________________
उल्लासानुसारेण विषयानुक्रमणिका
1-62
-प्रथमोल्लासः
मङ्गलाचरणमाह, गुरुदेव स्तुतिः, ग्रन्थोपलब्धिशुभाकाङ्क्षाः, ग्रन्थावश्यकत्व कथनञ्च, नित्यजीवनचर्याः, स्वप्रविचारः, स्वप्रभेदाह, स्वप्रफलपाकावधिः, स्वरोदय विचारं, तत्त्वसञ्चरणक्रमानि, तत्त्वस्य पलानि, तत्त्वानुसारेण कार्यव्यवहारः, तत्त्वचिह्नानिः, स्वरपरीक्षणविधिः, शरीरसाधनम्, प्रभाते करदर्शनं, शौचाशौचमाह, शौचाचार:प्रातः सन्ध्याकालं, शौचयोग्यस्थानानि, क्षुत्शुक्रकृन्मूत्रविचारः, व्यायामनियमः, दन्तधावनं, दन्तधावननिषेधः, दन्तकाष्ठाभावेमुखशुद्धिनिर्देशं, त्यक्तदन्तधावनफलं, पुनः दन्तधावन निषेधम्, नेत्यादि क्रियावर्णनं, उक्तं च, स्नेहनगण्डूषविधि, केशप्रसाधनविधि, मातृपितृ नमस्कारफलं, उक्तं च, सेवाफलं, स्नानोपरान्तपूजादीनां, गृहे देवालयस्थानं निम्नभूमौ देवालयफलं, पूजनावसरे मुखस्थितिं सफलं, पूजाकार्येपुष्पग्रहणविधि, स्नानादीनावसरे मुखस्थिति, जपविधिः, प्रश्न विचारः, स्थानकदिस्थिति, युद्धसम्बन्धीप्रश्नं, रोगीप्रश्नमाह, सूर्यनाडीविचारं, तपाराधनाविचारं, न्यायसभासनेस्थिति, सम्मानविचारं, निमित्तशास्त्रं, निराहारे त्याज्यपदार्थाः, सुकृत्यप्रशंसामाह, धर्मस्थलसेवनफलं, प्रतिमाधिकारः, पर्यङ्कासनं, भुज चान्यलक्षणं, सूत्रमानवर्णनं, नवतालप्रतिमानमाह, अङ्गविभागमाह, जीर्णमूर्तिः, पुनः संस्कार्य प्रतिमाः, अशुभप्रतिमालक्षणं, पीठयानादीनां खण्डितप्रतिमादोषः, अन्य दोषादीनां, प्रासादानुसारेण प्रतिमा मानप्रमाणमाह, गर्भ भित्ति प्रमाणमाह, अन्यान्य दोषादीनां, द्वार-शाखानुसारेण अ दृष्टिं, भूमिपरीक्षणं, शल्यविचारमाह, भूपरीक्षणार्थ प्रदीपविधिं, अन्य निमित्तमाह, गर्तनिवेशनं, प्रासादोदयमानमाह, कलशविस्तारं, प्रासादे ध्वजामाहात्म्यं, दण्डमानमाह, घण्टाप्रमाणमाह, जीर्णोद्धारेऽवसरे द्वारं न चालयेत्, प्रतिमार्थं काष्ठपाषाणस्य परीक्षणं, उपदेशश्रवणविधिं, गुरुदेवसम्मानं, गौरवस्पदगुरुतुल्यं किं, तथापवादं, उल्लासोपसंहरति। -द्वितीयोल्लासः
63-86 ___ स्नानार्थे वर्जिततिथ्यादीनां, वारानुसारेणस्नानफलं, तात्कालिकस्नान निषेधं, तैलाभ्यङ्गं, अन्य स्नानस्य विचारं, स्नानोपरान्तविकृतच्छायाफलादीनां, रोगमुक्तिस्नानं, केशकर्तनं च नखच्छेदनं, वस्त्राभूषणाधिकारः, वस्त्रधारणार्थ शुभवारं, शुभनक्षत्र
-
XV