________________
यतेरेकादशाहे पार्वणश्राद्धप्रयोगः। ११५ पठित्वा नमो देवेभ्य इति कुशमुत्सृजेत् । पित्रर्थं परिविष्टमन्नं गायत्र्याभ्युक्ष्यापसव्येन तिलान् गृहीत्वा उत्तानाभ्यां पाणिभ्यां (शि०स० यवान्गृ०न्युब्जाभ्यामेव ) मधु मधु मधु इति पात्रमालभ्य जपति___ ॐ पृथिवी० जुहोमि स्वाहा-विष्णो कन्या रक्ष । “ॐ अपहता असुरा रतासि वेदिषदः" इति तिलान् ( यवान् ) विकीर्य "इदं विष्णुरिति अङ्गुष्ठग्रहणम्-इमन्नम् इमा आपः इदमाज्यम् इदं शाकादिकं सर्वं कव्यम् ( हव्यम् ) | जलमोटकं ( जलकुशं ) गृहीत्वा अद्येहामुकगोत्रेभ्यः ब्रह्मीभूतास्मत्पि० हेभ्यः अमु० वसुरु० ( आत्मान्तरात्मपरमात्मभ्यः ) इदमन्नं सोदकं० वः स्वधा (स्वाहा) इति भूमौ जलमुत्सृजेत् । सकृदपो दत्त्वा यथासुखेन जुषध्वम् । जुषामहे प्र० । ___ॐ ये चेह पितरो ये च नेह यांश्च विद्म याँ२ ॥ उच न प्रविन । त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञसुकृतं जुषस्व" इति पठित्वा नमः पितृभ्यः इति मोटकमुत्सृजेत् । ततः सव्येन प्रणवव्याहृतिपूर्विकां गायत्री जपित्वा
ॐ मधु व्वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीनः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव५ रजः। मधु द्यौरस्तु नः पिता ॥ मधुमानो वनस्पतिमधुमाँ अस्तुसूर्यः । माध्वीवो भवन्तु नः॥ॐ मधु३ इति अश्नत्सु पठेत् । सति सम्भवे पितृगीतादिकमपि पठेत् । ___ततस्तुलसीशर्करागव्यदुग्धादियुतमन्नं पात्रे कृत्वा तस्मिन् कर्मपात्रोदकमग्नौकरणशेषं च संमिश्यापसव्येन पिण्डानेकं बलिं च निर्माय (शि० स०) शेषेण नैऋत्यां विकिरदानं कुर्यात् (शि० विकिरदानं न कुर्यात्) । कुशान भूमौ संस्थाप्य जलमोटकमादाय श्राद्धदेशाबहिर्गत्वा
असंस्कृतप्रमीतानां त्यागिनां कुलभागिनाम् ।
उच्छिष्टभागधेयानां दर्भेषु विकिरासनम् ॥ इत्यासनं दत्त्वा जलमोटकयुतमन्नमादाय
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु परां गतिम् ॥