Book Title: Vivek Vilas
Author(s): Shreekrushna
Publisher: Aaryavart  Sanskruti Samsthan

View full book text
Previous | Next

Page 19
________________ कृषीवलाः, प्रतिरेखाधर्मरेखाश्च फलं, नख- लक्षणं, वधूलक्षणोच्यते, कन्यावयविचारं, बाल्यावस्थाद्दशलक्षणाः, पादाङ्गुलीलक्षणं, अन्यान्य अशुभलक्षणं, आवर्तलक्षणफलं, नामानुसारेणवरणविचार, लक्षणपरीक्षायाश्च आवश्यकत्वं, विषकन्यालक्षणं, जन्मकाले वारादिस्थित्यानुसारेणविचारं, अङ्गनासह व्यवहार विचारं, त्याज्यास्त्रियाः, विवाहावसरेप्रतिज्ञात्वचनपालननिर्देशं, वयानुसारेण स्त्रीरञ्जन निर्देशं; पद्मिन्यादिभेदेन स्त्री चतुर्विधा तदुक्तम्, लक्षणमुक्तम्, तस्य वश्यप्रयोग विचारं, कामातुरस्त्री लक्षणं, निमित्तविचारं, भोगकालविचारं, विरक्तस्त्रीलक्षणं, अन्तर्प्रसङ्गं अन्यजने न प्रकाशयेत्, पत्नीकर्तव्यमाह, सुपत्नीलक्षणं, निषिद्धकार्याणि, रजस्वलायां निषेधकार्याणि, ऋतुकालावधिं, ऋतुदिवसानुसारेण सन्तानोद्भवविचारं ,समविषमरात्रिविचारं, दिवा-निशाकालविचारं, किमर्थे कामाह, भोग्यावस्थामाह, सन्तानार्थे आयुविचारं, मनस्थित्यानुसारेणजायते सन्तति, गर्भाधान-काले वर्जनीयनक्षत्राः, सङ्गकालाजातस्य पुञ्जन्मयोगं, स्त्रीपुंनपुसकयोगाञ्च, वृष्यवस्तुनामाह, जीवस्य गर्भकालेस्थित्यादीनां, गर्भेजीवस्य सप्तसप्तभि अहोरात्रानुसारेण क्रम, मासानुसार गर्भतौलप्रमाणाह, दोहदविचारं, पञ्चममासे गर्भस्थिति, जीवस्य गर्भावासावधिं, गण्डान्ता-दीनां विचारं, मूलाश्रूषार्थफलं, परजातजन्मविचारं, जारजातं, दन्तोद्भवफलं, दन्तसङ्ख्या-नुसारेणफलोच्यते, सङ्गमोपरान्त निषिद्धकर्मादीनां, निशाकाले निद्राविचारं, अतिनिद्रा अनुचितं, दिवाकाले निद्रायोग्यकारणं, उल्लासोपसंहरति। -षष्ठोल्लासः 154-159 उल्लासप्रयोजनाह, षड्तुचर्यावर्णनं-प्रथमे वसन्तचर्यां, ग्रीष्मचर्या, वर्षर्तुचर्याः शरदृतुचर्या, हेमन्तर्तुचर्या, शिशिरर्तुचर्या, उल्लासोपसंहरति। -सप्तमोल्लासः 160-162 __संवत्सरीयकृत्योच्यते, तदर्थे निर्देशमाह, अष्टमासानुसारेण कृत्यं, वृद्धावस्थार्थे युवावयोपयोगमाह, पुनर्जन्मार्थकलासिद्धि आवश्यकत्वं, सधर्माणधर्माचार्यश्च पूजननिर्देशं, वृद्धजनसम्मानं च तीर्थसेवननिर्देशं, पित्रादिदिवस कार्यनिर्देशं, उल्लासोपसंहरति। -अष्टमोल्लासः 163-250 _आवासयोग्यदेशलक्षणं, निषिद्धदेशादीनां, देशविषयार्थ निमित्तन्यवलोकन निर्देशं, निमित्तक्रमे उत्पातवर्णनं, दैवोत्पात सफलमाह, मृगपक्षिवैकृत्यं सफलं, उपस्कर वैकृत्यं सफलमाह, शक्रचापानुसारेण निमित्तफलमाह, वृक्षवैकृत्यं सफलमाह, पशुपक्षिवैकृत्यं सफलमाह, उत्पातफलस्य स्थानाह, फलपाकावधिं च शान्त्यर्थनिर्देशं, तत्रैव विपर्ययविचारं, आग्नेयादि चतुर्नक्षत्रमण्डलं वर्णनं, मण्डलानुसारेणोत्पात फलपाक xvii

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 292