamAdAya OM viSNuH 3 dezakAla kIrtanAnte amukagotraiH pituH pitRpitAmahaprapitAmahairamukAmukazarmabhiH vasurudrAdityasvarUpaiH ( mAtuH zvazrUvRddhazvazrUvRddhatara zvazrabhiramukAmukadevIbhiH vasurudrAdityasvarUpAbhiH) kAlakAmasaMjJaka vizvedevapUrvakasya pArvaNaikoddiSTAtmakasya amukazarmaNa: ( amukadevyAH) sapiNDIkaraNazrAddhakarmaNaH sAGgatAsiddhayarthaM sAdguNyArthaM cemAM rajatadakSiNAM brAhmaNAya dAsye tatsanna mama / iti dadyAt / ( 1 ) tata: svatilakam - nityAnuSThAnasampannAH sarvadA yajJabuddhayaH / pitRmAtRparAcaiva santvasmatkulajA narAH // (2) tato vizeSapUjA AyuH prajAM dhanaM vidyAM svargaM mokSaM sukhAni ca / prayacchanti tathA rAjyaM nRNAM prItAH pitAmahAH // AyuH putrAn yazaH svargaM kIrtiM puSTiM balaM zriyam | pazunsukhaM dhanaM dhAnyaM prApnuyAM pitRpUjanAt // iti sampUjya oM svasti bhavanto bruvantviti dakSiNAsvIkAraM kArayet ( 3 ) / oM svastIti prativa0 / ( 1 ) tatazca tilakaM kuryAnmantreNAnena bhaktitaH / nityAnuSThAnasampannAH santvasmatkulajA narAH // imirATIkAyAM (532) vRddhayogismaraNAt tilakakaraNasyeti bodhyam / ( 2 ) vasurudrAditisutAH pitaraH zrAddhadevatAH / prINayanti manuSyANAM pitRRn zrAddhena tarpitAH // ityuttaram "AyuH prajAM dhanaM vidyAm" ityasya ( yA0 smR0 a0 1 | lo0 269 // 270) pAThAt pitAmahA ityanena vasurudrAdityAnAM lAbhAt anena mantreNa teSAM smaraNaM kRtvA pUjanaM zrAddhAnte'vazyaM kartavyamabhipretya teSAM pUjanasya vizeSapUjanatvaM nirdizyate / pUjayitvA ca tAn "AyuH putrAn yaza: svargam" ityanena varaprArthanamiti bhAvaH / (3) "svastIti vAcayitvA visarjayet" iti AzvalAyanagRhyapariziSTe svastrIti dakSiNAsvIkArasya piNDayojanottaraM nirdezena dakSiNAdAnasyApi taduttarakAli - katvaM sidhyati / evaM tatsahacaritaM svadhAvAcanamapi uttaratraivocitamitti tadapi tathaiva Page #104 -------------------------------------------------------------------------- ________________ antyakarmadIpake (1) apasavyena madhyama piNDamutthApya pAtre sthApayitvA savyenAva: jighrati / tataH piNDasthAne zaGkhacakre likhitvA OMzaGkhAyanamaH OM cakrAra namaH iti pUjAM vidhAya tatra dIpaM saMsthApya gandhAkSatapuSpaiH Sar3atUna ( 2 ) pUjayet - oM vasantAya namaH / OM grISmAya namaH / zra varSAbhyo namaH OM zarade namaH | o hemantAya namaH / oM zizirAya nama iti ghar3atUra pUjayitvA dIpasthAne dIpa: / apasavyena piNDasthAne piNDaH / piNDopa tarpaNaM karmapAtrodakena - 90 yaH kaJcitpitRrUpeNa tiSThate paramezvaraH / so'yaM zrAddhapradAnena tRptiM labhatu zAzvatIm // gayAyAM piNDadAnena svayameko janArdanaH / yaM dRSTvA puNDarIkAkSaM mucyate ca RNatrayAt // paJcakrozaM gayAkSetraM krozamekaM gayAziraH | yatra yatra smariSyAmi pitRRNAM dattamakSayam // zamIpatrapramANena piNDaM dadyAdgayAzire / uddharetsapta gotrANi kulamekottaraM zatam // pituH zataguNaM puNyaM sahasraM mAturucyate / bhaginyAM zatasAhasraM sodarye dattamakSayam // iti / nirdiSTam / svastivAcanottarakAlInAnAM svatilakAdInAM tu tadAdinyAyAdeottarakAli katvam / visarjanaM tu spaSTamevottaratra nirdiSTamiti piNDayojanottarakAlikAH svadhAvA nAdayaH padArthA bodhyAH / (1) atra pUrvoktabrAhmaNavAkyataH ( 104 athAvajiprati pratyavadhAya piNDAn sarveSAM piNDAnAmutthApanaM labhyate / samAcArAnurodhAttu madhyamapiNDamAtrotthApanaM nirdi miti bodhyam / (2) zrAddhatastre brahmapurANe (241 ) - pUjayitvA tu piNDasthAn pitR zca praNametUn / vasantAya namastubhyaM grISmAya ca namo namaH // varSAbhyazca zaratsaMjJaRtave ca namaH sadA / hemantAya namastubhyaM namaste zizirAya ca // iti piNDa pUjanAnantaraM vihitamRtupUjanamanyat / anyacca piNDapitRyajJe vihita pUrvatra nirdiSTam iti bodhyam / Page #105 -------------------------------------------------------------------------- ________________ spinnddokrnnshraaddhpryogH| 61 tataH satilamoTakaM gRhItvA'pasavyenaiva adya dine udayamArabhyAtaparyantamAma pakkaM hiraNyAdikaM yahattaM yacca dAsye tatsvargadvAre'mRtIbhUya pitR yastiSThatu-ityuktvA jalamutsRjet / tataH savyena devatAbhya iti trijapaH / saptavyAdhA dazArNeSu mRgA: kAlaJjare girau / cakravAkA: zaradvIpe haMsA: sarasi mAnase // te'pi jAtAH kurukSetre brAhmaNA vedapAragAH / prasthitA dIrghamadhvAnaM yUyaM kimavasIdatha // zrAddhakAle gayAM dhyAtvA dhyAtvA devaM gadAdharam / manasA svapitRn dhyAtvA sapiNDIkaraNazrAddhaM visarjaye // visarjaya iti prati0 / idaM zrAddhaM vidhihInaM dezahInaM kAlahInaM bhaktihInaM zraddhAhInaM yatkRtaM tatsukRtamastu yanna kRtaM tannArAyaNasmaraNApitRprasAdAbrAhmaNavacanAca sarvaM paripUrNamastu iti pUrNatAM prArthayet / astu paripUrNamiti prati0 / tato bhojanapAtrANi cAlayitvA saMcaramabhyukSya savyenaiva abhiramyatAmiti pretabrAhmaNaM visarjayet(1) / tata: prathamam (1) vAjevAje iti prItaH pitRpUrva visarjanam / iti yAjJavalkyasmaraNAt ( a0 1 / 247) anyakAryANAM devapUrvave'pi visarjanasya pitRpUrvatvam / pretakAryasya ca sarvasyaiva pitRkAryataH pUrvabhAvitvena ante tadIyabrAhmaNavisarjanasyApi pUrvabhAvitvaM yuktameveti bodhyam / savyenaiva caitadbhavati- . sUktastotrajapaM tyaktvA piNDAghrANaM ca dakSiNAm / AhvAnaM svAgataM cArghya vinA ca pariveSaNam // visarjanaM saumanasyamAziSAM prArthanaM tathA / viprapradakSiNAM caiva svastivAcanakaM vinA // pitRnuddizya kartavyaM prAcInAvItinA sadA / iti nirNayasindhau jamadagnismaraNAt / sUktastotrajapaH bhuJjAneSu vipreSu kriyamANaH madhuvvAtA ityAdiH / aya'm arghapUraNam / na tu arghadAnam / ttraapsvyokteH| saumanasya-zivA ApaH santu ityAdinA brAhmaNahaste jalAdidAnam / AziSAM prArthanam aghorAH pitaraH santu ityAdi / svastivAcanakaM svasti bhavanto bruvantviti dakSiNA. svIkAraH / etadatirikta vizeSataH pitanuddizya kriyamANamapasavyena kAryam / digbandhanAdikaM tu sAdhAraNyAt savyenaiveti bodhyam / Page #106 -------------------------------------------------------------------------- ________________ 92: antyakarmadIpake - OM uttiSTha brahmaNaspate devayantastvemahe / upaprayantu marutaH sudAnava indra prAzUrbhavA sacA / / (y0sN034|56) iti pitRbrAhmaNamutthApya vizvedevabrAhmaNamuktenaiva mantreNotthApya karmaH pAtraM haste gRhItvA OM A mA vAjasya prasavo jagamyAdeme dyAvApRthivI vizvarUpe / A mA gantAM pitarAmAtarA cA mA somo amRtatvena gamyAt // (y0sN09|16) iti pradakSiNIkurvan karmapAtraM bhramayitvA viprapAdAbhyAM ninIya OMvAjevAje'vata vAjino no dhaneSu vimA amRtA RtjnyaaH| asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaH // (y0sN06|18) yAntu pitRgaNAH sarve yata: sthAnAdupAgatAH / sarve te hRSTamanasa: sarvAn kAmAn dantu me // ye lokA dAnazIlAnAM ye lokA: puNyakarmaNAm / saMpUrNAn sarvabhogaistu tAn brajadhvaM supuSkalAn // ihAsmAkaM zivaM zAntirAyurArogyasampadaH / vRddhiH saMtAnavargasya jAyatAmuttarottarA // iti pitRRn devAMzca visRjya adya me saphalaM janma bhavatpAdAbhivandanAt / adya me gotrajAH sarve gatA vo'nugrahAddivam / / patrazAkAdidAnena klezitA yUyamIdRzAH / tatklezajAtaM cittAttu vismRtya tantumarhatha // mantrahInaM kriyAhInaM bhaktihInaM dvijottamAH / zrAddhaM sampUrNatAM yAtu prasAdAdbhavatAM mama // iti brAhmaNAn prArthayet / astu sampUrNamiti prativa0 / tataH OM muJcantu mA zapathyAdatho varuNyAduta / atho yamasya par3avIzAtsarvasmAddevakilviSAt / / (y0sN013|60 iti dvijazikhAM vimucya-. OM trInsamudrAnsamasRpatsvargAnAM patiSabha iSTakAnAm / purI Page #107 -------------------------------------------------------------------------- ________________ azvatthapUjAdividhiH / 93 vasAnaH sukRtasya loke tatra gaccha yatra pUrve paretAH // ( ya0 saM0 13/31) iti paThitvA ( 1 ) pANinA dIpaM pracchAdya ( nirvAdhya) hastau pAdau prakSAlyAcamya yasya smRtyA ca0 pramAdAtkurvatAM 0 kAyena vAcA0 caturbhizca 0 iti paThitvA anena sapiNDIkaraNazrAddhena zrIbhagavAn yajJapuruSaH prasanno'stu OM tatsanna mameti vadet // iti sapiNDIkaraNazrAddhaprayogaH / yathAzvatthapUjA | azvatthasannidhau gatvA dIpaM prajvalayyAcamyArghaM saMsthApya prANAnAyamya haste jalAdikamAdAya amukagotro'mukazarmAhaM saparivArasya mamottaratra zubhaphala prAptyarthaM tathA'mukagotrasyAmukazarmaNo'smatpiturakSayatRptikAmanayA viSNusvarUpasyAzvatthasya pUjanaM SaSTayadhikazatatrayasaMkhyAkajalakumbhaiH (adhimAsapate navatyadhikazatatrayasaMkhyAkajalakumbhaiH ) abhiSecanaM ca kariSye iti saMkalpya namostvanantAyeti OM viSNurUpAyAzvatthAya nama iti ca pAdyArghAcamanIyavastragandhAkSatadhUpadIpanaivedyAdIni bhUSaNArthe dravyaM ca samarpya trisUtryA saMveSTayAzvatthaM siJcet OM azvattha viSNurUpastvaM namo dharaNisambhava | adbhirannaizca zAkaizca vigatAsUn yatastataH // tatra tatra sthitAnnityaM tarpayasva pitRnmama / secayAmi jalairadya namo nArAyaNAtmane || ityabhiSiJcet / (2)tato nUtanavastraM dhArayitvA yajJopavItaM ca pariva ( 1 ) nivRtte pitRmedhe tu dIpaM pracchAdya pANinA / prakSAlya pANI Acamya jJAtIn zeSeNa bhojayet // . iti zrAddhata ( 248 ) devalasmaraNAt zrAddhAnte dIpapracchAdanaM labhyate / anna pracchAdanamAcchAdanamAtraM, na tu nirvApaNam / nirvApaNAt puMsaH kUSmA DacchedanAt striyAH / acireNaiva kAlena vaMzanAzo bhaveddhruvam // iti navyavardhamAnaSTatavacanAditi tatraiva raghunandanaH / ( 2 ) evaM sapiNDanaM kRtvA kriyAvastrANi saMtyajet / zuklAmbaradharo bhUtvA zayyAdAnaM pradApayet // Page #108 -------------------------------------------------------------------------- ________________ 64 antyakarmadIpake rtyAcamya tilakaM kRtvA rakSA bandhayitvA brAhmaNAn praNamya zAntikAdhyAyaM paThan gRhaM gacchet / mArgamadhye eva rakSAM visRjya gRhadvAri sthitvA sumukhazcetyAdi paThan gRhaM pravizet / (1)tatra pravizyAsane upavizya dIpaM prajvalayyAcamya haste kuzajalAdikaM gRhItvA dezakAlau saGkIrtya mama kule amukanidhanajanitasUcitAniSTAzucitvanirAsapUrvakamasya gRhasya zubhatvasiddhayarthaM svastivAcanapUrvakaM puNyAha iti gAruDe ( 13 / 58) nUtanavastraparidhAnapUrvakazayyAdAnAdividhAnAt nUtanavastraparidhAnamAvazyakaM bodhyam / ataH pUrva-kRtvA sapiNDanaM tArya prakuryAt pitRtarpaNam / udAharet svadhAkAraM vedamantraiH samanvitam // 49 // varSavRttiM ghRtaM cAnnaM suvarNa rajataM sugAm / azvaM gajaM rathaM bhUmimAcAryAya pradApayet // 53 // tatazca pUjayenmantraiH svastivAcanapUrvakam / kuzmAkSatanaivedyairgrahAn devIM vinAyakam // 54 // AcAryastu tataH kuryAdabhiSekaM samantrakam / badhvA sUtraM kare dadyAnmantrapUtAMstathA'kSatAn // 55 // tatazca bhojayedviprAn miSTAnnairvividhaiH shubhaiH| dadyAt sadakSiNAMstebhyaH sajalAnnAn dviSaDghaTAn // 56 // vAryAyudhapratodAstu daNDastu dvijabhojanAt / spraSTavyAnantaraM varNaH zudhyeraMste tataH kramAt // 57 // ityuktam / zayyAdAnAnantaraM ca evaM dattvA sutaH zayyAM padadAnaM pradApayet / tacchaNuSva mayA''khyAtaM yathAvatkathayAmi te // 82 // chanopAnahavastrANi mudrikA ca kamaNDaluH / AsanaM paJca pAtrANi padaM paJcavidhaM smRtam // 83 // daNDena tAmrapAtrega hyAmAnai janairapi / arthayajJopavItaizca padaM sampUrNatAM vrajet // 84 // trayodazapadAnItthaM yathAzaktayA vidhAya ca / trayodazabhyo viprebhyaH pradadyAd dvAdaze'hani // 86 // azaktau trINi padAni deyAni / tatrApyazaktau ekamavazyaM deyam / (1) gRhaM pravizya zayyAdAnAdikaM kRtvA gaNezapUjanAdikaM kAryam / ekAdazadine eva sarvadAnAcaraNe tu pravezAnantarameva taditi bodhyam / Page #109 -------------------------------------------------------------------------- ________________ pnyckmrnnshaantipryogH| 15 vAcanaM kariSye / tatrAdau nirvighnatAsiddhayarthaM gaNezapUjanaM kariSye iti saGkalpyoktavidhinA gaNezaM sampUjya AnobhadrA ityAdisvastivAcanaM puNyAhavAcanaM ca kRtvA brAhmaNairabhiSikto brAhmaNAn praNamet / brAhmaNAzca AbrahmanityAdi paThitvA''zIrvAdaM dadyuH / tato yathAzakti brAhmaNAn bhojayitvA dakSiNAM dadyAt / ityazvatthapUjanAdividhiH / atha paJcakamaraNazAntiH / (1)iyaM ca sapiNDIkaraNAnantaraM trayodazAhe kAryA | tatra paJcakAtpUrva mRtasya paJcake dAhaprAptau puttalavidhireva, na zAntikam / paJcake mRtasya paJcakAnantaraM dAhe zAntikameva, na puttalavidhiriti viveko dharmasindhau / / tatrAyaM prayogaH prAtaH kRtanityakriyaH parihitazuddhavastraH putrAdirgomayAdyupaliptAyAM tIrthAdibhUmau zAntisAmagrI sampAdyAsane samupavizya dIpaM prajvalayyAcamya kuzajalAdikaM gRhItvA paJcakazAntikarmaNi nirvighnatAsiddhayarthaM zrImadbhagavato gaNezasya pUjanaM kariSye iti saGkalpya yathAvidhi gaNezaM sampUjya haste kuzajalAdikaM gRhItvA dezakAlau saGkIrtya amukagotro'mukazarmA'hamamukagotrasyAsmatpitrAderdhaniSThAdipaJcakadurmaraNajanitadoSopazAntyarthaM mama gRhe sarveSAM bAlAdInAM dIrghAyurArogyasukhaprAptyarthaM (2)brahmANDapurANoktAM paJcaka (1) "daivAtpratyAbdikazrAddhe tvntraamRtsuutke| __ AzaucAnantaraM kuryAt tanmAsendukSaye'pi vA // iti gobhilIyavacane "AzaucAnantaram" iti sAmAnyAbhidhAne'pi sUtake ekAdazadine mRtake trayodazadine iti draSTavyam / . mRte trayodaze zrAddha vRddhAvekAdaze'hani / . iti vizeSasmaraNAt" iti nandapaNDitena naimittikasya zrAddhasya mRtakapAte trayodaze kartavyatvabodhanAt zAnterapi naimittikatvAt trayodaze evocitatvAditi / (2) svagRhyoktavidhAnena kRtvaa'gnisthaapnNttH| abhidhyAnaM nirvapaNaM devatAnAM tathA shRnnu|| vasavo varuNazcaiva ajaikpaattRtiiykH| ahirbudhnyazcaturthazca pUSA vai paJcamastathA // Page #110 -------------------------------------------------------------------------- ________________ 96 antyakarmadIpake nidhanazAnti kariSye / tatpUrvAGgatvena puNyAhavAcanaM kalazasthApanapUrvakaM grahapUjanaM ca kariSye iti saGkalpya puNyAhavAcanaM kRtvA homavedyA IzAnakoNe kalazasthApanavidhinA kalazaM saMsthApya tatra grahAnAvAhya sampUjya rakSAvidhAnaM ca kRtvA vedyAM paJcabhUsaMskArAn kRtvA varadanAmAnamagniM sthApayet I grahakalazasyottarato bhUmiM spRSTvA yavAn vikIrya caturdikSu madhye ca gandhAkSatArcitAn vastra ( sUtra ) veSTitAn paJca kalazAn sthApayitvA jalenApUrya tatra hiraNyasarvauSadhidUrvAmRttikAdIni prakSipya dhAnyapUrNapAtraistAn pidhAya tadupari kRSNavastramAstIrya tatra survaNamayIragnyuttAritAH paJcAmRtasnApitAH paJca dhaniSThA dinakSatra devatApratimA nidhAya pArzve dadhyakSatapuJjAdau yamAdIn sthApayet / taduttarato mRtyuJjayaM ca sthApayet / tatra OM bhUrbhuvaH svaH vasubhyo namaH OM bhUrbhu0 varuNAya na0 OM bhUrbhu0 ajaikapade na0 OMbhUrbhu0 ahirbudhnyAya na0 OM bhUrbhu0 pUSNe na0 OM bhUrbhu0 yamAya na0 OM bhUrbhu0 dharmarAjAya0 OM bhUrbhu0 mRtyave 0 OM bhUrbhu0 antakAya 0 OM bhUrbhu0 vaivasvatAya0 OM bhUrbhuvaH 0 kAlAya0 OM bhUrbhu0 sarvabhUtakSayAya0 yamAya dharmarAjAya mRtyave cAntakAya ca / vaivasvatAya kAlAya sarvabhUtakSayAya ca // audumbarAya dadhnAya nIlAya parameSThine / vRkodarAya citrAya citraguptAya vai namaH // aghorarudraM mantraizca nirvApayetkrameNa ca / vidhinA zrapaNaM kRtvA ekaikAmAhuti huvet // kuNDAdIzAna digbhAge sthaNDilaM hastamAtrakam / tatra vastraM samAstIrya sthApayedvastrAdipaJcakam caturdaza yamAMzcaiva aghoraM sthApayetpunaH / abraNAn kalazAn dikSu caturo vinyaset kramAt // kalazaM paJcamaM madhye sthApayedvidhipUrvakam | uccArya vAruNaM mantraM pUrayettIrthavAriNA // madhye sarvoSadhIH kSiptvA mRdUdUrvA paJcapallavAn / hiraNyaM phalasaMyuktaM vastreNAveSTayettataH // kalazopari nyasenmUrtIH paJca svarNamayIstathA / pratiSThApUjanaM kAryaM paJcasUktAn japettataH // zrapayitvA caruM vidvAn dadyAdagnimukhaM tataH / AghArAvAjyabhAgau ca tato vahiM samarcayet // samittilaizca carubhiH homaM kuryAtpRthak pRthak / aghoreNaiva mantreNa tato homaM caroH kramAt // pUrNAhuti ca vidhivat pUjayeddevatAstataH / itthaM samApya havanaM dhenuM dadyAt payasvinIm // sahiraNyA~stilAndadyAt mahiSIM saptadhAnyakam / sahiraNyaM ghRtaM dadyAt kRSNavastraM sadakSiNam abhiSekaM tataH kuryAt kalazodakatastathA / kalazaiH snapanaM tasya kuryAdAjyAvalokanam // vastraM caiva parityAjyaM bhaktivizeSataH / brAhmaNAn bhojayet pazcAt pAyasaM madhusarpiSA // evaM yaH kurute putra zubhantasya prajAyate / vidhAnaM yo na kurvIta vighnastasya bhavet sadA // tasmAt sarvaprayatnena zAnti kuryAt yathAvidhi // iti brahmANDapurANokAH paJcakazAntizlokAH // Page #111 -------------------------------------------------------------------------- ________________ paJcakamaraNazAntiprayogaH / / 67 OMaudumbarAya0 OM0dardhanAya OMnIlAya. OM0 parameSThine0 OM0vRkodarAya0 OM0citrAyaH OMcitraguptAya0 OM mRtyuJjayAya nama iti nAmamantrairmahAvyAhRtipUrvakaM sarvAn tatra tatrAbAhya 'etanta' iti pratiSThApya pUrvoktanAmamantraireva saMpUjya paJcasu kalazeSu vakSyamANasUktajapArthaM paJca brAhmaNAn ekameva vA brAhmaNaM pAdaprakSAlanapUrvakaM vRtvA kuNDalamudrikAdikaM ca sati saMbhave dattvA 'jApakA japadhvam' iti tAn niyojayet tatra prathamakalaze "kRNuSvapAja" iti ( y0sN013|6-13) 5 kaNDikAtmakasUktajapa: / dvitIye "vibhrAT" ( ya0saM033630-43 ) ityanuvAkaja0 / tRtIye "AzuH zizAnaH". 