________________
११६
अन्त्यकर्मदीपकोत्तरार्धे येषां न पचते माता येषां न पचते पिता |
उच्छिष्टं ये च काङ्क्षन्ति तेभ्योऽन्नं दत्तमक्षयम् । इत्यन्नं विकीर्य आचाराद्गन्धादिभिः पूजयेत् । ततः सव्येन हस्तौ पादौ प्रक्षाल्याचम्य श्राद्धदेशं गत्वा पुनराचामेत् । अपसव्येन पितृब्राह्मणाय चुलुकं दत्त्वा, (शि०स०) सव्येन देवब्राह्मणाय दद्यात् । ततो गायत्री मधुवातेति ऋक्त्रयं च जपित्वा भो ब्राह्मणा: अस्मिन् पाकमध्ये यत्किञ्चिद्रोचते तत्प्रतिगृह्यताम् । तृप्ताः स्थ इति पृच्छेत् । तृप्ताः स्मः प्र० । शेषमन्नं किं क्रियताम् कर्ता । इष्टैः सह भुज्यताम् प्र० । ततः पिण्डदानार्थमपसव्येन वेदिकां गोमयोदकेनोपलिप्य (शि० सर्व सव्ये. नैव) "ॐ अपहता असुरा रक्षासि वेदिषदः" इति द. रेखां कृत्वा
ॐ ये रूपाणि प्रतिमुश्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान् लोकात् प्रणुदात्यस्मात् ॥ इति नैऋत्यामुल्मुकं निधायोदकस्पर्श कृत्वा सजलमोटकं गृहीत्वा अद्येहामुकगोत्र ब्रह्मीभूतास्मत्पितः अमुकशर्मन् वसुस्वरूप ( आत्मन् ) पिण्डासने अवनेनिक्ष्व । एवं पितामह० रुद्र० । प्रपितामह आदित्यस्वरूप० । (शि० अन्तरात्मन्० परात्मन्०) । एवमवनिज्योपमूललूनकुशानास्तीर्य सव्येनईशानविष्णुकमलासनकार्तिकेयवहित्रयार्करजनीशगणेश्वराणाम् । क्रौञ्चामरेज्यकलशोद्भवकाश्यपानां पादान्नमामि शिरसा पितृमुक्तिहेतोः ॥
इति पदानि स्मृत्वा गङ्गागयाकुरुक्षेत्रादितीर्थानि च स्मृत्वा पिण्डे पितृस्वरूपं ध्यात्वा वामजानु निपात्य 'भो ब्राह्मण युष्मदनुज्ञया पिण्डप्रदानमहं करिष्ये' इति पृष्ट्वा ॐ कुरुष्वेत्यनुज्ञात: अपसव्यं कृत्वा ( शि०स० ) मोटक ( कुश ) तिलजलयुतं पिण्डं गृहीत्वा अद्येह अमुकगोत्र ब्रह्मीभूतास्मत्पित: अमुकशर्मन् वसुस्वरूप ( आत्मन् ) एषोऽन्नपिण्डोऽमृतस्वरूपो मद्दत्तस्तेऽस्तु इति पिण्डं दत्त्वा
इयं भूमिर्गयातुल्या इदमुदकं गाङ्गम् ( गङ्गाजलतुल्यम् )
अमुकगोत्राय ब्रह्मीभूतायास्मत्पित्रे अमुकशर्मणे वसुस्वरूपायेति ( आत्मने इति ) पिण्डोपरि जलधारां दद्यात् । एवममुकगोत्र पितामह