________________
अन्त्यकर्मदीपके
तद् विशिष्टं गया श्राद्धादश्वमेधशतादपि । मोक्षन्देहि हृषीकेश मोक्ष' देहि जनार्दन | मोक्षप्रदानेन मुकुन्दः प्रीयतां मम ॥ ऐहिकामुष्मिकं यच्च सप्तजन्मार्जितं त्वृणम् । तत्सर्वं शुद्धिमायातु गामेतां ददतो मम ॥ आजन्मोपार्जितं पापं मनोवाक्कायकर्मभिः तत्सर्वं नाशमायातु गोप्रदानेन केशव || तत्रैव भारतेशुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे । धन्यास्तात मरिष्यन्ति हृदयस्थ जनार्दने ॥ व्यासः—आसन्नमृत्युना देया गौ: सवत्सा तु पूर्ववत् । तदभावे तु गौरव नरकोत्तारणाय वै ।।
तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् । शक्तोऽन्योऽरुक् तदा दत्त्वा दद्याच्छ्रेयो मृतस्य तु ॥ इति । ) श्राचम्य हस्ते जलादिकं गृहीत्वा ॐ अद्येह मम ( मत्पित्रादे: ) सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थममुकदानमहं करिष्ये, तदङ्गन्तया अमुकदेयवस्तुनस्तत्प्रतिग्रहीतुर्ब्राह्मणस्य च पूजनमहं करिष्ये इति सङ्क पूर्वं यथाशक्त्यलंकृतां गां पुरतः संस्थाप्य गन्धाक्षतपुष्पादिभि:ॐ नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
"
नमो इति सम्पूज्य,
ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥
गोरभावे मूल्यं पुरतः संस्थाप्य हिरण्यगर्भगर्भस्थमिति सम्पूज्य ब्राह्मणं च नमोऽस्त्वनन्तायेति सम्पूज्य तिलकुशादियुतं जलं गृहीत्वा ॐविष्णुः ३ देशकालौ सङ्कीर्त्य अमुकगोत्र : ० मम ( पित्रादे: ) आजन्मकृतसकलदुरितोपशमनद्वारा श्रीनारायणप्रीतये यथाशक्त्यलङ्कृतां गाम् ( मूल्यदानपक्षे गोनिकयीभूतमिदं द्रव्यममुकदैवतम् ) अमुकगोत्राय ब्राह्मणाय सम्प्रददे ॐ तत्सन्न मम | यज्ञसाधनभूता या० इति पूर्वोक्तं वाक्यं तथा ।
A
―