17 iti ( ya0saM017) 33-46 ) ja0 | caturthe 'namaste" 16 iti ( y0sN016|1-16) japaH / paJcame "RcaM vAcam0" ( y0sN036|1-24 zAM0 sU0 ja0 / tataH praNItApraNayanAdiparyukSaNAntAM kuzakaNDikAM vidhAya varadanAmAnamaniM pratiSThApya dhyAtvA sampUjya rekhApUjanaM ca kRtvA praNItAgnyormadhye prokSaNI nidhAya dravyadevatAbhidhyAnaM kuryAt / ___adyeha paJcakanidhanazAntikarmaNA yakSye / tatra prajApatimindramagniM somamAjyena, vasUn varuNamajaikapAdamahirbudhnyaM pUSANaM yamaM dharmarAjaM mRtyumantakaM vaivasvataM kAlaM sarvabhUtakSayamaudumbaraM dadhnaM nIlaM parameSThinaM vRkodaraM citraM citraguptaM mRtyuJjayaM samiJcarutilaiH zeSeNa sviSTakRtamagnyAdinavadevatA AjyenAhaM yakSye / idaM carvAdidravyaM tattaddevatAbhyo mayA parityaktaM yathAdaivatamastu na mama / tata: AdhArAvAjyabhAgau ca hutvA OMvasubhya: svAhA OMvaruNAya svAhA OMajaikapade svAhA OMahirbudhnyAya svAhA OMpUSNe svAhA iti caturthyantairnAmamantraiH "vasoH pavitramasi" iti ( ya0saM0 1 / 2 ) "varuNasyottambhanamasi" ( y0sN04|36 ) iti "utano'hirbunyaH" iti ( y0sN034|53 ) "zivo nAmAsi" iti ( ya0saM0 3 / 63 ) "pUSan tava vrate" iti ( ya0saM034|41) vedamantrairvA samicarutilAn ekaikasmai 108 kRtvaH 28 kRtvaH 8 kRtvo vA hutvA "yA te rudra zivA tanUraghorA" iti mantreNa tryambakamantreNa vA 108 aSTottarazatakRtvastilahomaM kRtvA grahANAM caikaikAmAhutiM tilairdattvA sviSTakRddhoma Page #112 -------------------------------------------------------------------------- ________________ "18 antyakarmadIpake .: kRtvA Ajyena navAhutIrkhatvA pUrNAhutiM juhUyAt / tata: saMsravaprAzanAdi .: pUrNapAtradAnAntaM kuryAt / tataH SaDbrAhmaNabhojanasaGkalpa: / tata: paJcakalazodakena saparivArasya yajamAnasyAbhiSekAdikam / / tripuSkaranidhane'pIyameva zAntidraSTavyA / tatra kalazAstrayaH / teSu - Aye kalaze tithidevatAsthApanam / dvitIye vAradevatAyAH / tRtIye nakSatradevatAyAH / tatra bhadrAtithi ( 21712) devatAH brahmA ravivi. SNuzca / yasyAM tithau nidhanaM tattithidevatA sthApyA / vAra ( 1137 ) * devatA, vyaktA eva / tripAnnakSatra ( 3 / 7 / 12 / 16 / 21 / 25) devatAzca :: vahiH, aditiH, aryamA, indrAgnI, vizve, ajaikapAcca / yannakSatre nidhanaM tannakSatradevatA sthApyA / anyatsarvaM samAnam / _ iti paJcakanidhanazAntiprayogaH / - athodakumbhazrAdaprayogaH / sapiNDIkaraNAnantaraM pratyahaM varSapUrtiparyantaM trayodazAhamArabhya udaku. "mbhazrAddhaM kartavyam / tatrAsane samupavizyAcamya dIpaM pra0 "yaM brahmavedAnteti paThitvA etaM ta' ityAdinA kuzabaTum pratiSThApya apasatyena udakumbhazrAddhe 'bhavAnmayA nimantrita' iti nimantrya niyamAt zrA0 pAdyaM pAdArgha ca dattvA anyAsane samupavezyAcAmya savyaM kRtvA svayamAcamya bhUmau sparzapU0 trikoNaM maeMDalaM vilikhya tadupari zaGkhacakre likhitvA AsanaM tadupari pAtraM pAtre pavitraM "pavitre sthovaiSNavyau" iti, zannodevIri"ti jalenApUrya''yavosI"ti yavAn "tilosI"ti tilAn gandhapuSpAkSatAdi catUSNIM nikSipya varuNamAvAhya karmapAtraM susaMpannam / 'susampannamastu / tena jalena aAtmAnam udakumbhazrAddhasAmagrI ca samprokSya prANAnAyamya OM puNDarIkAkSAya namaH3 apavitraH pavitro vA sarvAvasthAM gato'pi vA / yaH smaret puNDarIkAkSaM sabAhyAbhyantaraH zuciH // devatAbhyaH pitRbhyazca mahAyogibhya eva ca / Page #113 -------------------------------------------------------------------------- ________________ udkumbhshraadpryogH| 88, namaH svAhAyai svadhAyai nityameva namo namaH // iti tripitvA apasavyena saptavyAdhA dazArNeSu mRgAH kAlaJjare girau / cakravAkA: zaradvIpe haMsA: sarasi mAnase // te'pi jAtAH kurukSetre brAhmaNA vedapAragAH / prasthitA dIrghamadhvAnaM yUyaM kimavasIdatha // zrAddhakAle gayAM dhyAtvA dhyAtvA devaM gadAdharam / iti paThitvA manasA ca pitrAdikaMdhyAtvA sAnnodakumbhazrAddhaM smaarbhe| samArabhasva iti prativacanam / tato nIvIM badhvA savyaM kRtvA karmapAtramabhimantrya pAkaM prokSya digbandhaM kRtvA haste jalAdikaM gRhItvA dezakAlakIrtanAnte amukagotrasya mama pitrAdeH amukazarmako vasusvarUpasya prAtyahikakSutpipAsopazAntyarthamudakumbhazrAddhaM kariSya iti saGkalpya apasavyena adyehAmukagotrasya asmatpitrAdeH amukazarmaNaH vasusvarUpasya sAnnodakumbhazrAddhe idaM moTakAsanamastu / OMbharbhuvaH svaH idamAsanamAsyatAm / Ase iti prativacanam / tato gandhAdinA brAhmaNaM sampUjya adyehAmukgotra asma pitaH amukazarman vasusvarUpa sAnodakumbhazrAddhe arcanavidhAvisAti gandhAkSatAdIni mahattAni te svdhaa| arcanavidhau sarva paripUrNamastu astu paripUrNam / tataH vartulaM maNDalaM kRtvA tatra pAtramAsAdyaH vAmabhAtra jalapUrNakumbhaM ca saMsthApya savyena viSNave naivedyaM samarpya pAtre'nnaM parivina gAyatryAbhyukSya apasavyena uttAnAbhyAM pANibhyA. madhu3pAtramAlabhya japati "OM pRthvI te pAtraM dyaurapidhAnaM brAhmaNasya mukhe'mRte'mRtaM juhomi svAhA "viSNo kavyArakSa: / "OM apahatA asurA rakSAsi kediSadaH" iri tilAn vikIrya "OM idaM viSNurvicakrame tredhA nidhe padam / samUDhamAsa pAsure" ityaGguSThagrahaNAm / idamannamimA : Apa idamAsyamidaM zAkAdi sarva kamyam / jalamoTakaM gRhItvA adyeha amukagonAmamApine kAmuka zarmaNe vasusvarUpAya idamannaM sodakumbhaM sopaskaraM yatpariviSTa yasparicaya mANamamRtasvarUpaM te svadhA ityuktvA jalaM bhUmau kSipet / piNDadAna chA. kRtameva-ma bhuktavate tAmbUlAdikaM dattvA savyena dakSiNAmAdauna zijalA: Page #114 -------------------------------------------------------------------------- ________________ 100 antyakarmadIpake dikaM gRhItvA ahAmukagotrasyAmukazarmaNo'smatpitrAdeH kRtasyodakumbhazrAddhakarmaNaH sAGgatAsiddhayarthamimAM dakSiNAM brAhmaNAya dAsye iti saGkalpya svastIti dakSiNAsvIkAraM kArayet / tato devatAbhya iti trirjapaM vidhAya apasavyena saptavyAdheti paThitvA "uttiSThabrahmaNaspate" iti visarjanaM kuryAt / idaM zrAddhaM mayA vidhihInaM kAlahInaM zraddhAhInaM yatkRtaM tatsukRtamastu yanna kRtaM tat zrIviSNoH prasAdAt sarvaM paripUrNamastu / astu paripUrNam / pANinA dIpaM nirvApyAcamya yasya smRtyetyAdi paThet / etAvatkaraNAsambhave tu Acamya haste jalAdikaM gRhItvA dezakAla - kIrtanAnte mamaH pitrAdeH prAtyahikakSutpipAsopazamanArthaM sodakumbhasiddhAnnena brAhmaNaM tarpayiSye / bhojanakarmaNaH sAGgatAsiddhayai imAM dakSiNAM brAhmaNAya dAsye iti saGkalpanam / AmAnnena karaNapakSe idaM sodakumbhamAmAnaM sadakSiNaM brAhmaNAya dAsye ityUhanIyam / anyatsarvaM samAnam / ityudakumbhazrAddhaprayogaH / naiva vidhinA pratimAsaM mRtatithau mAsikazrAddhaM kAryam / sapieDIkaraNottaraM kriyamANAni mAsikAni anumAsikAnItyucyante / ekAdazAhe apakRSya kriyamANAni mAsikAni anugatAni iti vyutpatteH / prathamamAsikasya tu ekAdazAha eva kAla: / 'AdyamekAdaze kAryam' ityukteH / dvitIyamAsAdyatithistu dvitIyamAsikakAlaH | 'mAsAdau mAsikaM kAryam' ityukteH / atastatra dvitIyamAsikazrAddhaM kariSye iti saGkalpa evocito natu prathamamAsikazrAddhamiti / anumAsikAni tu dvitIyamAsAdisambandhIni ekAdazaiva bhavanti / adhimAse mRtasya tu zuddhamAsIyAdyatithilAbhAt prathamamanumAsikamapi bhavatyedvAdaza bhavanti / nepAlavAsibhiH kaurmAcalaiH sapiNDIkaraNottaram UnamAsikAdInAM caturNA zrAddhAnAmapi AcaraNAt taiH ekena dvAbhyAM tribhirvA dinaiH Une tribhAgamAsone dine nandA - caturdazyamA tithIbhRMguvAraM tripuSkara yogaM ca varjayitvA dvAdazAhe eva vA UnamAsikaM kAryam / traipakSikaM pakSatraye'tIte mRtatithau kAryam / UnatrANmAsikaM saptamamAsikazrAddhAt pUrvadine kAryam / UnAbdikam abdikazrAchAt pUrvadine kAryam / adhimAse mRtasya sapiNDIkaraNottaraM pUrvoktazuddhadine UnamAsikaM svA zuddhamAsIyamRta tithau AvRttyA prathamamAsikaM kRtvA pakSatraye'tIte natithau pakSikaM kRtvA SaSTidinAtmake mAse atIte mRtatithau dvitIyamA ' Page #115 -------------------------------------------------------------------------- ________________ adhikakRSNe mRtasyAbdikAdizrAddhakAlanirNayaH / 101 sikaM kAryam | ayameva kramaH adhikamAse mRtasya ekAdazAhe apakRSya anuSThIyamAnAnAM SoDazazrAddhAnAm | atre bodhyam / adhikakRSNe mRtasya sAMvatsarikazrAddham zramAntamAnena parigRhItamAsIya kRSNapakSe kAryam / na tu paurNamAsyantamAnena parigRhItamAsIkRSNapakSe / yathA zrAvaNAdhikakRSNapakSe mRtasya sAMvatsarika zramAntamAnena parigRhItazrAvaNamAsIyakRSNapakSe ( arthAt paurNamAsyantamAnena parigRhItabhAdrakRSNapakSe ) kAryam / na tu paurNamAsyantamAnena parigRhItazrAvaNakRSNapakSe | adhikamAsasya amAntatvaniyamena etatkRSNapakSasya paurNamAsyuttarakAlikatvena tanmAsIya paurNamAsyuttarakAle eva tadanuSThAnasya kartumucitatvAt / yathA dhAzukle mRtasya prathamamAsikAnuSThAnam adhike zuddhe ca krameNa AvRtyA bhavati tathaiva zrAvaNAdhikakRSNe mRtasyA'pi adhike zuddhe ca krameNa prathamamAsikaM bhavitumarhati / tatra prathamam adhikamAsa sambandhi bhavitumarhati / tasya SaSTayA tu divasairmAsaH kathito bAdarAyaNaiH / pUrvArdhastu malo jJeyaH uttarArdhaH zubhaH smRtaH // ityuktarItyA adhikasya pUrvArdharUpatvAt / uttarArdhasya ca anenaiva tanmAsatvabodhanAt tasya ca triMzaddinarUpatvAt zuddhamAsatvena zuddhamAsIyaprathamamAsikAnuSThAnaM tanmAsIyakRSNapakSe eva anuSThAtumucitam iti vRttyA prathamamAsikAnuSThAnam amAntamAnena parigRhItazrAvaNakRSNapakSe eva zrapatati iti dvitIyAdimAsikAnyapi anenaiva krameNa bhaveyuH iti dvAdazamAsikam ASADhapaurNamAsyuttarakRSNapakSe Apatet iti sA~vatsarikaM zrAvaNapaurNamAsyuttara kRSNapakSe eva phalati / zrayameva ca mukhyayA vRttyA zrAvaNakRSNapakSaH / prativarSam asminneva pate zrAvaNAdhikakRSNe mRtasya sA~vatsarikaM kAryam / ullekhazca zrAvaNasyaiva kAryaH / tulyanyAyAt zrAvaNAdhikakRSNe jAtasya janmatithyutsavo'pi zrAvaNa paurNamAsyuttara kRSNapakSe eva kAryaH / ayaM ca siddhAntaH vAcaspatimizrakRte dvaitaninaraharimizrakRte dvaitanirNaye kRSNabhaTTakRtAyAM nirNayasindhuTIkAyAM ca paSTaH / caitrAdhimAsanirNaye vinAyakazAstryAdibhizva aGgIkRtaH / ato nAtra saMzayitavyaM vindhyottaravAsibhiH ityalam | karmadIpakasya pUrvArdhaM samAptam / - Page #116 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdham zratha yaterdehapAtottaravidhiH / sarvasaGganivRttasya dhyAnayogaratasya ca / na tasya dahanaM kArya nAzaucaM nodakakriyA || daNDagrahaNamAtreNa pretatvaM naiva gacchati / pretatvasya vimokSArthaM SoDazazrAddhako vidhiH / piNDodakaM navAnnAdi kSuttRSNAvinivRttaye / sapiDIkaraNazrAddhaM pitRtvaprAptaye vidhiH // ityAdivacanairyatInAM dAhAdikriyAniSedhAtpUrvoktaH sarvo'pi vidhiryati - dehe paJcatvaM prApte na bhavati / kintu - yatiM puruSasUktena snApayitvA'vaTaM tataH / ( kRtvA) : praNavenASTAraM taM protayedatha sarvataH // "viSNo havyaM rakSasve" ti yajuSA praNavenaca / garte pretaM vinikSipya "idaMviSNurvicakrame " // iti mantreNa daNDaM tu dadyAddakSiNahastake | mUrdhAnaM "bhUrbhuva: svazcetyuktvA zaGkhana bhedayet // gartaM puruSasUktena lavaNena prapUrayet / zRgAlazvAdirakSArthaM samyaggataM prapUrayet // iti bRhacchaunakokto vidhiH / prasaGgAdatra pUrvamAturasaMnyAsavidhiH pradarzyate / sa ca jAbAlopaniSadi "yadyAturaH syAnmanasA vAcA vA saMnyaset" ityAdinopadiSTaH / Aturo dvividhaH / rogAdinA mumUSu, jalAdivyAghAdibhayAkrAntazca / AturANAM ca saMnyAse na vidhirnaiva ca kriyA / praiSamAtraM samuccArya saMnyAsaM tatra kArayet // Page #117 -------------------------------------------------------------------------- ________________ aatursNnyaaspryogH| 103 ityAdivAkyai rogAdyAturasya puruSasUktahomavirajAhomopavAsajAgaraNAdyaGgakalAparahita: saMnyAso bhavati / tatrAyaM prayogaH aGgirasoktaprakAreNa pradarzyate / tatra prakSAlitapANipAdaH zuddhavastre sandhArya mantrasnAnaM kRtvA''camya prANAnAyamya haste kuzAdikamAdAya dezakAlau saGkIrtyAmukazarmA'haM mama kariSyamANasaMnyAse'dhikArasiddhayarthaM catuSkRcchAtmakavatapratyAmnAyagocatuSTayanikrayadravyaM rajataM candradaivataM viprebhyo viprAya vA dAtumahamutsRje iti saGkalpya dadyAt / punaH kuzAdikamAdAya dezakAlakIrtanAnte mama niratizayAnandAvA* taye paramahaMsAzramAdhikArasiddhayarthamAturavidhinA saMnyAsamahaM kariSye iti saGkalpya brAhmaNAnujJayA zikhAyA: paJca sapta vA kezAnavazeSya vapanaM kRtvA snAtvA sandhyAdikarma yathAsambhavaM sampAdya jalasamIpaM gatvA pAtre apa uddhRtya tasmAt haste jalamAdAya apsu juhoti / jalAzayasannidhyabhAve pAtrAntare jalaM dhArayitvA haste jalamAdAya tatra juhoti OM eSa vAjneyoniryaH pANaH prANaM gaccha svAM yoni gaccha svAhA" iti prathamAhuti hutvA____OM Apo vai sarvA devatAH sarvAbhyo devatAbhyo juhomi svAhA" iti dvitIyAhuti hutvA pAtrasthaM hutazeSaM jalam "AzuH zizAna" ityanuvAkena "jayantaM tvA'nu devA