________________
मुहूर्तमाह, विप्रस्वाम्यादीनां आदेशोनलङ्घन, वस्त्रस्य नवभागानुसारे दग्धादिदोषे शुभाशुभाह, ताम्बूल विचारः, ताम्बूलगुणाः, पानसंरचनाह, द्रव्योपार्जनाधिकारः, दृष्टान्तं, सुभाषितानि, कृषिकर्मप्रशंसाह, व्ययविचारं, लक्ष्मीवृद्ध्यार्थ जीवदयाकर्तव्यं, अन्न सङ्ग्रहनिर्देशं, भाण्डेषुहस्तादि संज्ञाज्ञाननिर्देशं, अङ्गलगणितोच्चते, व्यापारव्यवहारं, अन्यव्यवहारं, तत्र प्रतिवाद, उद्यमवृत्त्याश्रयं, अग्रणी व्यवसायीलक्षणं, अन्यायीधनं नोपयोगी इत्यर्थ कथ्यते, स्वामीलक्षणं, मन्त्रिलक्षणं, सेनापतिलक्षणं, राजधर्मेऽनुजीविवृत्तं लक्षणं, प्रसन्नप्रभुलक्षणं, विरक्त स्वामीलक्षणं, उद्यम प्रशंसामाह, लाभानुसारेणभोगादीनां भाग, पुण्यपुरुषार्थ प्रशंसामाह, उद्यमवृक्षस्य फलं, उल्लासोपसंहरति। -तृतीयोल्लासः
87-103 ___आगमनोपरान्तमुपविश्यादि निर्देशं, जीवप्रभेदमाह, धर्मबाधकवस्तुनाभाह, दशलक्षणात्मकधर्म, पापनाशोपायमाह, अतिथि सत्कारं, दान माहात्म्यं, क्षुपापीडितमफलं, अजीर्णेजायते त्रिदोषं, दोषस्य भेदलक्षणं, तस्योपचारमाह, भोजनविधेि, वर्जिताहारविचारं, भोजनकाले स्वजनानिमन्त्रिते, भोजनकाले जलपानं, स्निग्धमधाप्राक्भक्ष्यते तदर्थ निर्देशं, पश्वादीनां दुग्धोपयोगविचारमाह, आहारात् निमित्तविचरं, उक्तं च, भोजनव्यवहारं, तत्र शलाकानिमित्तमाह, प्रसङ्गानुसारेण घटिकायन्त्रलक्ष, i, मेषादीनां ध्रुवाङ्कप्रमाणानुसारेण घटिकाज्ञानं, आहारकाले विशेषमाह, स्वरक्षार्थे खाद त्रे विषलक्षणं, फलौषधादीनां परीक्षणं, माल्यास्तरणे विषलक्षणं, विषाहार - परान्तशरीरलक्षणं, विषदस्य परीक्षणं, उल्लासोपसंहरति । -चतुर्थोल्लासः
104-106 ___चतुर्थप्रहारोपरान्तदिनचार्यायां, सन्ध्या आहारविचारं, सायंकाले निषिद्धकर्माह, सायंकालप्रमाणमाह, तत्रावसरे अतिथ्यादीनां आदरदानिर्देशं, उल्लासोपसंहरति । -पञ्चमोल्लासः
107-153 दिवसावसाने दीपदाननिर्देशं, निषिद्धदीपलक्षणं, रात्रावसरे निषिद्धकर्माह, त्याज्य शयनं, शुभाशुभशयनासनयोः, शयनस्थललक्षणं, सामुद्रिकशास्त्रानुसारेण वरलक्षण; अङ्गावयवप्रमाणमाह, गुणानुसारेण नरलक्षणं, सुधार्मिकलक्षणं, मानवयोन्योद्भूत नरलक्षणं, तिर्यञ्चयोन्योद्भूत नरलक्षणं, नरकगामी नरलक्षणं, गत्यावयवानुसारेण यानादीनां लब्धिं, देहावयवफलादीनां, यदेव शुभमशुभं वा लक्षणं बलवत्तदेवफलदं, हस्तलक्षणं, मणिबन्धलक्षणं, अङ्गललक्षणं, कररेखालक्षणं, ऊर्ध्वरेखालक्षणसफलं, गृहिणीबोधिनीरेखा, भ्रातृभगिनीबोधिनीरेखादीनां, यवानुसारेणविद्यादिफलं, मत्स्यमुखफलं, शुभफलदचतुर्चिह्नाः सिंहासनादिलक्ष्मफलं, छत्रचामरादिफलं, श्रीवत्सवज्रप्रासादलक्ष्मफलं, यानादिलक्ष्मफलं, षटत्रिंशायुधफलं, जलयानफलं, हलानुसारेण
xvi