________________
कृषीवलाः, प्रतिरेखाधर्मरेखाश्च फलं, नख- लक्षणं, वधूलक्षणोच्यते, कन्यावयविचारं, बाल्यावस्थाद्दशलक्षणाः, पादाङ्गुलीलक्षणं, अन्यान्य अशुभलक्षणं, आवर्तलक्षणफलं, नामानुसारेणवरणविचार, लक्षणपरीक्षायाश्च आवश्यकत्वं, विषकन्यालक्षणं, जन्मकाले वारादिस्थित्यानुसारेणविचारं, अङ्गनासह व्यवहार विचारं, त्याज्यास्त्रियाः, विवाहावसरेप्रतिज्ञात्वचनपालननिर्देशं, वयानुसारेण स्त्रीरञ्जन निर्देशं; पद्मिन्यादिभेदेन स्त्री चतुर्विधा तदुक्तम्, लक्षणमुक्तम्, तस्य वश्यप्रयोग विचारं, कामातुरस्त्री लक्षणं, निमित्तविचारं, भोगकालविचारं, विरक्तस्त्रीलक्षणं, अन्तर्प्रसङ्गं अन्यजने न प्रकाशयेत्, पत्नीकर्तव्यमाह, सुपत्नीलक्षणं, निषिद्धकार्याणि, रजस्वलायां निषेधकार्याणि, ऋतुकालावधिं, ऋतुदिवसानुसारेण सन्तानोद्भवविचारं ,समविषमरात्रिविचारं, दिवा-निशाकालविचारं, किमर्थे कामाह, भोग्यावस्थामाह, सन्तानार्थे आयुविचारं, मनस्थित्यानुसारेणजायते सन्तति, गर्भाधान-काले वर्जनीयनक्षत्राः, सङ्गकालाजातस्य पुञ्जन्मयोगं, स्त्रीपुंनपुसकयोगाञ्च, वृष्यवस्तुनामाह, जीवस्य गर्भकालेस्थित्यादीनां, गर्भेजीवस्य सप्तसप्तभि अहोरात्रानुसारेण क्रम, मासानुसार गर्भतौलप्रमाणाह, दोहदविचारं, पञ्चममासे गर्भस्थिति, जीवस्य गर्भावासावधिं, गण्डान्ता-दीनां विचारं, मूलाश्रूषार्थफलं, परजातजन्मविचारं, जारजातं, दन्तोद्भवफलं, दन्तसङ्ख्या-नुसारेणफलोच्यते, सङ्गमोपरान्त निषिद्धकर्मादीनां, निशाकाले निद्राविचारं, अतिनिद्रा अनुचितं, दिवाकाले निद्रायोग्यकारणं, उल्लासोपसंहरति। -षष्ठोल्लासः
154-159 उल्लासप्रयोजनाह, षड्तुचर्यावर्णनं-प्रथमे वसन्तचर्यां, ग्रीष्मचर्या, वर्षर्तुचर्याः शरदृतुचर्या, हेमन्तर्तुचर्या, शिशिरर्तुचर्या, उल्लासोपसंहरति। -सप्तमोल्लासः
160-162 __संवत्सरीयकृत्योच्यते, तदर्थे निर्देशमाह, अष्टमासानुसारेण कृत्यं, वृद्धावस्थार्थे युवावयोपयोगमाह, पुनर्जन्मार्थकलासिद्धि आवश्यकत्वं, सधर्माणधर्माचार्यश्च पूजननिर्देशं, वृद्धजनसम्मानं च तीर्थसेवननिर्देशं, पित्रादिदिवस कार्यनिर्देशं, उल्लासोपसंहरति। -अष्टमोल्लासः
163-250 _आवासयोग्यदेशलक्षणं, निषिद्धदेशादीनां, देशविषयार्थ निमित्तन्यवलोकन निर्देशं, निमित्तक्रमे उत्पातवर्णनं, दैवोत्पात सफलमाह, मृगपक्षिवैकृत्यं सफलं, उपस्कर वैकृत्यं सफलमाह, शक्रचापानुसारेण निमित्तफलमाह, वृक्षवैकृत्यं सफलमाह, पशुपक्षिवैकृत्यं सफलमाह, उत्पातफलस्य स्थानाह, फलपाकावधिं च शान्त्यर्थनिर्देशं, तत्रैव विपर्ययविचारं, आग्नेयादि चतुर्नक्षत्रमण्डलं वर्णनं, मण्डलानुसारेणोत्पात फलपाक
xvii