madantu" ityantenAbhimanya... "OM putraiSaNAvittaSaNAlokaiSaNA mayA tyaktAH svAhA" ityabhimantritodakaM hastena kiJcidAdAya prathamaM pItvA OM abhayaM sarvabhUtebhyo mattaHH svAhA" iti dvitIyavAraM kiJcitpItvA "OM saMnyastvaM mayA svAhA" iti tRtIyavAra niHzeSaM pibet / tato. gAyatrIM vyAhRtiSu pravezya vyAhRtI: praNave pravezayet / tadyathAOM sAvitrIM pravizAmi tatsa0 Nyam / Page #118 -------------------------------------------------------------------------- ________________ 104 antyakarmadIpakottarAI OM bhuvaH sAvitrIM pravizAmi bhargo hi / OM svaH sAvitrIM pravizAmi dhiyo0 yAt / iti vyAsena0, tata:___ OM "bhUrbhuvaH svaH sAvitrIM pravizAmi tatsaviNyAt / iti samAsena gAyatrIpravezaH / OM vyAhRti pravizAmi bhuuH| OMvyAhRtiM pravizAmi bhuvaH / OM vyAhRti pravizAmi svH| OMvyAhRtoH pravizAmi bhUrbhu. vaH svaH / iti vyAhRtipravezaH / tata: prAGmukha UrdhvabAhu:___OM bhUH saMnyastaM mayA OMbhuvaH saMnyastaM mayA OMsvaH saMnyastaM mayA OM bhUrbhuvaH svaH saMnyastaM mayA ityupAMzu madhyamamuccaizca tribrUyAt / tata: OM abhayaM sarvabhUtebhyo mattaH svAhA iti prAcyA dizyudakaM ninayet / tatastUSNIM zikhAM nikRtya yajJopavItaM ca chittvA tavayamudakAalinA saha gRhItvA OMbhUH svAhA ityapsu juhuyAt / tata UrdhvaM pitRgRhaM na gacchet / atyantamAturazcetpraiSamAtraM vadet / tata Acamya yasya smRtyeti paThet / ityAturasaMnyAsaprayogaH / -20020atha brahmIbhUtayatidehasaMskAraprayogaH / dehapAtAnantaraM putrAdiH ziSyo vA snAtvA Acamya haste kuzAdikaM gRhItvA dezakAlau saMkIrtya mama kariSyamANayatisaMskAre'dhikArasiddhayarthaM kRcchatrayAtmakaM prAyazcittaM gotrayaniSkrayadravyadAnadvArA'hamAcariSyAmi | tatpUrvAGgatvena vapanaM kariSye iti saMkalpya kakSopasthazikhAvaja vapanaM kRtvA snAtvA''camya punaH kuzAdikaM gRhItvA idaM gotrayaniSkayadravya ... rajataM candradaivataM sadyo yathAkalaM vA dAsye iti saMkalpayet / putrAtiriktasya vapanaM na . bhavatIti kecit / punaH * kuzAdikaM gRhItvA Page #119 -------------------------------------------------------------------------- ________________ brAhmIbhUtayatidehasaMskAra prayogaH / dezakAlau saMkIrtya brahmatvaM gatasya nArAyaNasvarUpiNo bhitto : bRhacchaunakoktavidhinA saMskAraM kariSye iti saMkalpya atraNaM navaM kalazamAdAya tIrthodakAdinA''pUrya tadudakaM " gaGge ca yamune caiva" ityAdinA - OM nArAyaNaparaM brahma tatvaM nArAyaNaH paraH / nArAyaNaparo dhyAtA dhyAna nArAyaNaH paraH // yacca kiJcijjagatsarvaM dRzyate zrUyate'pi vA / antarbahizca tatsarvaM vyApya nArAyaNaH sthitaH || devadattatayA kaJcid brahmaiva vikRtiM gataH / pUrNaM brahmaiva saMprAptastasya brahma taducyate // ityetairmantraizcAbhimantraya prANAyAmapuraHsaraM "namaste" ityAdibhiH SoDazamantraiH "sahasrazIrSA" iti puruSasUkena " ApohiSThA" iti tisabhizca tadudakena yatiM snApayitvA taccharIram OM namo nArAyaNAyeti mantreNa vastracandanAdyupacArairabhyarcya zikyAdau zarIramAropya mantraghoSairjayazabdAdibhiH zaGkhaghaNTAzabdAdibhizca grAmAtprAcImudIcIM vA dizaM nItvA'zvatthamUlaM nadItIrAdirUpaM vA samAzrayet / 105 tatra bhUminikhananapakSe bhUmiM vyAhRtibhiH saMprokSya caturhastapramANaM caturasramadhogartaM devayajananAmakaM khanitvA tanmadhye sArdhahastaparimitaM laghugartaM kRtvA "OM bhUH OM bhuvaH OM OM tapaH OM mahaH OM janaH OM satyam" iti vyAhRtibhirgartaM paJcagavyena prodaya / svaH jalapravAhaNapakSe gartasthAne mahAnadIM parikalpya tatra pUrvavat paJcagavyaM prakSipya pradakSiNAgrAn kuzAnAstIrya gAyatryA zarIraM prodaya puruSasUktena zaGkhodakena saMsnApya praNavenASTottarazatavAre saMsnApya OM namo bhagavate vAsudevAyeti mantreNa SoDazopacArairabhyarcya tulasyAdimilitapuSpamAlAbhirabhyarcya "viSNo havyaM rakSa" iti zarIraM garte nadyAM vA nidhAya - "OM idaM viSNurvicakrame tredhA nidadhe padam / samUDhamasya pAsure 1 svAhA" iti daNDaM tredhA kRtvA dakSiNahaste nidhAya OM hRsaH zuciSad vasurantarikSa saddhotA bediSadatithirduroNasat / nRSadarasadRta sadvyoma 14 zra0 dI0 Page #120 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdhe sadabjA gojA RtajA adrijA RtaM bRhat // pareNa nAkaM nihitaM guhAyAM vibhrAjadetadyatayo vizanti / vedAntavijJAnasunizcitArthAH saMnyAsayogAd yatayaH zuddhasattvAH / te brahmaloke tu parAntakAle parAmRtAH parimucyanti sarve // iti hRdaye japet / svazarIraM hastenAbhimRzet / ___OM brahma jajJAnaM prathama purastAdvisImataH suruco vena AvaH / sabudhnyA upamA asya viSThAH satazca yonimasatazca vi vaH // iti mUni japet / OM viSNo rarATamasi viSNoH pRSThamasi viSNoH znane stho viSNoH syUrasi viSNodhUvamasi vaiSNavamasi viSNave tvA // iti nAbhau japet / OM devasya tvA savituH0 iti karNayorjapet / mUrdhAnaM "bhUrbhuvaH svaH" ityuktvA zaGkhana nArikelena vA bhedayet / - OM bhUmibhUmimagAnmAtA mAtaramapyagAt / bhUyAsma putraiH pazubhiryo no dveSTi sa bhidyatAm / / iti mantreNa parazvAdinA bhedayet / zirobhedanaM kartumazaktazcet zirasi guDapiNDaM nArikelAdiphalaM vA nidhAya bhindyAdityAcAraH / praNavena devayajanaM bhaiMrAcchAdya sikatAdinA pUrayet / nadyAdau cecchirobhedanAnantaraM pUrvoktasaptavyAhRtibhirabhimanya dabhairAcchAdya "bhUrbhuvaH svarom" ityabhimanya pASANairDaDhaM badhvA'gAdhajale bhikSudeham "OM svAhA" iti vimuJcet / ____ tato "janmArabhyasambhAvitapApairmuktA vayamazvamedhasahasraphalaM prAptA" iti bhAvayanto namaskRtyAgamanotsavAdadhikotsavaM kurvanto yatrApastatra gaccheyu: / uccairharismaraNapUrvakamavabhRthabuddhayA sarve snAtvA vastrAdi dhArayeyuH / putrAdiH kartA snAtvA''camya haste jalAdikaM gRhItvA siddhiM gatasya brahmabhUtasya nArAyaNasvarUpiNastRptyarthaM tarpaNaM kariSye iti saGkalpya savyena devatIrthenaiva "AtmAnaM tarpayAmi antarAtmAnaM tarpayAmi paramAtmAnaM tarpayAmi" iti caturvAraM tarpaNaM kuryAt / Page #121 -------------------------------------------------------------------------- ________________ yaterekAdazAhe paarvnnshraaddhpryogH| 107 tata: zuklapakSe siddhiM gatazcet kezavaM tarpayAmi nArAyaNaM tarpayAmi mAdhavaM0 govindaM0 viSNuM0 madhusUdanaM0 trivikramaM0 vAmanaM0 zrIdharaM0 hRSIkezaM0 padmanAbhaM0 dAmodaraM0 iti / kRSNapakSe siddhiM gatazcet saGkarSaNaM0 vAsudevaM0 pradyumnaM0 aniruddhaM0 puruSottamaM0 adhokSajaM0 nArasiMha acyutaM janArdanaM0 upendraM0 hari0 iti dvAdazanAmabhistarpayet / idaM tarpaNaM kSIreNeti kecit / tatastIraM prApya dhautavastraM paridhAyAcamya siddhiM gatasya brahmabhUtasya paramahaMsanArAyaNasvarUpiNastRptyartha nArAyaNapUjanaM kariSye iti saGkalpya devayajanopari nadItIre vA caturasravedikAM saMpAdya tatra mRnmayaM liGga saMsthApya nadIjale eva vA tatsvarUpaM vicintya puruSasUktena "OM namo nArAyaNAya" ityaSTAkSareNa vA AvAhanAdhupacAraiH pUjayet / tataH pAyasabaliM datvA ghRtadIpaM ca samarpya pAyasabaliM nadyAdau kSipet / tataH zaGkhana zuddhajalamAdAya tatra gandhapuSpatulasIdalAni prakSipya "OM brahmaNe nama: idamayaM samarpayAmi' ityevamaSTAANi dadyAt / evaM prakAreNa saMpUjya sarve vAdyAdighoSeNAtyutsavena gRhaM gaccheyuH / iti prathamadinakRtyam / yateH sUtakaM na bhavati / samyag vratAcaraNaM kuryAt / putrAdirdazadinaparyantaM pratyahaM kezavAdidvAdazanAmabhi: saMkarSaNAdidvAdazanAmabhirvA tarpaNaM pUrvoktanArAyaNapUjanaM pAyasabalidAnaM ghRtadIpadAnamarghyadAnaM ca kuryAt / atha yaterekAdazAhe pArvaNam / tatrAyaM prayogaHekAdazAhe (1)putra: prAtarnityakriyo madhyAhne nadyAdau snAtvA tilatarpaNaM kuryAt / tato gRhamAgatya gomayAdinopalipte zucisthale upavizya zrAddhasAmagrI saMpAdya gaNezaM zAlagrAmaM ca saMsthApya dakSiNAbhimukhaM dIpaM prajvalayyA''camya dIpaM saMpUjya hastayoH puSpANi saMgRhya (1) putrAdanyaH ziSyAdiH kartA cet nadyAdau snAtvA yajJopavItyeva AtmAnaM tarpayAmi antarAtmAnaM tarpayAmi paramAtmAnaM tarpayAmi iti devatIrthena ekaikamaJjali dadyAt / Page #122 -------------------------------------------------------------------------- ________________ 108 antyakarmadIpakottarArdha OM yaM brahma vedAntavido vadanti pare pradhAnaM puruSaM tathA'nye / vizvodgate: kAraNamIzvaraM vA tasmai namo vinnavinAzanAya // abhIpsitArthasiddhayarthaM pUjito yaH surAsuraiH / sarvavighnacchide tasmai gaNAdhipataye namaH // iti gaNezopari puSpAJjaliM samarpya zuklAmbaradharaM viSNuM zazivarNaM caturbhujam / prasannavadanaM dhyAye sarvavighnopazAntaye // iti viSNuM dhyAtvA puSpAJjaliM samarpayet / tato vaizvadevikabrAhmaNaM brahmIbhUtapitrAdi(guru)brAhmaNaM ca kuzamayaM sampAdya tailAbhyaGgapUrvakaM saMsnApya "OM etaMte" iti paThitvA OM bhUrbhuvaHsvaH vizvadevasambandhikuzabrahman supratiSThito varado bhava / brahmIbhUtapitrAdi (AtmAdi) sambandhikuzabrahman supra0 iti RtiSThApayet / tata:___ kuzo'si kuzaputro'si brahmaNA nirmita: purA / tvayyarcite so'rcito'stu yasyAhaM nAma kIrtaye // iti paThet / tato yavAn gRhItvA adyeha amukagotrabrahmIbhUtapitrAditrayazrAddha sambandhinAM purUravAvasaMjJakAnAm ('AtmAditrayazrAddhasaMmbandhinAM sAdhururusaMjJakAnAM) (1)vizveSAM devAnAmekAdazAhakartavye pArvaNazrAddhe bhavAnmayA nimantrita iti nimantrayet / nimantrito'smi iti pratyuktiH / akrodhanaiH zaucaparaiH satataM brahmacAribhiH / bhavitavyaM bhavadbhizca mayA ca zrAddhakAriNA // sarvAyAsavinirmuktaiH kAmakrodhavivarjitaiH / bhavitavyaM bhavadbhirno'dyatane zrAddhakarmaNi // iti niyamAn zrAvayet / AgataM vaH / svAgatam | caraNaprakSAlanArthaM jalam-etad vaH pAdyamastu / (1) sambandhanAmagotraizca pArvaNaM dvaadshe'hni|ttkrmaat jJAtayaH kuryuH ekaadshdine'pivaa|| athavAtmAntarAtmeti paramAtmetyudAhRteH |ttr zrAddhe sAdhururavo vizvedevAH prakIrtitAH // iti sumantusmaraNAt putrAdikartRke pArvaNazrAddhe sambandhanAmagotrollekhaH, ziSyAdikartRke tu AtmAntarAtmA paramAtmetyullekhaH, sAdhururusaMjJakA vizvedevAH, yajJopavI. titvaM, tilAthai yavAH, saGkalpAdi piNDadAnAntamagnaukaraNava devazrAddhavat iti vishessH| Page #123 -------------------------------------------------------------------------- ________________ yaterekAdazAhe pArvaNazrAddhaprayogaH / yatphalaM kapilAdAne kArtikyAM jyeSThapuSkare / tatphalaM pANDavazreSTha viprANAM pAdazodhane || iti pAdau prakSAlayet / tato'pasavyena ( ziSyAdiH savyenaiva yavAneva gRhItvA ) tilAn gRhItvA amukagotrANAM brahmIbhUta pitRpitAmahaprapitAmahAnAmamukazarmaNAM vasurudrAdityasvarUpANAm ( AtmAntarAtmaparamAtmanAm ) ekAdazAhakartavye pArvaNazrAddhe bhavAnmayA nimantritaH / ni0 pra0 / pUrvavanniyamAn zrAvayitvA savyena AgataM vaH / susvAgatam pra0 / apasavyena ( ziSyAdiH savyenaiva ) caraNaprakSAlanArthaM jalam etadvaH pAdyamastu / yatphalaGkapilAdAne0 iti pAdau prakSAlayet / tataH savyena pAdArgha sampAdya haste gRhItvA amukagotrabrahmIbhUta pitrAditrayazrAddhasambandhinaH purUravArdravasaMjJakAH ( AtmAditrayazrAddhasambandhina: sAdhururusaMjJakAH ) vizvedevA eSa pAdArtho vosstu iti pAdayorarghyaM nivedya apasavyena ( ziSyAdi: savyenaiva ) pitrAdipAdArgha sampAdya haste gRhItvA aha amukagotrA : brahmIbhUtAsmatpitRpitAmahaprapitAmahA amukazarmANo vasuru 0 ( AtmAntarAtma paramAtmAnaH ) eSa pAdArtho vo'stu iti pAdayorarthaM nivedayet / tataH savyena vizveSAM devAnAM " namo'stvanantAya" iti pAdapUjanaM kuryAt / tataH apasavyena-- 106 OM pitRbhyaH svadhAyibhyaH svadhA namaH pitAmahebhyaH svadhAyibhyaH svadhA namaH prapitAmahebhyaH svadhAyibhyaH svadhA namaH / akSan pitaro'mImadanta pitaro'tItRpanta pitaraH pitaraH zundhadhvam || ziSyAdiH savyenaiva ) / ityanena pitRbrAhmaNapAdapUjanaM ( AtmAdibrAhmaNapUjanam ) kuryAt / tataH savyena svayamAcamya vaizvadevikabrAhmaNaM zrAddhadeze prAGmukhamupavezya AcAmyApasavyena brahmIbhUta pitrAdibrAhmaNamuttarAbhimukhamupavezyAcAmayet / ( zi0 AtmAdinA0 savyenaiva ) tataH savyena karmapAtrasthApanam / vAmabhAge OM " bhUrasi bhUmirasyaditirasi vizvadhAyA vizvasya bhuvanasya - Page #124 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdai dhI / pRthivIM yaccha pRthivIdRha pRthivIM mA hisIH" iti mantreNa bhUmi spRSTvA tatra gandhAdinA catuSkoNaM kRtvA tadupari zaGkhacakre likhitvA tadupari pUrvAgradarbhAnAstIrya tatra karmapAtraM saMsthApya tatra "pavitre stho vaiSNavyau" iti pavitraM nikSipya OM zanno devIrabhiSTaya Apo bhavantu pItaye / zaiyyorabhisravantu naH iti jalenApUrya "yavo'si yavayAsmadveSo yavayArAtoH" iti yavAn "OM tilo'si somadevatyo gosavo devnirmitH| pratnamadbhiH pRktaH svadhayA pitRna lokAn prINAhi naH svAhA' iti tilAn gandhapuSpAkSatAdi ca tUSNIM nikSipya OM AvAhayAmyahaM devaM varuNaM bhuvanezvaram / sarvauSadhirasaM divyamamRtaM prANadhArakam / / apAMpate jagannAtha rasarUpa gadAdhara / padmodbhava ihAgaccha zakreNa sahita: prabho // sagaNazca sabhAryazca zizumAraikavAhana / ehi deva jalAdhyakSa pAtre'smin sannidhiM kuru / / iti varuNamAvAhya karmapAtraM susampannam | susaMpannam pra0 / tena jalenAtmAnaM zrAddhasAmagrI ca saMprokSya OM puNDarIkAkSAya namaH3 iti smRtvA devatAbhyaH pitRbhyazca mahAyogibhya eva ca / namaH svAhAyai svadhAyai nityameva namo namaH // iti virjapitvA'pasavyena-(zi0 savyenaiva ) sapta vyAdhA dazArNeSu mRgA: kAlaJjare girau / cakravAkA: zaradvIpe haMsA: sarasi mAnase // te'pi jAtAH kurukSetre brAhmaNA vedapAragAH / prasthitA dIrghamadhvAnaM yUyaM kimavasIdatha / zrAddhakAle gayAM dhyAtvA dhyAtvA devaM gadAdharam / / manasA ca pitRRn (guruM ) dhyAtvA brahmIbhUtapitrAdipArvaNazrAddhaM Page #125 -------------------------------------------------------------------------- ________________ yaterekAdazAhai pArvaNazrAddhaprayogaH / (AtmAdizrAddhaM ) samArabhe / sa0 pra0 / nIvIbandhanamapasavyena | vAmakaTyAM tilajalayutaM moTakaM bandhayet-(zi0 na bandhayet ) "OM somasya nIvirasi viSNoH zarmAsi zarma yajamAnasyendrasya yonirasi susasyAH kRSIskRdhi" iti mantreNa / savyena digbandhanam agniSvAttAH pitRgaNAH prAcI rakSantu me dizam / tathA barhiSadaH pAntu yAmI ye pitaraH sthitAH / pratIcImAjyapAH pAntu udIcImapi somapA: / vidizazca gaNA: sarve rakSantUrdhvamadho'pi vA // rakSobhUtapizAcebhyastathaivAsuradoSataH / sarvatazcAdhipasteSAM yamo rakSAM karotu me / / tilA rakSantu ditijAn (t ) darbhA rakSantu rAkSasAn (t)| ... paGgiM vai zrotriyo rakSedatithi: sarvarakSakaH // iti / tataH savyenaiva tribhirdabhaiH karmapAtrAbhimantraNam OM yaddevA devaheDanaM devAsazcakamA vayam / agnirmA tasmAdenaso vizvAn muzcatvahasaH // yadi divA yadi naktamenAsi cakamA vayam / vAyurmA tasmAdenaso vizvAn muzcatva hasaH // yadi jAgradyadi svapnaenAsi cakamA vayam / sUryo mA tasmAdenaso vizvAn muJcatvahasaH / etairmantrairjalamabhimantrayet / tajjalena zUdrAdiduSTadRSTinipAtAtpAkAdInAM pavitratA'stu iti pAkaM prokSya savyenaiva pratijJAsaGkalpaM kuryAt / haste kuzAdikamAdAya dezakAlau