________________
दह
सपिण्डीकरणश्राद्धप्रयोगः ।
प्रीतये कृतस्य सपिण्डीकरणश्राद्धान्तर्गतवैश्वदेविककर्मणः साङ्गतासिद्धयर्थं साद्गुण्यार्थं च इमां सुवर्णदक्षिणां तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दास्ये इति दद्यात् । ततो मोटकादिकमादाय ॐ विष्णुः ३ देशकाल कीर्तनान्ते अमुकगोत्रैः पितुः पितृपितामहप्रपितामहैरमुकामुकशर्मभिः वसुरुद्रादित्यस्वरूपैः ( मातुः श्वश्रूवृद्धश्वश्रूवृद्धतर श्वश्रभिरमुकामुकदेवीभिः वसुरुद्रादित्यस्वरूपाभिः) कालकामसंज्ञक विश्वेदेवपूर्वकस्य पार्वणैकोद्दिष्टात्मकस्य अमुकशर्मण: ( अमुकदेव्याः) सपिण्डीकरणश्राद्धकर्मणः साङ्गतासिद्धयर्थं साद्गुण्यार्थं चेमां रजतदक्षिणां ब्राह्मणाय दास्ये तत्सन्न मम । इति दद्यात् । ( १ ) तत: स्वतिलकम् -
नित्यानुष्ठानसम्पन्नाः सर्वदा यज्ञबुद्धयः । पितृमातृपराचैव सन्त्वस्मत्कुलजा नराः ॥ (२) ततो विशेषपूजा
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः ॥ आयुः पुत्रान् यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् | पशुन्सुखं धनं धान्यं प्राप्नुयां पितृपूजनात् ॥
इति सम्पूज्य ओं स्वस्ति भवन्तो ब्रुवन्त्विति दक्षिणास्वीकारं कारयेत् ( ३ ) । ओं स्वस्तीति प्रतिव० ।
( १ ) ततश्च तिलकं कुर्यान्मन्त्रेणानेन भक्तितः । नित्यानुष्ठानसम्पन्नाः सन्त्वस्मत्कुलजा नराः ॥ इमिराटीकायां (५३२) वृद्धयोगिस्मरणात् तिलककरणस्येति बोध्यम् । ( २ ) वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥
इत्युत्तरम् "आयुः प्रजां धनं विद्याम्" इत्यस्य ( या० स्मृ० अ० १ | लो० २६९ ॥ २७०) पाठात् पितामहा इत्यनेन वसुरुद्रादित्यानां लाभात् अनेन मन्त्रेण तेषां स्मरणं कृत्वा पूजनं श्राद्धान्तेऽवश्यं कर्तव्यमभिप्रेत्य तेषां पूजनस्य विशेषपूजनत्वं निर्दिश्यते । पूजयित्वा च तान् "आयुः पुत्रान् यश: स्वर्गम्" इत्यनेन वरप्रार्थनमिति भावः ।
(३) “स्वस्तीति वाचयित्वा विसर्जयेत्” इति आश्वलायनगृह्यपरिशिष्टे स्वस्त्रीति दक्षिणास्वीकारस्य पिण्डयोजनोत्तरं निर्देशेन दक्षिणादानस्यापि तदुत्तरकालि - कत्वं सिध्यति । एवं तत्सहचरितं स्वधावाचनमपि उत्तरत्रैवोचितमित्ति तदपि तथैव