saGkIrtya amukagotrasya brahmI bhUtasyAsmapituramukazarmaNaH kariSyamANadarzAdisarvazrAddhAdhikArasiddhayartham (brahmabhUtasya guroH sAMvatsarikAdizrAddhAdhikArasiddhayartham ) ekAdzAhe AdyapArvaNazrAddhamapiNDasahitaM kariSye / iti saGkalpya RjukuzAn gRhItvA adyehAmukagotrabrahmIbhUtAsmatpitrAditrayazrAddhasambandhinAM purUravAvasaMjJakAnAM (AtmAdizrAddhasambandhinAM sAdhururusaMjJakAnAM ) vizveSAM devAnAmidaM kuzAsanamastu / OM bhUrbhuvaH svaH idamAsanam AsyatAm / Ase iti pra0 / apasavyena moTakaM gRhItvA adyehAmukagotrANAM brahmIbhUtAsmapitRpitAmahaprapitAmahAnAmamukazarmaNAM * vasurudrAdityasvarUpANAmidaM moTakAsanamastu (zi0 Page #126 -------------------------------------------------------------------------- ________________ 112 antyakarmadIpakottarArdhe savyenaiva kuzAn gR0 AtmAntarAtmaparamAtmanAM kuzAsanamastu ) / OM bhUrbhuvaH svaH idamAsanamAsyatAm / Ase pra0 / savyena yavAn gRhItvA vizvAn devAnAvAhayet / ayeha amukagotrabrahmIbhUtapitrAditrayazrAddhasamba. ndhinaH purUravAvasaMjJakAn ('AtmAdizrAddhasambandhinaH sAdhururusaMjJakAn / vizvAna devAnAvAhayiSye iti pRSTvA AvAhayetyanujJAta: OM vizve devAsa Agata zRNutA ma ima5 havam / edaM barhiniSIdata // ityavAhya yavAn vikIrya__ OM vizve devAH zRNutema havaM me ye antarikSa ya upadyaviSTha / ye agnijihvA uta vA yajatrA AsadyAsmin bahiSi mAdayadhvam // iti japet / ___ tato'pasavyena tilAn gRhItvA adyehAmukagotrAn brahmIbhatAsmapitRpitAmahaprapitAmahAn amukazarmaNo vasurudrAdityamvarUpAn (zi0 sa0 AtmAntarAtmaparamAtmanaH ) pitRRn amAvAhayiSye iti pRSTvA AvAhayetyanujJAta: OM uzantastvA nidhImayuzantaH samidhImahi / uzannuzata Avaha pitRRn haviSe attave // ityAvAhya tilAn ( yavAn ) vikIrya kRtAJjali:OM Ayantu naH pitaraH somyAso agniSvAttAH pthibhirdevyaanaiH| asmin yajJe svadhayA madanto'dhibruvantu tevantvasmAn // iti paThet / tataH savyena vaizvadevikAryapAtraM tadbrAhmaNasamIpe kuzAsane nidhAya tatra "pavitra stho vaiSaNavyau" iti pavitraM nikSipya jalaM yavAna gandhAdi ca karmapAtroktarItyA nikSipet / tataH pitrardhapAtrANi tadbrAhmaNasamIpe AsaneSu prAksaMsthAni nidhAya tatra pUrvavat sarvatra pavitraM nikSipya jalaM tilAn gandhAdi ca karmapAtroktarItyA nikSipet / tataH pavitraM vaizvadevikabrAhmaNakare dattvA ardhapAtramAdAya OM yA divyA ApaH payasA saMbabhUvuryA antarikSA uta pArthavIryAH / hiraNyavarNA yajJiyAstA na ApaH zivAH zasyonAH Page #127 -------------------------------------------------------------------------- ________________ terekAdazAhe pArvaNazrAddhaprayogaH | 113 suhavA bhavantu // iti paThitvA ahAmukaM gotrabrahmIbhUta pitrAditrayazrAddhasambandhinaH purUravArdravasaMjJakA ( AtmAdizrAddhasambandhinaH sAdhururusaMjJakAH ) vizvedevA eSa hastArtho vo'stu ityarthaM dattvA brAhmaNahastasthaM pavitramapAtre saMsthApya pitrAdibrAhmaNakare pitrarghapAtrasthaM pavitraM datvA apasavyena arghapAtramAdAya "yAdivyA" iti paThitvA amukagotra brahmIbhUtAsmatpitaH amukazarman vasusvarUpa ( zi0 sa0 Atman ) eSa hastAste'stu ityarghyaM dattvA pavitramarghapAtre saMsthApya pitAmahaprapitAmahyorapi ( antarAtmaparamAtmanorapi ) evameva pavitradAnAdikaM vidhAya sarvAn saMtravAn pitrarghapAtre samavanIya savyena mUrmyabhiSekaM kuryAt - ardhodakaM zriyaM dadyAtputrapautrAdivardhanam / yasmAttasmAcchivaM me syAdiha loke paratra ca // mama kule dIrghamAyurastu zAntirastu tuSTirastu puSTirastu vRddhirastu yacchreyastadastu -- yatpApaM rogaH zoko duHkhaM dAridrayaM tad dUre pratihatamastu iti bahiH | amRtAbhiSeko'stu iti zirasi / apasavyena pitRbrAhmaNavAmabhAge hastamAtre " OM zundhantAM lokA: pitRSadanAH" iti bhUmiM jalenAbhyudaya "OM pitRSadanamasi" iti tatra kuzastambaM nidhAya tatra "OM pitRbhyaH sthAnamasi " iti tatpAtraM nyubjaM kRtvA tadupari svadhAvAcanIyAMstrIn dakSiNAprAn kuzAnAstIrya AcArAdgandhAdibhiH pAtraM pUjayet / * tataH savyena vizveSAM devAnAM " namo'stvanantAye "ti gandhapuSpadhUpadIpavastrAdibhiH pUjanaM kuryAt / haste kuzAdikamAdAya aha amukagotrabrahmIbhUtAsmatpitrAdizrAddhasambandhinaH purUravAdravasaMjJakA ( AtmAdizrAddhasaMbandhinaH sAdhururusaMjJakAH ) vizvedevA viprArcanavidhAvimAni gandhAkSatapuSpadhUpadIpatulasIdalavAso'laGkaraNAdIni mahattAni yathAvibhAgaM vaH svAhA | apasavyena pitRbrAhmaNaM "pitRbhyaH svadhAyibhyaH" iti mantreNa (zi0sa0 AtmAdibrAhmaNaM ) gandhAdibhiH sampUjya haste jalamoTakaM ( jalakuMzaM ) gRhItvA ahAmukagotrA : brahmIbhUtAsmatpitRpitAmahaprapitAmahAH amukazarmANa: vasurudrAdityasvarUpAH (AtmAntarAtma paramAtmAnaH ) viprArcana 0 vaH svadhA / Page #128 -------------------------------------------------------------------------- ________________ 114 antyakarmadIpakottarArdhe viprArcanavidhau sarva paripUrNamastu / astu paripUrNam pra0 / savyena vizvadevabrAhmaNamapasavyena pitRbrAhmaNamAcAmya ( zi0 sa0 ) savyena svayamAcAmet / tataH sveSTadevatAyai viSNave naivedyaM samarpya bhasmanA catuSkoNamaNDalaM vizvadevArtha savyena yathA cakrAyudho viSNustrailokyaM parirakSati / evaM maNDalabhasmAGkaH sarvabhUtAni rakSatu // iti mantreNa kRtvA pitrarthamapasavyena vartulaM (zi0 sa0 catuSkoNameva ) kuryAt / tadupari savyApasavyAbhyAM (zi0 sa0 ) patrAvalI vAmabhAge jalapAtre ca saMsthApyAgnaukaraNArthaM ghRtAktamannaM pariviSya ( zi0 agnaukaraNaM na kuryAt ) pitRbrAhmaNasamIpe ekasminpAtre jalaM nidhAya bho brAhmaNA yuSmadanujJayA'naukaraNamahaM kariSye iti pRSTvA kuruSvetyanujJAta: apasavyena tasmin juhuyAt OM agnaye kavyavAhanAya svAhA idamagnaye kavyavAhanAya na mama OM somAya pitRmate svAhA ida somAya pitRmate na mama iti hutvA kiJcitpiNDArthamavazeSayet / tataH savyenobhayatra sopaskaramannaM pariviSya gAyatryA'nnamabhyukSya nyubjAbhyAM pANibhyAM madhu madhu madhu iti vaizvedevikadvijapAtramAlabhya japati OM pRthivI te pAtraM dyaurapidhAnaM brAhmaNasya mukhe'mRte'mRtaM juhomi svAhA-viSNo havya rakSa / "OM apahatA asurA rakSAsi vediSadaH" iti yavAn vikIrya OM idaM viSNuvicakrame tredhA nidadhe padam / samUDhamasya pA. sure" iti. dvijAGguSThaM nivezayet-idamannamimA Apa: idamAjyam idaM zAkAdikaM sarvaM havyam / jalakuzaM gRhItvA adyehAmukagotrabrahmIbhUtAsmatpitrAdizrAddhasaMbandhibhyaH purUravAvasaMjJakebhyo ( AtmAdizrAddhasambandhibhyaH sAdhururusaMjJakebhyaH ) vizvebhyo devebhyaH idamannaM sodakaM ghatAdyupaskarasahita yatpariviSTaM yatparivekSyamANaM brAhmaNasya tRptiparyAptaM yathAvibhAgaM vaH svAhA itibhUmau jalaMkSipet / sakRdapo dattvA yathAsukhena juSadhvam / juSAmahe pr0| . OM ye devAso divyekAdaza stha pRthivyAmadhyekAdaza stha / apsu kSitau mahinaikAdaza stha te devAso yajJamimaM juSadhvam" / / iti Page #129 -------------------------------------------------------------------------- ________________ yaterekAdazAhe paarvnnshraaddhpryogH| 115 paThitvA namo devebhya iti kuzamutsRjet / pitrarthaM pariviSTamannaM gAyatryAbhyukSyApasavyena tilAn gRhItvA uttAnAbhyAM pANibhyAM (zi0sa0 yavAngR0nyubjAbhyAmeva ) madhu madhu madhu iti pAtramAlabhya japati___ OM pRthivI0 juhomi svAhA-viSNo kanyA rakSa / "OM apahatA asurA ratAsi vediSadaH" iti tilAn ( yavAn ) vikIrya "idaM viSNuriti aGguSThagrahaNam-imannam imA ApaH idamAjyam idaM zAkAdikaM sarvaM kavyam ( havyam ) | jalamoTakaM ( jalakuzaM ) gRhItvA adyehAmukagotrebhyaH brahmIbhUtAsmatpi0 hebhyaH amu0 vasuru0 ( AtmAntarAtmaparamAtmabhyaH ) idamannaM sodakaM0 vaH svadhA (svAhA) iti bhUmau jalamutsRjet / sakRdapo dattvA yathAsukhena juSadhvam / juSAmahe pra0 / ___OM ye ceha pitaro ye ca neha yAMzca vidma yA~2 // uca na pravina / tvaM vettha yati te jAtavedaH svadhAbhiryajJasukRtaM juSasva" iti paThitvA namaH pitRbhyaH iti moTakamutsRjet / tataH savyena praNavavyAhRtipUrvikAM gAyatrI japitvA OM madhu vvAtA RtAyate madhu kSaranti sindhvH| mAdhvInaH santvoSadhIH // madhu naktamutoSaso madhumatpArthiva5 rjH| madhu dyaurastu naH pitA // madhumAno vanaspatimadhumA~ astusUryaH / mAdhvIvo bhavantu nH||AUM madhu3 iti aznatsu paThet / sati sambhave pitRgItAdikamapi paThet / ___tatastulasIzarkarAgavyadugdhAdiyutamannaM pAtre kRtvA tasmin karmapAtrodakamagnaukaraNazeSaM ca saMmizyApasavyena piNDAnekaM baliM ca nirmAya (zi0 sa0) zeSeNa naiRtyAM vikiradAnaM kuryAt (zi0 vikiradAnaM na kuryAt) / kuzAna bhUmau saMsthApya jalamoTakamAdAya zrAddhadezAbahirgatvA asaMskRtapramItAnAM tyAginAM kulabhAginAm / ucchiSTabhAgadheyAnAM darbheSu vikirAsanam // ityAsanaM dattvA jalamoTakayutamannamAdAya agnidagdhAzca ye jIvA ye'pyadagdhAH kule mama / bhUmau dattena tRpyantu tRptA yAntu parAM gatim // Page #130 -------------------------------------------------------------------------- ________________ 116 antyakarmadIpakottarArdhe yeSAM na pacate mAtA yeSAM na pacate pitA | ucchiSTaM ye ca kAGkSanti tebhyo'nnaM dattamakSayam / ityannaM vikIrya AcArAdgandhAdibhiH pUjayet / tataH savyena hastau pAdau prakSAlyAcamya zrAddhadezaM gatvA punarAcAmet / apasavyena pitRbrAhmaNAya culukaM dattvA, (zi0sa0) savyena devabrAhmaNAya dadyAt / tato gAyatrI madhuvAteti RktrayaM ca japitvA bho brAhmaNA: asmin pAkamadhye yatkiJcidrocate tatpratigRhyatAm / tRptAH stha iti pRcchet / tRptAH smaH pra0 / zeSamannaM kiM kriyatAm kartA / iSTaiH saha bhujyatAm pra0 / tataH piNDadAnArthamapasavyena vedikAM gomayodakenopalipya (zi0 sarva savye. naiva) "OM apahatA asurA rakSAsi vediSadaH" iti da. rekhAM kRtvA OM ye rUpANi pratimuzcamAnA asurAH santaH svadhayA caranti / parApuro nipuro ye bharantyagniSTAn lokAt praNudAtyasmAt // iti naiRtyAmulmukaM nidhAyodakasparza kRtvA sajalamoTakaM gRhItvA adyehAmukagotra brahmIbhUtAsmatpitaH amukazarman vasusvarUpa ( Atman ) piNDAsane avanenikSva / evaM pitAmaha0 rudra0 / prapitAmaha AdityasvarUpa0 / (zi0 antarAtman0 parAtman0) / evamavanijyopamUlalUnakuzAnAstIrya savyenaIzAnaviSNukamalAsanakArtikeyavahitrayArkarajanIzagaNezvarANAm / krauJcAmarejyakalazodbhavakAzyapAnAM pAdAnnamAmi zirasA pitRmuktihetoH // iti padAni smRtvA gaGgAgayAkurukSetrAditIrthAni ca smRtvA piNDe pitRsvarUpaM dhyAtvA vAmajAnu nipAtya 'bho brAhmaNa yuSmadanujJayA piNDapradAnamahaM kariSye' iti pRSTvA OM kuruSvetyanujJAta: apasavyaM kRtvA ( zi0sa0 ) moTaka ( kuza ) tilajalayutaM piNDaM gRhItvA adyeha amukagotra brahmIbhUtAsmatpita: amukazarman vasusvarUpa ( Atman ) eSo'nnapiNDo'mRtasvarUpo maddattaste'stu iti piNDaM dattvA iyaM bhUmirgayAtulyA idamudakaM gAGgam ( gaGgAjalatulyam ) amukagotrAya brahmIbhUtAyAsmatpitre amukazarmaNe vasusvarUpAyeti ( Atmane iti ) piNDopari jaladhArAM dadyAt / evamamukagotra pitAmaha Page #131 -------------------------------------------------------------------------- ________________ yaterekAdazAhe pArvaNazrAddhaprayogaH | 117 rudra0 prapitAmaha Aditya0 ( zi0 antarAtman 0 paramAtman ) / evaM piNDAn dattvA 'lepabhAginAmayaM bhAgo'stu' iti baliM dadyAt / tata: savyenAcamya apasavyaM kRtvA (zi0 sa0 ) piNDasammukho bhUtvA "OM atra pitaro mAdayadhvaM yathAbhAgamAvRSAyadhvam" iti japitvA puSpANi saMgRhya apradakSiNamAvRtyodaGmukho bhUtvA zvAsaM niyamya tadavasAne pradakSimAvRtya dakSiNAbhimukho bhUtvA - "OM amImadanta pitaro yathA bhAgamAvRSAyiSata" iti japitvA puSpANi piNDopari kSipet / tato jalamoTakaM ( jala kuzaM ) gRhItvA aha amukagotra brahmIbhUtAsmatpitaH amukazarman vasusvarUpa (Atman ) fues pratyavaneniva / asmapitAmaha0 rudra0 / asmatprapitAmaha0 ditya0 ( antarAtman 0 paramAtman 0 ) / iti piNDe pratyavanejanaM kRtvA arai visraMsya - "OM namo vaH pitaro rasAya OM namo vaH pitaraH zoSAya OM namo vaH pitaro jIvAya OM namo vaH pitaraH svadhAyeM OM namo vaH pitaro ghorAya OM namo vaH pitaro manyave " iti akSatagrahaNapUrvakaM paNanamaskArAJjalIn kRtvA "OM etadvaH pitaro vAsaH" iti triguNitaM sUtraM pratipiDaM dattvA karmapAtrasthajalena - OM UrjaM vahantIramRtaM ghRtaM payaH kIlAlaM parissrutam / svadhA stha varSayata me pitRn // iti piNDAnAmUrjakaraNaM kRtvA savyena " devatAbhya" iti trirjapitvA 'bho brAhmaNA yuSmadanujJayA piNDArcanamahaM kariSye' iti pRSTvA OM kuruSvetyanujJAto'pasavyena ( zi0 sa0 ) " pitRbhyaH svadhA " 0 iti mantreNa piNDAn gandhapuSpAdibhiH sampUjya jalamoTakaM ( jalakuzaM ) gRhItvA aha amukagotrA : brahmIbhUtAsmatpitRpitAmahaprapitAmahAH amuka 0 vasuru0 ( AtmAntarAtmaparamAtmAna: ) piNDArcanavidhau imAni gandhAkSatapuSpadhUpadIpanaivedyatAmbUlatulasIdalavAso'laGkaraNAdIni maddattAni vaH stradhA ( svAhA ) / piNDArcanavidhau sarvaM paripUrNamastu / astu paripUrNam iti pra0 / tataH savyenAcamya piNDamUle 'suprakSitamastu' iti prodaya brAhmaNayohate krameNa 'zivA ApaH santu ' - Page #132 -------------------------------------------------------------------------- ________________ 118 antyakarmadIpakottarArdhe pAMmadhye sthitA devAH sarvamapsu pratiSThitam / bhavantu me // brAhmaNasya kare nyastA: zivA Apo iti jalaM dadyAt / santu zivA ApaH pra0 / saumanasyamastu -- lakSmIrvasati puSpeSu lakSmIrvasati puSkare / lakSmIrvasati goSThe ca saumanasyaM sadA'stu me // iti puSpaM dadyAt / astu saumanasyam pra0 / akSataM cAriSTaM cAstutaM cAstu me nityaM zAntidaM puSTidaM tathA / yadyacchreyaskaraM loke tattadastu sadA mama // ityakSatAndadyAt / astvakSatamariSTaM ca pra0 / karmapAtrodakena mUrdhA - bhiSeka: / mama kule dIrghamAyurastu zAntirastu puSTirastu vRddhirastu yacchreyastadastu -- yatpApaM rogaH zoko duHkhaM dAridrayaM tad dUre pratihatamastu iti bahiH | amRtAbhiSeko'stu iti zirasyabhiSekaM kuryAt / tato'pasavyena jalamoTakaM ( zi0 sa0 jalakuzaM ) gRhItvA adyehAmukagotrasya brahmIbhUtAsmatpitura mukazarmaNo vasusvarUpasya ( Atmana: ) pArvaNazrAddhe idamannodakAdi yaddattaM tadakSayyamastu iti piNDopari jalaM brAhmaNahaste moTakaM dadyAt / astvakSayyamiti pratyuktiH / evaM pitAmahasya rudra0 / prapitAmahasya Adityasva 0 ( antarAtmana: 0 paramAtmana: 0 ) / tataH savyenAzIrgrahaNamaghorAH pitaraH santu 2 / gotraM no vardhatAm 2 | dAtArobhivardhantAm 2 | vedA vardhantAm 2 | santatirvardhatAm 2 | zraddhA ca no mA vyagamat / mAgAt / bahudeyaM ca no'stu astu / annaM ca no bahu bhavet bhavatu | atithIMzca labhemahi labhadhvam / yAcitArazca naH santu 2 / mAsma yAciSma kaJcana mA yAcadhvam / etA evAziSaH satyAH santu 2 / apasavyena ( zi0 sa0 ) nyubjapAtropari sthApitAn svadhAvAcanIyAn darbhAn gRhItvA piNDapazcimato dakSiNAprAn nidhAya teSvapo niSicet / savyena 'bho brAhmaNA yuSmadnujJayA svadhAM vAcayiSye' / vAcyatAmityanujJAto'pasavyena ( zi0 sa0 ) adyehAmukagotrebhyo brahmIbhUtebhyo'smatpitRbhyo 'mukazarmabhyo Page #133 -------------------------------------------------------------------------- ________________ yaterekAdazAhe pArvaNazrAddhaprayogaH / 116 vasusvarUpebhyo (AtmabhyaH) brAhmaNA madhumadhu svaghocyatAm piNDopari moTakaM ( kuzaM ) brAhmaNahaste jalam / astu svadhA pra0 / evaM pitAmahebhyaH rudra0 / prapitAmahebhya: Aditya 0 ( antarAtmabhyaH 0 paramAtmabhya: 0 ) / tato dugdhenorjakaraNam " Urja vahantIriti / nyubjIkRtamarghapAtramuttAnaM kRtvA savyena dakSiNAsaGkalpaH / deyadravyaM samprodaya sampUjya haste jalamoTakaM ( jalakuzaM gRhItvA dezakAlau saGkIrtyAMmukagotrANAM brahmIbhUtAsmatpitRpitAmahaprapitAmahAnAmamukazarmaNAM vasurudrAdityasvarUpANAm ( AtmAntarAtmaparamAtmanAm ) akSayatRptikAmanayA kRtasya vizvadevapUrvaka pArvaNazrAddhakarmaNaH sAGgatAsiddhayarthamimAM rajatadakSiNAM brAhmaNAya dAsye tathA amukagotrahmIbhUtAsmatpitrAdizrAddhasambandhinAM purUravAdravasaM0 ( AtmAntarAtma paramAtmasambandhinAM sAdhururusaMjJakAnAM) vizveSAndevAnAM prItaye imAM suvarNaniSkrayiNIM dakSiNAM brAhmaNAya dAsye OM tatsat na mama | svatilakam - nityAnuSThAnasampannAH sarvadA yajJabuddhayaH | pitRmAtRparAzcaitra santvasmatkulajA narAH // iti / vizeSapUjanam - AyuH prajAM dhanaM vidyAM svargaM mokSaM sukhAni ca / prayacchanti tathA rAjyaM nRNAM prItA pitAmahAH // AyuH putrAn yazaH svargaM kIrtiM puSTiM balaM zriyam | pazUn sukhaM dhanaM dhAnyaM prApnuyAM pitRpUjanAt // iti / tato'pasavyena ( zi0 sa0 ) paitAmahapiNDamutthApya pAtre nidhAya savyenAvAya piNDasthAne zaGkhacakre likhitvA tatra dIpaM prajvalayya tatra OM vasantAya namaH / OM grISmAya namaH / OM varSAbhyo namaH / OM zarade namaH | OM hemantAya namaH / OM zizirAya namaH / iti SaDRtUn saMpUjya dIpasthAne dIpaM nidhAya apasavyena ( zi0 sa0 ) piNDasthAne piNDaM nidadhyAt / tataH piNDopari tarpaNaM yaH kazcit pitRrUpeNa tiSThate paramezvaraH / so'yaM zrAddhapradAnena tRptiM labhatu zAzvatIm // Page #134 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdhe gayAyAM piNDadAnena svayameko janArdanaH / yaM dRSTvA puNDarIkAkSaM mucyate ca RNatrayAt // padmakozaM gayAkSetraM krozamekaM gayAziraH | yatra yatra smariSyAmi pitRRNAM dacamakSayam // zamIpatrapramANena piNDaM dadyAt gayAzire / uddharetsapta gotrANi kulamekottaraM zatam // pituH zataguNaM puNyaM sahasraM mAturucyate / bhaginyAM zatasAhasraM sodarye dattamakSayam // iti / haste jalaM gRhItvA adya dine'paramapi AmaM pakkaM hiraNyAdikamudayamArabhyAstaparyantaM yaddattaM yacca dAsye tatsvargadvAre'mRtIbhUya pitRbhyastiSThatu iti visRjet / savyena devatAbhya iti trirjapa: / saptavyAdhA iti paThitvA 'pArvaNazrAddhaM visarjaye' ityuktvA etacchrAddhaM vidhihInaM dezahInaM kAlahInaM zraddhAhInaM dravyahInaM yatkRtaM tatsukRtamastu yanna kRtaM tat zrIviSNoH prasAdAd brAhmaNavacanAtsarvaM paripUrNamastu iti pUrNatAM prArthayet / astu paripUrNamiti viprAH / svasti bhavanto bruvantu iti dakSiNAsvIkAraM kArayet / OM svasti pra0 / bhojanapAtrANi cAlayitvA saMcaramabhyudaya visarjayet / tatra pUrvaM savyena pitRbrAhmaNaM kuzAgreNa spRzan - OM uttiSTha brahmaNaspate devayantastvemahe / upaprayantu marutaH sudAnava indra prAzuvA sacA || vAjevAje'vata vyAjino no dhaneSu viprA amRtA RtajJAH / asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH // iti pitRRn visRjya pazcAddevAMzca anenaiva visRjya karmapAtraM haste gRhItvA - 120 OM zrAmA vvAjasya prasavo jagamyAdeme dyAvApRthivI vizvarUpe / AmAgantAM pitarAmAtarA cAmA somoamRtatvena gamyAt // iti pradakSiNIkRtya jaladhArAM dattvA karmapAtraM viprApAdAbhyAM ninayet / yAntu pitRgaNAH sarve yataH sthAnAdupAgatAH / sarve te hRSTamanasaH sarvAn kAmAn dadantu me // ye lokA dAnazIlAnAM ye lokAH puNyakarmaNAm / Page #135 -------------------------------------------------------------------------- ________________ yateAdazAhe nArAyaNabaliH / saMpUrNAn sarvabhogaistu tAn brajadhvaM supuSkalAn / / ihAsmAkaM zivaM zAntirAyurArogyasaMpadaH / vRddhiH santAnavargasya jAyatAmuttarottarA / / adya me saphalaM janma bhavatpAdAbhivandanAt / adya me gotrajAH sarve gatA vo'nugrahAdivam / patrazAkAdidAnena klazitA yUyamIdRzA: / tatklezajAtaM cittAttu vismRtya kSantumarhatha // mantrahInaM kriyAhInaM bhaktihInaM dvijottamAH / zrAddhaM sampUrNatAM yAtu prasAdAdbhavatAM mama / / iti prArthayet / tata:___OM muJcantu mA zapathyAdatho varuNyAduta / atho yamasya paDavIzAtsarvasmAddevakilviSAt / / iti zikhAmunmucya OM trIn samudrAn samaspatsvargAnapAmpativRSabha iSTakAnAm / purISaM vasAnaH sukRtasya loke tatra gaccha patra pUrve paretAH // iti kuzAn visRjet / tato hastena dIpaprazamanaM vidhAya savyenAcamya yasyasmRtyetyAdi paThet / [anenaiva vidhinA pratisaMvatsaraM siddhitithau putreNa pArvaNaM kAryam / maithilAstu pratisaMvatsaraM siddhitithAvekodiSTameva kAryam / niSedhastu pretatvanimittakaikoddiSTasyaiveti vadanti / darzAdau tvekatantreNa mAtAmahapArvaNena saha SaDdaivataM zrAddha kAryam , anvaSTakAsu navadaivatam , gayAyAM dvAdazadaivatam iti vizeSaH / ] iti yaterekAdazAhapArvaNazrAddhaprayogaH / atha yateAdazAhe nArAyaNabaliH / tatprakAramAha baudhAyana: nArAyaNabalizcAsya kartavyo dvAdaze'hani / kRtvA viSNormahApUjAM pAyasaM ca nivedayet // Page #136 -------------------------------------------------------------------------- ________________ 122 antyakarmadIpakottarArdhe agnau hutvA tu taccheSaM vyAhRtIbhiH samAhitaH / yatIn gRhasthAn sAdhUna vA nimantrya dvAdazAvarAn / / abhyarcya gandhapuSpAdyairmantrairdvAdazanAmabhiH / sambhojya havyenAnnena dakSiNAM ca nivedayet // trayodazaM dvijazreSThamAtmasaMsthaM jitendriyam / viSNuM yathA tathA'bhyarcya pAdyAdyaizca vidhAnataH / / dadyAtpuruSasUktena puSpahavyAdikaM kramAt / vastrAlaMkaraNAdIni yathAzakti pradApayet // ucchiSTasannidhau tasya darbhAnAstIrya bhUtale / bhUrbhuvaHsvaHsvadhAyuktaistasmai dadyAdalitrayam / / azvamedhasahasrasya vAjapeyazatasya ca / yatphalaM tallabhedevaM yaH karoti yatikriyAm / iti / nimittAnyAha zaunaka: zaunako'haM pravakSyAmi nArAvaNabaliM param / cANDAlAdudakAtsarpAd brAhmaNAdvaidyutAdapi // daMSTribhyazca pazubhyazca rajjuzastraviSAzmabhiH / dezAntare mRtAnAM ca mRtAnAM cAnyasAdhanaiH / / jIvacchAddhamRtAnAM ca kaniSThAnAM tathaiva ca / yatInAM yoginAM puMsAmanyeSAM mokSakAviNAm // pUrvapApakSayArthAya dvAdaze'hani kArayet / dvAdazyAM zravaNe'bdAnte paJcamyAM parvaNostu vA // iti / yama:-haMse mRte sutaH kuryAtpArvaNaM pitRyajJavat / nArAyaNabaliM caiva tathA paramahaMsake / viSNuM sampUjya vidhivadattvA'yaM balimuttamam / caruM hutvA tu sUktena pauruSeNa tu SoDaza // kezavAdyaiAdazabhirnAmabhirjuhuyAttathA / dvAdaza brAhmaNA bhojyA viSNavarthe tu trayodazaH // pUrvapakSe kezavAdyA. kRSNe saGkarSaNAdayaH / Page #137 -------------------------------------------------------------------------- ________________ 23 yatedazAhai nArAyaNabaliprayogaH evaM kRte vidhAnena nArAyaNabalau dvijaH // viSNulokamavApnoti puruSo nAtra saMzayaH / iti | athaitadanusArI pryogH| kartA putrAdidazAhe snAtvA kRtanityakriyaH sati sambhave'hate dhaute vA vAsasI paridhAya svAsane prAGmukha udaGmukho vopavizya dIpaM prajvalayyAcamya prANAnAmya "yaM brahmavedAntAvida" iti "zuklAmbaradharam"iti ca paThitvA puSpAJjaliM samarpya dakSiNahaste kuzayavajalAnyAdAya dezakAlau saGkIrtya siddhiM gatasya bhikSoH sambhAvitasarvapApakSayapUrvakaM viSNulokAvAptidvArA zrInArAyaNaprItyarthaM nArAyaNabaliM kariSye iti saGkalpya trayodaza kuzamayAn brAhmaNAn sampAdya tailAbhyaGgapUrvakaM saMsnApya "etaM te" iti paThitvA zukle siddhiM gatazcet 'kezavAdidvAdazasambandhino brAhmaNA: mahAviSNusambandhI ca brAhmaNaH supratiSThitA varadA bhavantu' kRSNo siddhiM gatazcet 'saGkarSaNAdidvAdazasambandhino brAhmaNAH mahAviSNusambandhI ca brAhmaNaH supratiSTitA0' iti pratiSThApayet / tatastAn kuzabaTUna pUrvavRddhathA uttaravRddhathA vA krameNa sthApayet / zuklapakSe siddhiM gatasya kezavarUpagurvarthe "bhavAn mayA nimntritH"| nArAyaNarUpagurvarthe bha0 / mAdhavarUpagurvarthe bhavAn / govindarUpa0 / viSNu0 / madhusUdana0 / trivikrama | vAmana0 / zrIdhara0 / hRSIkezaH / padmanAbha0 / dAmodara / mahAviSNurUpagurvarthe bhavAn / iti nimantrayet / kRSNapakSe siddhiM gatasya saGkarSaNarUpagurvarthe bhavAn / vAsudeva0 / pradyumna0 / aniruddha0 / puruSottama0 | adhokSaja0 | nArasiMha0 / acyuta0 / janArdana0 / upendra0 / hari0 / zrIkRSNa0 / mahAviSNuH / iti nimantrayet / nimantrito'smi iti pratyuktiH sarvatra / ____ tato viprasannidhau svAgre sthaNDilaM vidhAya parisamUhanAdivahnisthApanAntaM karma kRtvA dravyadevatAbhidhyAnaM kuryAt-haste jalaM gRhItvA adyeha nArAyaNabalikarmaNA'haM yakSye-tatra prajApatim indram agniM somam Ajyena, Page #138 -------------------------------------------------------------------------- ________________ 124 antyakadormapakottarArdhe agniM vAyuM sUrya prajApatiM vyastasamastAbhirvyAhRtibhirekaikayA pAyasAhutyA, viSNuM "viSNornukam" iti catasRbhiH pratikaNDikamekaikayA pAyasAhutyA, puruSaM puruSasUktena pratyUcamekaikayA pAyasAhutyA, - zuklapakSe siddhiM gatazcet kezavAdidvAdazadevatA nAmamantreNaikaikayA pAyasAhutyA, kRSNapakSe siddhiM gatazcet saMkarSaNAdidvAdazadevatA ekaikayA pAyasAhutyA, zeSeNAgniM sviSTakRtaM, mahAvyAhRtidevatAH sarvaprAyazcittadevatAH prajApatiM cAjyenAhaM yakSye iti / tato brahmANaM vRtvA kSIraM jalaM ca praNItApAtre madhye setubandhena mUle'gre ca krameNa nidhAya paristaraNAdi AjyAdhizrayaNAntaM karma kRtvA adhizrayaNapUrvakaM caruM zrapayitvA paryagnikaraNAdi paryukSaNAntaM karma kRtvA'gnipraNItayormadhye prokSaNIpAtraM nidhAyAgniM saMpUjyAghArAvAjyabhAgau ca hutvA'gneH purataH zAligrAme viSNuM puruSasUktena 'OM namo nArAyaNAya' iti sahitayaikaikayarcA SoDazopacArairabhyarcya OM bhUH svAhA-idamagnaye0 / OM bhuvaH svAhA-idaM vAyave0 / OM svaH svAhA-ida5 sUryAya0 / OM bhUrbhuvaHsvaH svAhA-idaM prajApataye0 iti pAyasena hutvA____OM viSNornu ke vIryANi pravocaM yaH pArthivAni vimame rajA si / yo askabhAyaduttara sadhasthaM vickrmaannsnedhorugaayH|| viSNave tvA-svAhA 1 ( ya0 saM0 5-18) idaM viSNave / OM divo vA viSNa uta vA pRthivyA maho vA viSNa urorantarikSAt / ubhA hi hastA vayunA pRNasvAprayaccha dakSiNAdota savyAt // viSNave tvA-svAhA 2 ( ya0 saM0 5-16) / idaM viSNave0 / OM pratadviSNu stavate vIryeNa mRgo na bhImaH kucaro giriSThAH / yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vizvA-svAhA-3 ( ya0 saM0 5-20) / idaM viSNave / - OM viSNo rarATamasi viSNoH znaptre stho viSNoH syUrasi viSNodhuvo'si / vaiSNavamasi viSNave tvA svAhA-4 (ya0 saM0.5. 21) idaM viSNave0 / Page #139 -------------------------------------------------------------------------- ________________ yatedizAhe naaraaynnblipryogH| 125 puruSasUktasyaikaikayA svAhAntayA RcA 'idaM puruSAya na mama' itityAgapUrvakaM pAyasena hutvA zuklapakSe siddhiM gatazcet-OM kezavAya svAhA-idaM kezavAya0 / nArAyaNAya0 / mAdhavAya0 / govindAya0 / viSNave0 / madhusUdanAya0 / trivikramAya0 / vAmanAya0 / zrIdharAya0 / hRSIkezAya0 padmanAbhAya0 / dAmodarAya0 / kRSNapakSe siddhiM gatazcet-OM saMkarSaNAya svAhA-idaM saMkarSaNAya0 / vAsudevAya0 / pradyumnAya0 / aniruddhAya0 / puruSottamAya0 / adhokSajAya0 / nArasiMhAya. acyutAya0 / janArdanAya0 / upendrAya0 / haraye0 / zrIkRSNAya svAhA-idaM zrIkRSNAya0 / iti pAyasena hutvA OM agnaye sviSTakRte svAhA-idamagnathe svikRte na mama / iti pAyasena hutvA bhUrAdyA navAhutIrAjyena juhuyAt / tata: saMsravaprAzanAdipraNItAvimokAntaM kRtvA punarviSNuM zAligrAme nAmamantreNa paJcopacAraiH saMpUjyArghapAtre gandhapuSpatulasIdalaphalAni prakSipya OM nArAyaNAya vidmahe vAsudevAya dhImahi / tanno viSNuH praco. dayAt / / viSNave nama: imamayaM samarpayAmi ityayaM dattvA hutazeSapAyasenAnayaiva gAyatryA viSNave imaM baliM samarpayAmi iti baliM samarpya nimantritadvAdazabrAhmaNAn zukle kezavAdikrameNa, kRSNe saMkarSaNAdikrameNa 'kezavarUpaguro idamAsanaM te namaH' ityAdinA prayogeNAsanAya'gandhapuSpatulasIpatradhUpadIpaphalavastrayajJopavItaiH saMpUjya trayodazaM viprAgnyaM puruSasUktena pratyacamante 'viSNave namaH' ityevamAvAhanAdidIpAntairupacArairabhyarcya sarveSAmane jalena caturasrANi maNDalAni kRtvA teSu bhojanapAtrANyAsAdya ghRtenopastIrya pAyasAdibhojyadravyaM pAtreSu pariviSya pAtrasthamannaM sAvitryA pratipAtramAvRttayA prokSya pratipAtrasamIpe prAGmukha udaGmukho vopavizya savyahastena pAbamAlabhya dakSiNahaste kuzayavajalAnyAdAya OM kezavarUpaguro idamannaM sopaskaraM yatpariviSTaM parivekSyamANaM tRptikSamamamRtasvarUpaM te svAhA' iti bhUmau jalamutsRjet / Page #140 -------------------------------------------------------------------------- ________________ 126 antyakarmadIpakottarArdhe evaM nArAyaNAdiviSNvantAnAM pAtrasthamanamutsRjet zuklapakSe siddhiM gatazcet / ____ kRSNapakSe siddhiM gatazcetsaMkarSaNAyuddezena / "viSNornukam" iti catasraH pUrvoktA: kaNDikAH / . OM viSNoH karmANi pazyata yato vratAni pspshe| indrasya yujyaH sakhA // 1 // tadviSNoH paramaM pada sadA pazyanti sUrayaH / divIva cakSurAtatam // 2 // ( ya0saM0 6-4,5) trINi padA vicakrame viSNurgopA adAbhyaH / ato dharmANi dhArayan // 1 // tadvipAso vipanyavo jAgRvAsaH samindhate viSNoryatparamaM padam // 2 // ( ya0saM0 34-43, 44 ) OM tadevAgniH OM tadAdityaH OM tadvAyuH OM tadu candramAH OM tadeva zukra OM tad brahma OM tA ApaH OM sa prajApatiH iti japet / tata: brahmArpaNaM brahmahavibrahmAgnau brahmaNA hutam / brahmaiva tena gantavyaM brahmakarmasamAdhinA / / iti jalamutsRjyApozAnam "OM amRtopastaraNamasi svAhA"iti dattvA "nAbhyA AsIt" iti apozAnagrahaNakAle paThet / tataH prANAhutyante apekSitamiti prArthya upaniSadbhAgAn paThet / 'tRptA: stha' iti pRSTvA 'tRptAH smaH' iti pratyukte uttarApozAnam "OM amRtApidhAnamasi svAhA" iti dadyAt / tata AcanteSUpaviSTeSu mahAviSNvarthasya trayodazaviprasya ucchiSTasannidhau prAGmukha udaGmukho vopavizya svAgrabhUmi gomayenopalipya tatra prAgaprAnudagagrAnvA darbhAnAstIrya teSu 'OM namo nArAyaNAya' iti mantreNa dvAdazasthAneSu prAksaMsthamudaksaMsthaM vA'ttatodakaM dattvA teSu zeSapAyasena zukle kezavAdidvAdazanAmabhiH kRSNe saGkarSaNAdinAmabhiH, 'kezavarUpaguro eSa te piNDa: svAhA na mama ityAdiprayogeNa gurave dvAdaza piNDAn dadyAt / tataH pUrvavatpiNDAnAmupari akSatodakaM dattvA piNDeSu viSNuM gandhapuSpadhUpadIpaphalatAmbUladakSiNAbhiH sampUjya puruSasUktena stutvA namaskRtya piNDAn visarjayet / Page #141 -------------------------------------------------------------------------- ________________ ytyaaraadhnpryogH| 127 tata: kezavAdisthAnIyadvAdazaviprebhyaH tAmbUlaM dakSiNAM ca dattvA viSNusthAnIyAya viprAya 'yatpuruSeNa' iti tAmbUlaM 'saptAsyAsan' iti dviguNAM dakSiNAM dattvA 'yajJena yajJam' iti mantrAnte 'viSNurUpaguro eSa puSpAJjaliste namaH' iti puSpAJjaliM dadyAt / tata sarvAn pradakSiNIkRtya namaskRtya harSapuraHsaramanuvrajya visarjayet-'mayA yaH kRto nArAyaNabali: tanmadhye nyUnAtirikto yo vidhiH sa nArAyaNaprasAdAbrAhmaNavacanAcca paripUrNo'stu' iti prArthayecca / astu paripUrNa iti viprA vadeyuH / / ____ tata: 'kAyena vAcA' ityAdinA kRtaM karma nArAyaNAya samarpya yasya smRtyeti paThitvA viSNuM saMsmRtya gavAdibhyo baliM dattvA suhRdyuto bhuJjIta / nArAyaNabalikAle pUjitAM zAligrAmazilAmAcAryAya dadyAdityAcAraH / ___ iti nArAyaNabaliprayogaH / athArAdhanam / tatprakAro nAgarakhaNDe dvAdazAhe mRtAhe ca ArAdhanamathAcaret / zrIguruM tadguruM caiva parameSThiguruM tathA / parAtparaguruM caiva kezavAdIn svanAmabhiH / gurvarthe caturo viprAn kezavAdIn svazaktitaH / / sampUjya bhojayedannaiH saghRtavyaJjanAdibhiH / dvAdazyAmathavA zukle samyagArAdhanaM caret // iti / mRtAhe ceti cakArAtpratimAsaM mRtatithAvAsaMvatsarAt / saGgrahe-'yatau mRte tu vapanaM pArvaNaM viSNupUjanam / pratyabda pratimAsaM ca kuryAdArAdhanaM budhaH // etena pratyabdamapi mRtatithAvArAdhanaM siddhayati / trayodazAhakAlo vacane yadyapi nopalabhyate tathApi ziSTAcArasiddho jJAtavyaH / athaaraadhnpryogH| .. tatra gurvAdicatuSTayasthAne ekaiko vipraH kezavAdisthAneSu pratisthAnameka iti SoDaza viprA: kezavAdinAmeka eveti paJcaiva vA viprAH / Page #142 -------------------------------------------------------------------------- ________________ 128 antyakarmadIpakottarArdhe kRtamadhyAhrakriyaH kartA svAsane prAGmukha udaGmukho vopavizya dIpaM prajvalayyAcamya pavitrapANiprANAnAyamya paJcAyatanapuTaM saMsthApya gaNezaviSNvAdismaraNaM kRtvA haste kuzAdikamAdAya dezakAlau saGkIrtya brahmIbhUtasya gurornArAyaNaprItyarthamArAdhanaM kariSye iti saGkalpya SoDaza paJca vA brAhmaNAn kuzamayAna sampAdya saMsnApya "etante' iti paThitvA pratiSThApya prAGmukhAnudaGmukhAn vA yathAvakAzamupavezya svayaM tadane prAGmukha udaGmukho vA pAtitadakSiNajAnurupavizya 'brahmIbhUtasya guroH samArAdhane gurvarthe bhavAn nimantrita:' paramagurvarthe bhavAn0, parameSTigurvarthe bhavAn nimantritaH, evaM caturo brAhmaNAn nimantrya___ zukle siddhiM gatazcet kezavArthe bhavAn nArAyaNArthe0 mAdhavArthe. govindA0 viSevarthe0 madhusUdanArthe0 trivikramArthe 0 vAmanArthe0 zrIdharArthe0 hRSIkezArthe0 padmanAbhArthe0 dAmodarArthe0 iti dvAdaza brAhmaNAm nimantrayet / ___ paJcabrAhmaNapakSe 'kezavAdidAmodarAntadvAdazArthe bhavAn nimantrita' ityekameva nimantrayet / ___kRSNapakSe siddhiM gatazcet saGkarSaNArthe0 vAsudevArthe0 pradyumnArthe0 aniruddhArthe0 puruSottamArthe0 adhokSajArthe0 nArasiMhArthe0 acyutArthe0 janArdanArthe0 upendrArthe0 haryarthe zrIkRSNArthe0 iti dvAdaza, saGkarSaNAdyarthe ekameva vA nimantrayet / athavA brAhmaNAnAM sthAne yatIn nimantrayet / nimatrito'smi iti pratyuktiH / tato gandhakarpUramizrajalena teSAM pAdaprakSAlanaM kRtvA tAnAcAmya svayaM cAcamya pAdaprakSAlanodakaM pAtrAntare gRhItvA tatpAdAna sAkSatagandhapuSpatulasIdalaiH pUjayitvA- . AnandamAnandakara prasannaM jJAnasvarUpaM nijabodharUpam / yogIndramIDyaM bhavarogavaidyaM zrImadguruM nityamahaM namAmi / iti namaskuryAt / evaM pAdapUjanaM kRtvA pAdaprakSAlanodakapAtraM gandhAdibhiralaGkRtya devasannidhau AdhAre sthaapyet| tataH kuzAsaneSu prAGmukhAnudaGmukhAnyA brAhmaNAn upavezya puruSasUktena pratyUcaM 'OM namo nArAyaNAya' iti mantrasahitenAvAhanAdiSoDazopacAraiH paJcopacArairvA padArthAnusamayena pUjayet / tataH sarveSAM puratazcaturasramaNDalAni kRtvA teSu patrAvalI: saMsthApya Page #143 -------------------------------------------------------------------------- ________________ yatyArAdhanaprayogaH | 126 ghRtenopastIrya pAyasAdiviziSTadravyaM sAjyaM vyaJjanasahitaM ca pariviSya sarveSAM sannidhau jalapAtraM ca nidhAya gAyatryA pratipAtramAvRttyA prodaya savyahastena pAtramAlabhya dakSiNahaste kuzayavajalAnyAdAya 'aha brahmIbhUtAya gurave idamannaM sopaskaraM pariviSTaM parivekSyamANaM ca tRptikSamaM te namaH' iti bhUmau jalaM kSipet / evaM paramagurvAdyarthe'nnamutsRjet / tato haste jalaM gRhItvA - eko viSNurmahadbhUtaM pRthagbhUtAnyanekazaH / trIn lokAn vyApya bhUtAtmA bhuGkte vizvabhugavyayaH // 1 anena gurvAdyArAdhanena bhagavAn nArAyaNaH prIyatAm iti bhUmau jalaM kSipet / OM amRtopastaraNamasi iti sarveSAmapozAnaM dadyAt / bhuJjAneSu brAhmaNeSu IzAvAsyAdyupaniSanmantrAn yathA sambhavaM tAn zrAvayet / tRpteSu OM amRtApidhAnamasi ityapozAnaM dantvA AcAnteSu viziSTatAmbUla vastradakSiNAdibhirabhyarcayet / tata upaviSTeSveva teSu haste jalaM gRhItvA 'gurvArAdhanAGgabhUtaM tIrthapUjanamahaM kariSye' iti saGkalpya gomayena caturasramupalipya raGgavallyodibhiralaGkRtya tatra dhAnyaM prakSipya tadupari devasannidhau pUrva sthApitaM pAdodakakalazaM saMsthApya tatra gaGgAditIrthAni bhAvayitvA puruSasUktena pratyacam 'OM tIrtharAjAya namaH' ityanena ca SoDazopacArai: paJcopacArarvA'bhyarcya tatpAtraM zirasi dhRtvA yathAzakti upaniSatkhaNDAni japitvA - 'zrIkRSNa govinda hare murAre he nAtha nArAyaNa vAsudeva' iti kIrtanapuraHsaraM saharSaM nRtyaM kRtvA tatpAtraM punarmaNDale saMsthApya - pUjA'vaziSTAni gandhAdIni bandhubhiH saha lalATAdau dhRtvA viprAn pradkSiNIkRtya 'AnandamAnandakara miti 'gururbrahmA' iti ca dvijAMstIrtharAjaM ca namaskRtya gurvarthaviprahaste pAdodakapAtraM dattvA taddhastAttIrthaM gRhItvA -- avidyA mUlazamanaM sarvapApapraNAzanam / guroH pAdodakaM tIrthaM pibAmi bhavanAzanam // iti pibet / putrAdikAmanAyAm - zoSaNaM pApapakasya dIpanaM jJAnatejasaH / guroH pAdodakaM tIrthaM putrapautrapravardhanam // 17 a0 TI0 Page #144 -------------------------------------------------------------------------- ________________ 130 antyakarmadIpakottarArdhe iti pibet / tatastAnanyAMzca brAhmaNAn dakSiNAbhiH santoSya sammAnapuraHsaraM tAnanuvrajya 'anena brahmIbhUtasya guroH samArAdhanena zrI bhagavAn nArAyaNaH prIyatAM na mama' itIzvarArpaNaM kRtvA suhRdyuto bhuJcIta / evaM pratimAsaM pratyabdaM cArAdhanaM siddhitithau kAryam / pratyabdaM ca pArvaNottaram / itthaMkaraNAzaktau yathAzakti brAhmaNAnAhUya pAdaprakSAlanapUrvakaM gandhAdibhirabhyarcya bhojayet / iti yatyArAdhanaprayogaH / athAzaucakAlaH prasaGgAt saMkSepeNa nirNIyate / taccAzaucaM sapiNDAnAM dazAha, sodakAnAM trirAtraM, sagotrANAmekarAtram / mUlapuruSamArabhya saptamaparyantaM sapiNDAH, aSTamamArabhya caturdazapuruSaparyantaM sodakAH, paJcadazamArabhya ekaviMzatiparyantaM sagotrAH / pitrAdayastrayazcaiva tathA tatpUrvajAstrayaH / saptamaH syAtsvayaM caiva tatsApiNDyaM budhaiH smRtam // sApiNDyaM sodakaM caiva sagotraM tacca vai kramAt / ekaikaM saptakaM caiva sApiNDyAdi udAhRtam // iti ladhdhAzvalAyanasmRteH, dazAhaM zAvamAzaucaM sapiNDeSu vidhIyate / janane'pyevameva syAnnipuNAM zuddhimicchatAm // janmanyekodakAnAM tu trirAtrAcchuddhiriSyate / zavaspRzo vizuddhanti yahAttUdakadAyinaH // iti mitAkSarAdau vacanAt, ___ samAnodakAnAM tryaho gotrajAnAmahaH smRtam / iti jAbAloktezca / 'mUlapuruSAtsaptamo mUlapuruSAdaSTamAderjanane maraNe vA dazarAtramAzaucaM kuryAt, mUlapuruSAdaSTamAdistu mUlapuruSAtsaptamasya maraNe janane vA trirAtramevAzaucaM kuryAt / saptamasyASTamAdau sApiNDyAnivRttAvapi aSTamAdeH mesapta Page #145 -------------------------------------------------------------------------- ________________ aashauckaalnirnnyH| sApiNDyanivRtteH / sApiDyAsApiNDyayoH pratiyogibhedena bhedAt / vivAhastUbhayatra na bhavati / "ebhireva guNairyuktaH" ityanena vare'pi asApiNDyApekSaNAt' iti kamalAkarabhaTTamatam / ___'mUlapuruSAtsaptamo mUlapuruSAdaSTamAdermaraNAdAvapi trirAtramevAzaucaM kuryAt / ekatra sApiNDyanivRttAvubhayatra tannivRtteH' iti haradattanAgezabhaTTAdInAM matam / atra dvitIyamatameva asmatsammatam / vistarastu saMskAradIpake sApiNDyavicAre draSTavyaH / "brAhmaNAnAmekapiNDasvadhAnAmAdazamAddharmavicchittibharvati" iti sumantuvAkyasyArthamAha (nirNayasindhau ) zUlapANi:-jIvatpitrAditrikasya vRddhaprapitAmahAdayastrayaH ( paTpuruSaparyantaM ) zrAddhadevatAtvAtpiNDabhAjo bhavanti, tadUrdhna trayo navapuruSaparyantaM lepabhAja:, zrAddhakartA ca dazama: iti dazamAdUrdhvaM sApiNDyanivRttiH / anenaiva nyAyena jIvatpitrAdidvikaraya navamAdUrdhna sApiNDyanivRttiH / evaM jIvatpitRkasyA'STamAdUrvA nivRttiH / evaJca sumantuvAkyAt jIvatpitRkAdInAmaSTamAderUz2a sApiNDyanivRttau siddhAyAM saptamAdUcaM sApiNDyanivRttiH pitrAdInAM maraNe eva phalati | sodakAdiSvapyayaM nyAyo yojyaH / pUrvAzaucamadhye AzaucAntarasampAte pUrvazeSeNa zuddhiH / 'antarA janmamaraNe zeSAhobhirvizudhyati / ' iti yAjJavalkyavacanAt / ___ pUrvAzaucarAtrimAtrazeSe vyahAcchuddhiH, rAtreyomamAtrazeSe tu yahAcchuddhiH / 'rAtrizeSe byahAcchuddhiryAmazeSe zucisyahAt / ' iti zAtAtapavacanAt / 'atra paJcamadinaparyantamAzaucAntarasaMpAte pUrvazeSeNa zuddhiH, SaSThAdidineSu tu AzaucAntarasaMpAte uttarAzaucanivRttyaiva zuddhiH / AdyaM bhAgadvayaM yAvatsUtakasya tu sUtake / dvitIye patite tvAdyAtsUtakAcchuddhiriSyate / / vyAta / ' Page #146 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdhe ata UrdhvaM dvitIyAttu sUtakAntAcchuciH smRtaH / evameva vicArya syAnmRtake mRtakAntare / iti brahmapurANAt-iti kecit | ___ tanna / evaM sati SaSTAdidineSu AzaucAntarasampAte uttarAzaucApagamena zuddhiH, rAtrimAtrAvazeSe ca vyahAcchuddhiriti vaiSamyApatteH / "atha yadi dazarAtrA: sannipateyu: AdyaM dazarAtramAzaucamAnavamAt" itibaudhAyanavaco virodhAcca / ___"AdyaM bhAgadvayam" iti brAhmavacanasya tvayamarthaH ( nirNayasindhau )"pUrvAzaucacaramAhorAtrasya dinarUpe AdyabhAgadvaye'nyAzaucapAte pUrveNa zuddhiH, bhAgadvayoz2a rAtrau sUtakAntare dvitIyAtpUrvabhinnAtsUtakAntAd vyahAdirUpAcchuddhiH" iti / etena "rAtrizeSe sati dvAbhyAm" iti vacane "rAtripadamahorAtraparam" iti nirastam / "AdyaM bhAgadvayam" itibrAhmavacanaikavAkyatayA 'pUrvAzaucAntyarAtrau anyAzaucasampAte'horAtradvayamadhikaM, rAtrerantyayAme tu dinatrayam adhikam' ityarthasyaiva nyAyyatvAt / "rAtrizeSe sati dvAbhyAm" iti vacanaM ca saMpUrNAzauce sampUrNAzaucasampAte eva / rAtrizeSe tadantyayAmazeSe vA trirAtrAdyAzaucasampAte tu pUrvazeSeNaiva zuddhiH / dvirAtrAdivRddhaH pUrvavAkyairdazAhaviSayatvAt apavAdAbhAve zeSazuddhareva sAmAnyata: pravRtteH / pUrvAzaucAntarvadhiMtadvitradinamadhye'dhikAzaucAntarapAte vardhitasyAlpatvAdadhikenaiva zuddhiH / naca vardhitasya pUrvazeSatvaM zaGkanIyam / rAtrizeSe pUrvazeSazuddhathapavAde naimittikanyAyojjIvanAt / apavAdAbhAve utsargasya praapteH| mAtaryagre pramItAyAmazuddhau mriyate pitA / pituH zeSeNa zuddhiH syAnmAtuH kuryAttu pakSiNIm // __iti zaGkhavacane pAdatrayaM spaSTArtham / caturthapAdasya tvayamarthaH"pitrAzaucamadhye mAtRmRtau pitrAzaucAnte mAtuH pakSiNImadhikAM kuryAt" iti / iyaM ca pakSiNI tRtIyAdidinaparA, nAdyadinadvaye / pratinimittaM yannaimittikasya AvRttistadapavAdabhatA yA pUrvazeSazuddhistadapavAdatvAtpakSiNyAzaucasya / prathamadine mAtRmaraNe tu na pUrvazeSazuddhathA mAtRmaraNanimittakA Page #147 -------------------------------------------------------------------------- ________________ shauckaalnirnnyH| zaucapravRttirapodyate / Azaucasya dazAhakAlasamAptyaiva nivartyatvAt / atastadapavAdabhUtapakSiNyAzaucasya na tatra pravRttiH / pitrAzaucadvitIyadine mAtRmaraNe ca pitRdazAhasamAptau ekAdazadine mAtRdazAhasyAsamAptAvapi dvAdazadine tatsamAptyA Azaucasya nivartyatvAt pUrvazeSazuddheraprasaGgena na pakSiNyAzaucaM pravarttate / evaM ca dvitIyadine mAtRmaraNe ekadinavRddhiH phalati / sapiNDAdyAzaucena mAtApitrorAzaucApagamo nAstyeva / evaM palyAH bhAzaucApagamo'pi nAsti / teSAM tanmahAgurutvAt sarvAzaucApekSayA tadazaucasya balavattvAt / bhartuH patnyazaucaM putrasya sapatnamAtrAzaucaM ca pUrvAzaucena nivartate eva / mahAgurutvAbhAvAt / iyaM ca pakSiNI dazamarAtreH pUrvaM mAtRmaraNe jJeyA / dazamyAM rAtrau tatprabhAte vA mAtRmaraNe tu guruNi laghorantargate: "gurugA laghu zuddhathettu" ityuktezca vyahazyahavRddhireva, na tu vyahatryahasamuccitA pakSiNI | saMkhyAntaropajanApattyA vyahAdizrutibAdhApatteH / ata "ekA deyA SaD deyA" ityAdau zrutasaGkhyAbAdhApattyA samuccayo nirasto dvAdaze iti nirNayasindhau / pUrvAzaucena yA zuddhiH sUtake mRtake ca sA | . sUtikAmagnidaM hitvA pretasya ca sutAnapi // iti SaDazItyA pUrvazeSazuddherapavAda ukta: / atra "sUtakAd dviguNaM zAvaM zAvAd dviguNamArtavam / ArtavAd dviguNA sUtistato'pi zavadAhakaH" / iti vRddhAtrivacanena sUtakAdInAmuttarottaraM prAbalyam / tena na sUtakAdau zAvAdisampAte pUrvanivRttyottaranivRttiH / samAnAzaucasampAte prathamena samApayet | asamAnaM dvitIyena dharmarAjavaco yathA // iti zaGkhayacanena yahAdyAzauce tryahAdyAzaucAntarasaMpAte'pi pUrvazeSeNa zuddhiH / ___ yahAdyAzauce dazAhAdigurvAzaucasampAte tu na pUrvazeSeNa zuddhiH / guruNA laghu zuddhayettu laghunA naiva tadguru / iti hArItoktaH / asamAna Page #148 -------------------------------------------------------------------------- ________________ 134 antyakarmadIpakottarArdhe vigataM tu videzasthaM zRNuyAd yo hyanirdazam / yaccheSaM dazarAtrasya tAvadevAzucirbhavet // iti manUktardezAntare dazAhamadhye AzaucazravaNe zeSadinaireva zuddhiH, natu zravaNakAlamArabhya dazAhamAzaucaM kAryam / "proSite kAlazeSa: syAt" iti yAjJavalkyoktezca / 'etaJca putrAtiriktaviSayam / pitarau cenmRtau syAtAM dUrastho'pi hi putrakaH / zrutvA tadinamArabhya dazAhaM sUtakI bhavet // ityasya sarvApavAdatvAt' iti kecidAhuH / utpannasya jJAtasya maraNasyaiva nimittatvAt , "pitarau cenmRtau syAtAm" ityasya nirdazAzaucaprakaraNapAThAca dazAhamadhye putrasyApi maraNadinamArabhyavAzaucapravRttiH, natu zravaNadinamArabhya / anagnimata utkrAnterAzaucAdi dvijAtiSu / dAhAdagnimato vidyAdvidezasthe mRte sati // iti paiThInasismRterutkrAntidinamArabhyaivA''zaucapravRtteruktatvAt / dazAhAbhyantare zeSairdivasaH zuddhiriSyate / putrANAM caiva sarveSAM sapiNDAnAM samAnataH / / iti zaunakoktazca / dazAhAdUrdhva dazAhAzauce jJAte tu mAsatraye trirAtraM syAtSaNmAse pakSiNI tathA / ahastu navamAdagUiz2a snAnena zuddhayati // iti vacanAd vyavasthA jJeyA / 'dezAntare tu dazAho dazAhAzauce jJAte dezAntaramRtaM zrutvA klIbe vaikhAnase yatau / mRte snAnena zuddhayanti garbhasrAve ca gotriNaH // iti parAzarokteH snAnamAtram" iti vijJAnezvaraH / arvAk tripakSAt trinizaM SaNmAsAca divAnizam / ahaH saMvatsarAdurvAgdezAntaramRteSvapi // . Page #149 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayaH / 135 iti viSNUkte: "dezAntaramRtam" iti vacanaM varSAnte eva snAnavidhAyakam' iti mAdhavaH / vastutastu "dezAntaramRtaM zrutvA" iti parAzaravacanaM sodakAnAM trirAtramadhye'pi dezAntarasthasodakamaraNazravaNe snAnamAtravidhAyakam / "garbhasrAve ca gotriNaH" iti sAmAnyazravaNAt / ataH sapiNDamaraNe dezAntare AzaucaM bhavatyeveti yuktam / dezAntaralakSaNaM tu mahAnadyantaraM yatra girivI vyavadhAyakaH / vAco yatra bibhidyante taddezAntaramucyate / dezAntaraM vadantyeke SaSTiyojanamAyatam / catvAriMzadvadantyanye triMzadanye tathaiva ca / / iti / etatsarvaM mAtApitrAdibhinnaparam / ____ mAtApitRmaraNe tu dUradeze'pi saMvatsarordhvamapi maraNazravaNe pUrNamAzaucaM kuryAt / strIpuMsayo: parasparaM sapatnISu caivam / "pitarau cenmRtau syAtom" iti pUrvoktapaiThInasivacanAt / dezAntaramRtau bharturdazAhAca bahiH zrutam / saMpUrNa sUtakaM bhAryA kuryAdapi patistathA // iti dharmArNave paiThInasivacanAt / mAtApitroryathA''zaucaM dazAhaM kriyate sutaiH / / aneke'nde'pi dampatyostathaiva syAt parasparam / / sapatnyorapi AzaucaM bhavedevaM vinizcitam / iti saMskAraprakAzAdau vacanAcca / sapatnamAturmaraNe tu pitRpatnyAmapetAyAM mAtRvarja dvijottamaH / saMvatsare vyatIte'pi trirAtramazucirbhavet / / iti dazoktervyavasthA / pitu: palyAmapetAyAmaurase tanaye tathA / Page #150 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdha iti brAhmavacanAdupanItaurasaputramaraNe'pi saMvatsarordhvamapi trirAtram / idamatikrAntAzaucaM dazAhAdipUrNAzaucaviSayaM, natvanupanItAdinimittatrirAtrAdau / upanIte tu viSamaM tasminnevAtikAlajam / iti vyAghrokteH / atikrAnte dazAhe tu pazcAjAnAti ced gRhI / trirAtraM sUtakaM tatra na tadrvyasya karhi cit // iti manunA'tikrAntAzaucavidherdazAhAdipUrNAzaucaviSayatvoktezca / ___ etenAcAryAdetrirAtrAdyAzaucAtikrame dazAhamadhye zravaNe trirAtrAdyAzaucaM vadantaH parAstAH / sarvatra kriyAkarturdazAhaH / guroH pretasya ziSyastu pitRmedhaM samAcaret / pretAhAraiH samaM tatra dazarAtreNa zuddhayati / / iti manUkteH / . sagotro vA'sagotro vA yo'gniM dadyAtsakhe naraH / . . so'pi kuryAnnavazrAddhaM zudhyecca dazame'hani / / . iti divodAsIye smRtezca / janane tvatikrAntAzaucaM nAstyeva. nAzuddhiH prasavAzauce vyatIteSu dineSvapi / .. iti devalokteH / pituH snAnaM tatrApi bhavatyeva / ... nirdazaM jJAtimaraNaM zrutvA putrasya janma ca / savAsA jalamAplutya zuddho bhavati mAnavaH // iti manUkteH / putrajanmazravaNe snAnoktaranyeSAM snAnamapi nAsti / rAtrau janane maraNe vA rAtri vibhAgAM kRtvA''dyabhAgadvaye cet jananAdikaM, pUrva dinaM grAhyam , antyetUttaram rAtriM kuryAtribhAgAM tu dvau bhAgau pUrva eva tu / .. uttarAMzaH prabhAtena yujyate RtusUtake // ( Rtaurajasi ) . Page #151 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayaH / 137 iti kazyapasmaraNAt / athavA prAgardharAtrAtpUrvadinam, ardharAtro - ttaraM paraM dinam ardharAtrAvadhiH kAlaH sUtakAdau vidhIyate iti tenaivokteH / athavA sUryodayAtpUrvaM sampUrNa rAtrau pUrvadinam / rAtrAveva samutpanne mRte rajasi sUtake / pUrvameva dinaM grAhyaM yAvannodayate raviH // iti ca tenokteH / atra sarvatra dezAcArato vyavasthA | tatra maithilAnAM sArasvatAnAM kaurmA calAdInAM ca tRtIyaH pakSaH / dAkSiNAtyAdInAM prathamaH / parAzaro'pyamumeva pakSamaGgIkaroti / dvitIyastu madhyedazIyAnAM keSAJcit / "nAhitAgnerdehastu dAhyo gRhyAgninA svayam / tadalAbhe palAzAnAM vRntaiH kAryaH pumAnapi // veSTitavyastathA yatnAtkRSNasArasya carmaNA / UsUtreNa badhvA tu praleptavyo yavaistathA // supiSTairjalasaMmizrairdagdhavyazca tathA'gninA / sau svargIya lokAya svAhetyuktvA sabAndhavaiH | evaM parNazaraM dagdhvA trirAtramazucirbhavet // " iti brAhmokteH parNazaradAhe trirAtram | dazAhamadhye parNazaradAhe tu na trirAtram / tatra "proSite kAlazeSa: syAt" iti yAjJavalkyokteH / kintu tadUrdhvam / tatra patnIputrayoH pUrvamagRhItAzaucayordazAhameva / gRhItAzaucayostu trirAtram | patnImRtau bhartuH, sapatnyozca parasparamagRhItAzaucAnAM dazAhameva / atikrAnte'pi teSAM dazAhAzaucasya pUrvamuktatvAt / gRhItAzaucAnAM tu trirAtram | anyasapi - eDAnAM gRhItAzaucAnAmagRhItAzaunAM ca trirAtrameva / gRhItAzaucAnAM sapiNDAnAM snAnamAtramiti smRtyarthasAre / bahvRcapariziSTe - "athAtItasaMskAra: sa cedantardazAhaM syAttatraiva sarva samApayet / UrdhvamAhitAgnerdAhAtsarvamAzaucaM kuryAt / anyeSu (anabhiSu) Page #152 -------------------------------------------------------------------------- ________________ 138 antyakarmadIpakottarArdhe patnIputrayoH pUrvamagRhItAzaucayoH sarvamAzaucaM gRhItAzaucayoH karmAGgaM trirAtram" iti / dvAdazavarSAdipratIkSottaraM dAhe tu putrAdInAM sarveSAM trirAtramiti kalpatarudivodAsAdayaH / atikrAnte'pi putrAdInAM pUrNAzaucasyaivoktatvAtpratikRtidAhe'pi dazAhameva yuktam / __caturthamAse garbhasrAve mAtuH caturahamAzaucam | sapiNDAnAM pituzca snAnamAtram | "garbhasrAve snAnamAtraM puruSasya" iti vRddhavasiSThokteH / paJcamapaSThayormAtuH paJcAhaSaDaham / sapiNDAnAM pituzca karmAnadhikArarUpaM dinatrayam / yadvA 'pitrAdisapiNDAnAmekAhamAzaucam / ajAtadante tanaye zizau garbhacyute tathA / sapiNDAnAM tu sarveSAmekarAtramazaucakam // iti yamokteH' iti madanapArijAta: / ___ saptamamAsAdau prasave sUtikAyA: sarveSAM sapiNDAnAM ca dazAham / tatra sUtikAyA aspRzyatvaM, pituH snAnenA'spRzyatvanivRttiH, anyeSAM sapieDAnAM kaunadhikAramAtraM natvaspRzyatvam / jAte putre pituH snAnaM sacailaM tu vidhIyate / mAtA zuddhodazAhena snAnAttu sparzanaM pituH // . iti saMvartavacanAt / putrapadAtkanyotpattau na pituH snAnamiti hAralatAyAm | putrapadasya "pautrI mAtAmahastena" ityatra kanyAyAmapi prayogAttadutpattAvapi snAnaM kartavyamiti kamalAkaraH / sUtikAyA: karmAnadhikArastu "sUtikAM putravatIM viMzatirAtreNa karmANi kArayet, mAsena strIjananIm" iti paiThInasivacanAtputrajanane viMzatirAtram , kanyAjanane tu mAsam / 'viMzatirAtragaNanA cAzaucottaradinamArabhya kAryA | anyathA zUdrayAH sapiNDAnAmAzIce vidyamAne'pi viMzatirAtrottaraM karmAdhikAraprasaGgaH syAt / vibhyanuvAdavirodhazca / jananaprabhRtidazAhamAzaucasya prAptatvAdanuvAdatvaM, taduttaraM cAprAptAtvAdvidhitvamiti | tasmAtputrotpattau jananamArabhya mAsaM Page #153 -------------------------------------------------------------------------- ________________ zaucakAlanirNayaH / 136 yAvatkarmAnadhikAraH, kanyotpattau tu catvAriMzaddinAni ' iti kamalAkara bhaTTA: / vastutastu yatra kenaiva padena svArtha ekaM pratyuddizyate anyaM praticopAdIyate tatra vairUpyam / yathA " vAjapeyena svArAjyakAmo yajeta" ityatra svArAjyArthaM yAgamanUdya vAjapeyarUpaguNavidhipate / naceha tathA / dazAho - ttara dineSvanadhikAramAtrabodhanAt / " dvAdazAhInasya" ityAdau prakRtita: prAptAnAM tisRNAmupasadAm atidezato'dhikopasadvidhivat / 1 kica aspRzyatvakarmAnadhikArAbhyAmAzaucaM dvedhA / tatrAdye ( aspRzyatve ) yathA jananadinaM pUrvAvadhiruttarAvadhirdazamadinaM, tathaiva dvitIye ( karmAdhikAre) jananadinadazamadinayoH pUrvottarAvadhitvaprAptau paiThInasivAkyena putrajananAdau uttarAvadhidazamadinabAdhena viMzatitama dinaM vidhIyate / anyathA pUrvottarAvadhi viziSTApUrvakarmAnadhikAravidhAne mahAgauravApatteH / yathA'vabhRthasya dIkSonmocanArthatvAd " dIkSito na juhoti" ityagnihotrAnadhikAre'vabhRthAvadhike prApte " etayA punarAveyasaMmitayeSTvA'gnihotraM juhoti" ityanenAgnihotrAnadhikAre prApta pUrvAvadhibAghenodavasAnIyArUpAvadhyanantaraM vidhIyate, evamihApi / I uktaM ca raghunAthabhaTTairapi " dazarAtrAdinA sUtyAzaucasya sparzapratibandhakatvazaktinAze'pi karmAdhikAra pratibandhazaktirviMzatirAtrAdau vidyate" iti / tasmAd jananaprabhRtyevAyaM karmAnadhikAraH / idaM ca vAkyaM trivarNe eva pravartate, na zUdre / tatra mAsaM karmAnadhikAra siddheriti / etena yaduktaM "zUdrayAH sapiNDAnAmAzauce vidyamAne'pi" iti, tatpratyuktam / spaSTaM cedaM zuddhiyamayUkhe kRSNabhaTTIyAyAM sindhuvyAkhyAyAM cetyalam | yaM ca viMzatirAtraparyantaM mAsaparyantaM vA karmAnadhikAraH zrautadarzAdikarmabhinnaparaH / "prajAtAyAzca dazarAtrAdUrdhvaM snAnAt" iti kAtyAyanokteH / "atredaM bodhyam / sampAto nAmAzaucinAmekAzaucatvajJAne parAzaucitvajJAnam / tena pUrvAzaucamadhye utpannamapi parAzaucaM pUrvAzaucAnte jJAtaM cetpUrveNa na nivartate / sampAtAbhAvAt / Page #154 -------------------------------------------------------------------------- ________________ antyakarmadIpakottarArdhe " pUrvatvaparatve tUtpattikRte na jJAnakRte / tena pUrvotpannAzaucasya parotpannAzaucajJAnottaraM jJAne'pi pUrvotpannAzaucena parotpannAzaucaM pUrvotpannA - zaucamadhye jJAtaM nivartate eva / sampAta eva tu jJAnakRto na tu pUrvatyAdikamiti siddhAntAt" iti dharmasindhau spaSTam / 140 "antardazAha iti kAlopAdAnaM tu tatkAlAbhyantara evAzaucasAGkarya, na tu tadanantaraM snAnAdeH prAgapi AzaucasAGkaryamiti pratipAdanArtham, yatra tu pUrvajAtaM nimittaM pazcAjjJAtaM paJcAjjAtaM ca pUrvaM jJAtaM tatra nimittajJAnajanyAzauca paurvAparyamagaNayitvaivAzauca svarUpayogyanimittakAla paurvAparyAde"vAzauca vyavahArArthaM ca" iti granthena raghunandano'pyettamarthaM sphuTIcakAra / nAlacchedo jAtumRte mRtajAte vA sapiNDAnAM dazAham | yAvanna cchidyate nAlaM tAvannAnoti sutakam | chinne nAle tataH pazcAtsUtakaM tu vidhIyate / / iti jaiminyukteH / 'nAlacchedAtpUrvaM zizUparame paripUrNaM sUtakaM na 'bhavati kintu chine nAle sati pazcAnmRtau sUtakaM pUrNaM vidhIyate' iti tadarthaH / " jIvan jAta" iti bRhanmanvekavAkyatvAt / kintu tatra pitrAdInAM trirAtrameva / jIvan jAto yadi tato mRtaH sUtaka eva tu / sUtakaM sakalaM mAtuH pitrAdInAM trirAtrakam || iti bRhanmanuvacanAt / idaJca prasavAzaucameva / zAvanimittaM tu nAlacchedAtpUrvaM paratra vA mRte snAnamAtram / " prAGnAmakaraNAtsadyaH zaucam" iti zaGkho keH / sadyaH zaucaM snAnamAtreNAzauca nivRttiH / " nAmakaraNaM nAzaucAnta kAlopalakSaNam" iti nirNayasindhau prapatim / tena nAmakaraNAtpUrvaM dazAhAnantaramapi nAmakaraNAbhAve dAhodakadA nayorniSedhAtsnAnamAtrAcchuddhiH / nAmottaraM dantotpatteH prAgdAhe sati ahaH / adantajAte tanaye zizau garbhacyute tathA / sapiNDAnAM tu sarveSAmahorAtramazaucakam // Page #155 -------------------------------------------------------------------------- ________________ aashauckaalnirnnyH| 141 iti yamokteH / dAhAbhAve tu snAnamAtram / "adantajAte prete sadya eva nAsyAgnisaMskAraH" iti viSNunA dAhAbhAve tadukteH / gaGgAtIre mRtaM bAlaM gaGgAyAmeva pAtayet / ( a0 1062) anyadeze kSiped bhUmau saptaviMzatimAsajam // ataH paraM dahettasya gaGgAyAmasthi nikSipet / iti gAruDavacanAnusAreNa dAhAbhAvapakSe vyavasthA kartavyA / -atra gaGgApadaM mahAnApalakSaNam / yatra santi mahAnadyasdana tAsveva nikSipet / / iti tatraiva (a010|107 ) uttaratra saMnyAsiviSaye kathanAt / dAhavikalpaM cAha laugAkSi: tUSNImevodakaM kuryAtUSNIM saMskArameva ca / sarveSAM kRtacUDAnAmanyatrApIcchayA dvayam // saMskAraM dAham / anyatra akRtacUDe / 'cUDAkaraNaM tRtIyavarSakAlopalakSaNArtham' iti medhAtithiharadattau / cUDAkaraNasyApi kAlopalakSaNatvaM neti nirNayasindhau prapaJcitam / trivarSoz2a tu dAhodakadAnaM niyatam / nAtrivarSasya kartavyA bAndhavarudakakriyA / . jAtadantasya vA kuryurnAmni vA'pi kRte sati // iti manUkteH / udakaM dAhopalakSaNam / dantotpattyanantaraM prAk trivarSAntAnmRte'haH / "dantajAte'pyakRtacUDe tvahorAtreNa zuddhiH" iti viSNUktaH / dantotpattyanantaraM trivarSAntAprAk cUDA'bhAve'pyagnidAne tryahaH / yadyapyakRtacUDo vai jAtadantastu saMsthitaH / tadApi dAhayitvainamAzaucaM tryahamAcaret // ityaGgirasokteH / atra dAhayitvetyanuvAdaH / dAhAzaucobhayavidhAne vAkyabhedAt / evaM ca nAsya trivarSamAtra paratvam / kintu akRtacUDasya jAtadantasya, akRta Page #156 -------------------------------------------------------------------------- ________________ 142 antyakarmadIpakottarAdhe cUDasya pUrNatrivarSasya ca maraNe dAhe sati yaha: iti AGgirasavacanArthaH / tadabhAve "dantajAte'pyakRmacUDe" iti pUrvoktaviSNU tere kAhaH / kRtacUDasya sadA tryahaH, dAhazca niyataH / nirvRttacUDakAnAM tu trirAtrAcchuddhiriSyate / iti manUkteH / trivarSordhvaM kRtacUDe'kRtacUDe vA prAgupanayanAt vyahaH / " yadyapyakRtacUDa" iti pUrvoktAGgirasavacanAt / "avizeSeNa" iti vakSyamANavacanAcca / etatsarvaM prAguktaM sapiNDAnAm / mAtApitrostu putrasya kanyAyAzca dazAhottaraM maraNe sarvatra trirAtram | 'bAlAnAmajAtadantAnAM trirAtreNa zuddhiH" iti kazyapokteH / baijikAbhisambandhAdanurundhyAdaghaM vyaham | iti manUktezca / anyasapiNDAnAM kanyAsu caulAtprAGmRtau snAnam | acUDAyAM tu kanyAyAM sadyaH zaucaM vidhIyate / ityApastambokteH / caulottaraM trivarSo vA vAgdAnAtpUrvaM tAsvekAhaH | vizeSeNa varNAnAmarvAk saMskArakarmaNaH / trirAtrAttu bhavecchuddhiH kanyAsvA vidhIyate || ityaGgirasA kanyAsu trirAtraviSaye'horAtravidhAnAt / ahastvadattakanyAsu bAleSu ca vizodhanam / iti yAjJavalkIyAcca / dvijAnAmityupekSya varNAnAmityukteH zUdrasyopanayanasthAnIyavivAhAtpUrvaM trirAtram | 'vivAhasaMskArasya SoDazAbdakA lopalakSaNatvAt SoDazabdAtpUrva vivA he'pi SoDazAbdamadhye trirAtram' ityaparArkAdyAH / 'kAlopalakSaNatvAbhAvAt SoDazAbdAtprAk vivAhe tanmadhye'pi dazAha Page #157 -------------------------------------------------------------------------- ________________ Azauca kaalnirnnyH| meva' iti kamalAkarAdayaH / idameva yuktam / SoDazAbdottaraM tu vivAhAbhAve'pi samparNameva / anUDhabhAryaH zUdrastu SoDazAdvatsarAt param / mRtyuM samadhigaccheccenmAsAttasyApi bAndhavAH / / zuddhiM samadhigacchanti nAtra kAryA vicAraNA | ityaparArke zaGkhokteH / vAgdAnottaraM prAgvivAhAd bhartRkule pitRkule ca saptamapuruSAvadhi kanyAsu trirAtram / avAripUrva dattA tu yA naiva prtipaaditaa| . asaMskRtA tu sA jJeyA trirAtramubhayoH smRtam // iti marIcyukteH / etadvayonimittamAzaucaM sarvavarNasAdhAraNam / tulyaM vayasi sarveSAmatikrAnte tathaiva ca | iti vyAghrapAdokteH / vayonimittakam "Adantajanmana: sadyaH" ityAdivihitaM, dazAhe'tikrAnte vihitaM vyahAdi ca AzaucaM sarveSAM varNAnAM tulyam , aviziSTamiti tadarthaH / dvijAnAM dazAhAdyAzaucaM copanayanottaraM pravartate / trirAtramAvatAdezAddazarAtramataH param // kSatrasya dvAdazAhAni vizaH paJcadazaiva tu | triMzadinAni zUdrasya tadardha nyAyavartinaH // iti yAjJavalkyokteH / idAnI prAyo dazAhAzaucapakSa eva pracalitaH / sarveSAmeva varNAnAM sUtake mRtake tathA / dazAhAcchuddhirakeSAmiti zAtAtapo'bravIt / / ityaGgirasokteH / 'uDhakanyAnAM tu "saMskRtAsu strISu nAzaucaM pitRpakSe tatprasavamaraNe cepitRgRhe syAtAM tadaikarAtraM trirAtraM ca" iti viSNUkteH pitRgRhe prasave ekarAtraM maraNe trirAtram' iti vijJAnezvarAparAauM / Page #158 -------------------------------------------------------------------------- ________________ 144 antyakarmadIpakottarArdhe mAdhavastu 'prasave'pi pitrotrirAtraM, bhrAtrAdibandhuvargasyaikarAtram / dattA nArI piturgehe sUyetA'tha mriyeta vA / tadvandhuvargastvekena zucistajanakatribhiH // iti brAhmokteH' ityAha / vastutastu vijJAnezvaroktameva yuktam / pUrvoktaviSNuvacanaikavAkyatayA, dattetyAdibrAhmavacanasthatuzabdasya cArthakatayA ca tasya vacanasya 'tadvandhuvargastajanakazca prasave ekena, maraNe tribhiH zuciH' ityarthakatayA virodhAbhAvena prasave janakasyApyekarAtraM, maraNe bhrAtRNAmapi trirAtramiti vyavasthAyAH sUpapAdatvAt / ziSTAnAM sampradAyo'pi tathaiva / ata eva ca bhaginyAH svagRhamaraNe samAnaprAmamaraNe vA trirAtrAzaucapracAraH saGgacchate iti / anyatra bhrAtRbhaginyostu parasparamRtau pakSiNI | parasparamRtau bhrAtRbhaginyoH pakSiNI bhavet / iti brAhmAt / patigRhe prasave tu pitrAdInAmAzaucaM nAsti / mRtau pitrotrirAtramastyeva / prattA'prattAsu yoSitsu saMskRtA'saMskRtAsu ca | mAtApitrotrirAtraM syAditareSAM yathAvidhi // iti zaGkhasmRteH / __ "baijikAdabhisambandhAd" ityuktezca / 'dantotpatteH prAk pitrorekarAtram "ajAtadantAsu pitrorekarAtram" iti mayUkhe zaGkhasmaraNAt' iti madanaratnAdau / ___ ziSTAstu pUrvoktavacanavirodhAt idaM nAdriyante / 'pitRgehAdanyatra kanyAmRtau pitro: pakSiNI / "dattAyAM pakSiNI bhvet| iti pulastyokteH / pitRgehAdito'nyatra yadi putrI pramIyate / pakSiNI tatra pitroH syAnnAnyeSAmiti nizcayaH // iti SaDazItyuktezca, iti mAdhavaH / Page #159 -------------------------------------------------------------------------- ________________ aashauckaalnirnnyH| 'anyatretyasya 'prAmAntare' ityartha' iti smRtyarthasAre / tenaikagrAme yahalAbhaH / idameva ziSTasaMmatam / bhrAtrAdestu svagRhAdanyatra bhaginImRtau, zvazurAdimRtau ca pakSiNI / zvazurayorbhaginyAM ca mAtulAnyAM ca mAtule / pitroH svasari tadvacca pakSiNI kSapayennizAm // iti vRddhabRhaspatismRteH / AdantAtsodare sadya AcUDAdekarAtrakam / ApradAnAtrirAjaM syAddazarAtramataH param // iti kaurmavacane sodarapadaM sapiNDopalakSaNam / tena sodarAdInAM sarveSAM sapiNDAnAM dantajananAtpUrvaM kanyAmRtau snAnamAtram | tacca "AdantajanmanaH sadya" ityasmAdvacanAdeva siddham / ata 'AdantAt' iti dRSTAntArtham / 'yathA AdantAtsadyastathA AcaDAdapi / ApradAnAt pradAnAtpUrvaM caulottaraM trivarSottaraM vaikarAtram / tata Urdhva vivAhAtprAk pitRbhartRkulayostrirAtram / vivAhAnantaraM bhartRkule dazarAtram' iti tadarthaH / pitroma'tAvUDhAnAM putrINAM trirAtram / pitroruparame strINAmUDhAnAM tu kathaM bhavet / .. trirAtreNaiva zuddhiH syAdityAha bhagavAn yamaH // iti mAdhavIye vRddhamanUkteH / dazAhordhvamapi pitroztAvUDhAnAM putrINAM vatsarAnte dezAntare'pi zravaNe trirAtrameveti ziSTAcAraH / 'bhrAturbhaginIgRhe tasyA vA tadgRhe mRtau trirAtram , anyatra tu pakSiNI' iti SaDazItAvuktam / videzasthabhaginyAdimRtau tadIyAzaucamadhye tanmaraNazravaNe'pi snaanmaatrm| bhaginyAM saMskRtAyAM ca bhrAtaryapi ca saMskRte / mitre jAmAtari prete dauhitre bhaginIsute // zAla ke tatsute caiva sadyaH snAnena zuddhayati / iti mayUkhe vRddhavasiSThokteH / samAnadeze tattadvacanairazaucasya pratipAditatvAd asya vacanasya videzaparatAyA eva yuktatvAt / apUrNAzaucAnAM sodakamAtulazvazurAdInAM sarveSAM dezAntaramaraNe snAnameveti niSkarSaH / dezAntaralakSaNaM tUktam / Page #160 -------------------------------------------------------------------------- ________________ 146 antyakarmadIpakottarArdhe - 'upanItamAtulabandhutra yAdInAmeva trirAtrapakSiNyAdyAzaucam / anyathA dantajananAdeH pUrvaM mAtulAdema'tau trirAtrapakSiNyAdi, tAdRzasya bhrAtrAdeH sadya ityanaucityaM syAd' iti TippaNyAm / ___ "yAdRgvayasi yAdRGmaraNe sapiNDAnAM dazAhaM tAdRgvayasi tAGmaraNe AcAryAdInAM trirAtrAdi / anyathA "mAtule pakSiNIM rAtrim" iti manuvacanena ajAtadantamAtulamaraNe'pi bhAgineyasya pakSiNI, tatsapiNDAnAm "AdantajananAtsadya" ityAdinA sadyaH zaucamiti mahadvaiSamyaM syAt" iti zuddhitattve raghunandanazca ( 283 pR0 ) / yuktaM caitat / 'anupanItaputrasya anaDhakanyAyAzca mAtApitRmaraNe saMpUrNa dazAhamAzaucam / anyamaraNe na kiJcid' iti dharmasindhau / dauhitrabhAgineyayorupanItayostrirAtram, anupanItayoH pakSiNI / saMsthite pakSiNIM rAtriM dauhitre bhaginIsute / saMskRte tu trirAtraM syAditi dharmo vyavasthitaH / / iti vRddhamanUkteH / saMskRte = upanIte / "dauhitre bhaginIsute' ityatra puMstvavivakSayA dauhitryAM bhAgineyyAM ca snAnameva, evaM bandhutraye'pIti na vAcyam / anuvAdyavizeSaNasya vivakSitumazakyatvAd" iti kRSNabhaTTIye / "yasyobhayaM haviH' ityAdau anuvAdyavizeSaNadvitvAdivivakSAyA dRSTatvAt sarvatra puMstvaM vivakSitameveti bhAgineyImaraNe dauhitrImaraNe pitRSvasrAdikanyAmaraNe ca nAzaucam / ___ tulyanyAyAt pitRSvasrAdikanyAnAM tadIyamAtulAdimaraNe, dauhitryA "bhAgineyyAzca mAtAmahamAtulamaraNe ca nAzaucam" iti dharmasindhukAraH / anayoH pakSayoHsamAcArAvyavasthA / mahArASTrAdiSu prAyaH AdyapakSo dRzyate / bindhyottaravAsiSu tu uttarapakSo bAhulyeneti ziSTavacanamanusRtyAcaraNIyamityalam / ___ dauhitrabhAgineyayoH kRtacaulayoH trivarSayo; maraNe eva pakSiNI / anyathA dantajananAdeH pUrva bhrAtrAdeH sadyaH, tAdRzasya dauhitrAdeH pakSiNItyanaucityaM syAd, iti bodhyam / Page #161 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayaH / 147 'mAtulAdiSu mRteSu trirAtram / mAtRSvasAmAtulayoH zvazrUzvazurayorguroH / mRte carviji yAjye ca trirAtreNa vizuddhayati // iti pracetasokteH, iti mAdhavaH / etatsvagRhamRtau jJeyamiti kmlaakrH| ___ sannidhividezAdyapekSayA vyavasthA kAryeti ziSTAH / pitRSvasustu pakSiNI / pitroH svasari tadvacca pakSiNI kSapayennizAm / iti vRddhamanUkteH / pitRSvasutuSputramaraNe tu snAnamAtram / vizeSAzaucApAdakavacanAbhAvAt / bandhutrayamaraNe pakSiNI / mAtule pakSiNIM rAtriM ziSyaviMgbAndhaveSu ca / iti manusmaraNAt / bAndhavAstrividhA:-AtmabAndhavAH, pitRbAndhavAH, mAtRbAndhavAzca / AtmanaH pitRSvasamAtRzvasRmAtulaputrA AtmabAndhavAH / pituH pitRSvasamAtRSvasRmAtulaputrAH pitRbAndhavAH / mAtuH pitRSvasamAtRSvasamAtulaputrAmAtRbAndhavAH / 'jAmAtRmaraNe trirAtraM, zyAlakamaraNe pakSiNI / "jAmAtari mRte zuddhiH" ityAdivacanAd' iti nirmUlatvAdupekSyam / evaM pitRvyAzaucamapi bhrAtRkanyAyA nirmUlatvAdupekSyameva / gRhe jAmAtRmaraNe trirAtram anyatraM na kiMcit / gRhe yasya mRtaH kazcidasapiNDaH kathaJcana / tasyApyazaucaM vijJeyaM trirAtraM nAtra saMzayaH // ityAGgirasokteH / asapiNDaH sapiNDasadRzo jAmAtrAdiH / . mAtAmahasya mAtAmahyAzca maraNe trirAtram / tryahaM mAtAmahAcAryazrotriyeSvazucirbhavet / * iti bRhaspatyukteH / zvazUdrapatitAzcAntyA mRtAzced dvijamandire / Page #162 -------------------------------------------------------------------------- ________________ 148 antyakarmadIpakottarArdhe zaucaM tatra pravakSyAmi manunA bhASitaM yathA / dazarAtrAcchani mRte mAsAcchUdre bhavecchuciH / dvAbhyAM tu patite gaihamantye mAsacatuSTayAt // atyantye varjayed gehamityevaM manurabravIt | iti bRhanmanUkte: gRhe zvazUdrAdimaraNe gRhasya dazarAtrAdyAzaucam / antyo mlecchaH / 'atyantyaH zvapAka' iti vAcaspatiH / dvijamaraNe tu tridinam / dvijasya maraNe vezma vizuddhayati dinatrayAt / iti yamavacanAt / gRhe pazvAdimaraNe tu grAmamadhyagato yAvacchavastiSThati kasyacit / . grAmasya tAvadAzaucaM nirgate zucitAmiyAt // iti bRhadviSNUktaM yAvatpazuzavastiSThati tAvadAzaucam / "dvijasya maraNe vezma", "dazarAtrAcchani mRte" ityAdipratipAditamAzaucamekabhamikagRhe eva / dvitrAdibhUmikagRhe tu grAmavad yAvacchavastiSThati tAvadAzaucaM ziSTAcArAt / / zavasparze tu "zavaspRzo grAmaM na pravizeyurAnakSatradarzanAdrAtrau cedAdityasya" iti hArItokteH sajyotirAzaucam / atra zavaspRza: zavavAhakA grAhyAH / sparzamAtre tu zavaM tatpRSTinaM caiva spRSTavA snAnena zuddhayati / iti devalena snAnamAtrokteH / 'dattakasya janakamaraNe' janakasya vA dattakamaraNe nAzaucam / gotrarikthe janayiturna bhajeddatrimaH sutaH / gotrarikthAnugaH piNDo vyapaiti dadataH svadhA / iti mAnavavacane 'gotrarikthasvadhApadairjanakadattakayoH parasparasambandhaprayuktakAryamAtrasya "jAtaputraH kRSNakezo'gnInAdadhIta" ityatrAvasthAvizeSasyeva lakSaNAllakSitakAryamAtranivRttyA AzaucasyApi nivRttisiddheH' iti mayUkhe nIlakaNThabhaTTAH / Page #163 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayaH 1 tanneti kamalAkarabhaTTA: / janake'pi - baijikAdabhisambandhAdanurundhyAdughaM tryaham | iti vAcanikAzaucasyAnivAryatvAt / dattakazca svayaMdattaH kRtrimaH krIta eva ca / ityupakramya sUtake mRtake caiva vyahAzaucasya bhAginaH / iti zuddhitatve brAhmazca / smRtikaumudyAM hAralatAyAmadhyevam / dattakasya putrapautrANAM janane maraNe vA sapiNDAnAmekAha: / sUtake mRta ke caiva trirAtraM parapUrvayoH / ekAhastu sapiNDAnAM trirAtraM yatra vai pituH // iti marIcyukteH / parapUrvayo: bIjipAlakayoH / 146 iyaM ca vyavasthA prAgupanayanAd baijikasambandhAd yatra trirAtramuktaM tatraiva / upanItadattakamaraNe tu pAlakapituH tatsapiNDAnAM ca trirAtraikarAtrayora prApterdazAhAzaucameveti mayUkhe nIlakaNThabhaTTAH / asya matasya pracAraH bhaTTa bhaTTo pAheSu kAzyAM dRzyate / "atha tu kathamapi svalpasambandhayukte snAnaM vAsoyutaM syAd" iti triMzacchlokyAm / asyArthaH khalpenApi ekAhAdyAzauca prayojakena sambandhena yukte mAtulAdau mRte sati sacaila snAnaM kAryam / sarvatra guruNo laghuno vA''zaucasya prAptikAle samAptikAle ca snAtavyamiti yAvat / 1 athavA svalpairdazAhabhinnapakSiNItrirAtrAdyAzauca prayojakaiH sambandhairyukte bandhutrayamAtulAnupanItasapiNDAdau mRte dezAntare kAlAntare'pi snAnaM bhavatyeva / tathA ca yasya sannihitakAle'pi snAnamAtraM tasya kAlAntare snAnamapi netyarthaH / yadvA, svalpaH AzaucaprayojakasambandhabhinnaH sambandhaH zyAlakasutatvAdi:, UDhakanyAyAH pitRvyatvAdiH, pitRbhaginyA bhrAtRputratvAdizca tamukte AzaucAbhAve'pi snAnamAtraM bhavatyeva / yatkiJcitsambandhe AzaucAbhAve'pi snAnamAtraM sannidhau sarvatra kAryamityarthaH / Page #164 -------------------------------------------------------------------------- ________________ 150 . antyakarmadIpakottarArdhe pakSatrayamapi ziSTAcAre sarvatra dRzyata iti dharmasindhau / yatyAdInAM tu nAzaucam / naiSThikAnAM vanasthAnAM yatInAM brahmacAriNAm / nAzaucaM kIrtitaM sadbhiH patite ca tathA mRte / iti kaurmokteH / mAtApitRmaraNe yateH snAnaM bhavati, tadanyeSAM putrAdInAM maraNe : snAnamapi na / na snAnamAcaredbhikSuH putrAdinidhane zrute / mAtApitRkSayaM zrutvA snAtvA zudhyati sAmbaraH // iti saMskAraprakAze vacanAt / evaM gurau kaivalyaM prApte'pi / . divaM gatau gurau ziSyaistadA kAryamupoSaNam / snAtvA sacailaM yatibhireSa dharmaH sanAtanaH // iti tatraivokteH / ___ brahmacAriNaH pitrAdimaraNe'pi antyakarmAkaraNe AzaucAbhAva eva / so'pi brahmacaryakAle eva / samAvartanottaraM tu yahAzaucaM bhavatyeva / ___ AdiSTI nodakaM kuryAdAvratasya samApanAt / samApte tUdakaM dattvA trirAtramazucirbhavet / / . iti manUkteH / AdiSTI brahmacArI / 'athavA AdiSTI prakrAntaprAyazcittaH kathyate / tasyaivAyamudakadAnAdiniSedhaH prAyazcittasamAptyuttaramudakadAnAdividhizca' iti vyAkhyAntaraM kRSNabhaTTIye / kRtajIvacchAddhena kimapyAzaucaM na kAryamiti hemAdriH / . nityaM naimittikaM kArya kuryAdvA santyajeta vA / bAndhave'pi mRte tasya naivAzaucaM vidhIyate // sRtakaM ca na sandehaH snAnamAtreNa zuddhayati / iti laiGgokteH / - 'sadyaH zaucaM samAkhyAtaM durbhikSe cApyupadrave / DimbAhavahatAnAM ca vidyutA pArthivairdvijaiH / / iti zuddhitattve kaurmokteH, ... Page #165 -------------------------------------------------------------------------- ________________ AzaucakAlanirNayaH / upasargasRte caiva sadyaH zaucaM vidhIyate / iti parAzaroktezca atyantamara ke sadyaH zaucam' iti zUlapANyaniruddhabhaTTAdayaH / upadravo'tyantamaraka iti kamalAkAraH / upasargo'tyantamaraka iti zUlapANiH / upasargo visphoTAdiriti sindhuvyAkhyAyAM kRSNabhaTTaH / 'padyapi ca kaSTAyAM sadyaH zaucaM vidhIyate / 151 1 iti yAjJavalkyavacanAnmaraNasamaye'pi nAzaucam / tena mumUrSo: dAnasaGkalpAdi na doSAya / sati vairAgye sannyAsopyAturasya bhavati' iti kecit / vratayajJavivAheSu zrAddhe home'rcane jape / Arabdhe sUtakaM na syAdanArabdhe tu sUtakam // iti vacanAdArabdheSu vratAdiSu nAzaucam | prArambha varaNaM yajJe saGkalpo vratasatrayoH / nandIzrAddhaM vivAhAdau zrAddhe pAkaparikriyA || iti lakSita: prArambhaH / pAkaparikriyetyasya pAkaprokSaNamityartha iti zuddhidIpa: / tanneti kamalAkaraH / 'atra tattatkarmaNyevAzaucanivRttiH / tena karmAntare'nadhikAro vyavahAre cAspRzyatvamastyeva' iti zuddhivivekAdau spaSTam | patitAnAM maraNe sadyaH zaucam | hatAnAM nRpagoviprairanvakSaM cAtmaghAtinAm / iti yAjJavalkyavacanAt / AtmaghAtigrahaNaM patitamAtropalakSaNArtham / yatimaraNe tvAzaucaM nAsti | trayANAmAzramANAM ca kuryAdAhAdikAH kriyAH / yateH kiJcinna kartavyaM na cAnyeSAM karoti saH // iMti brAhmAt / sarvasaGganivRttasya dhyAnayogaratasya ca / na tasya dahanaM kAryaM nAzaucaM nodakakriyA // iti smRtezca / evaM kRtajIvacchrAddhe mRte sapiNDairAzaucAdi kAryaM na vA / mRte kuryAnna kuryAdvA jIvanmukto yataH svayam / kAlaM gate dvijo bhUmau khanedvA'pi daheta vA // Page #166 -------------------------------------------------------------------------- ________________ 152 antyakarmadIpakottarArdhe putrakRtyamazeSaM ca kRtvA doSo na vidyate / iti hemAdrau lainggokteH| hInavarNAsu parapUrvAsu strISu tadutpanneSu putreSu ca AzaucaM nAsti / parapUrvAsu ca strISu putreSu kRtakeSu ca / nAnadhyAyo bhavettatra nAzaucaM nodakakriyA // iti zaGkhoktaH / evaM hInavarNaM gatAsu svabhAryAdhvapi nAzaucam / pAkhaNDyanAzritAH stenA bhartRghnyaH kAmagAdikAH / surApya AtmatyAginyo nAzaucodakabhAjanAH // iti yaajnyvlkyokteH| savarNAsu tu parapUrvAsu tadapatyeSu ca___ anauraseSu putreSu bhAryAsvanyagatAsu ca / parapUrvAsu ca strISu trirAtrAcchuddhiriSyate // iti zalokteH / bhartRpitrostrirAtram / sapiNDAnAM tu ekAhaH / sUtake mRtake caiva trirAtraM parapUrvayoH / .. ekAhastu sapiNDAnAM trirAtraM yatra vai pituH // iti mriicyukteH| pUrvAparabhava' tpannayoH putrayostu parasparaMjanane ekarAtram , maraNe trirAtram / mAturaikyAd dvipitRko bhrAtarAvanyagotrajau / ekAhaM sUtakaM tatra trirAtraM mRtakaM tayoH / iti marIcyukteH iti dik / iti sNkssepennaashauckaalnirnnyH| bANASTanavabhUvarSe (1985) kArtike zuklapakSake | ekAdazyAM bhRgau pUrtimagAdeSo'ntyadIpakaH // iti zrInityAnandaparvatIyaviracitaH AzaucakAlanirNayasahitaH antyakarmadIpaka: samAptaH / zubham / Page #167 -------------------------------------------------------------------------- Page #168 -------------------------------------------------------------------------- Page #169 -------------------------------------------------------------------------- _