Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरोवरः॥ . देवपूजायाः स्थानविशेषाः । अर्चाभावे तथा वेद्यां स्थले पर्णपुटेऽपि वा। नदीतीरेऽथ कमले केशवं पूजयेन्नरः॥ मन्त्रराजानुष्टुविधाने, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरिं सम्यगर्चयेत्........ ॥ तथा. कर्मणाग्नौ जले पुष्पर्ध्यानेन हृदयेऽर्चयेत् । जपेन सूर्यविम्बे स्यात् स्थण्डिले भावितात्माभिः ।। बार्द्रिव्यगुणैरेव प्रतिमा पूजयेत्सदा । अत्र षड्ग्रहणं नाधिष्ठानान्तरपरिसंख्यार्थम् । तथा, पूजार्थमुत्तमं स्थानं शालग्रामं तदुच्यते । प्रतिमादौ पडावृत्त्या पूजिते यत्फलं लभेत् । शालग्रामेऽर्चिते देवेप्येकावृत्त्यापि तल्लभेत् ॥ स्कान्दे, नृसिंहपूजने श्रेष्ठा शालग्रामोद्भवा शिला । द्वारकाजातचक्राङ्का शिला श्रेष्ठा तथैवच ॥ तयोश्च सङ्गमं कृत्वा पूजयन् मुक्तिभाक् भवेत् । तयोरसम्भवे चार्चा सदैव नवधा स्मृता ॥ अर्चा प्रतिमा। रत्नजा हेमजा चैव राजती ताम्रजा तथा । रैतिकी वा तथा लौही शैलजा द्रुमजा तथा ॥ . रौतिकी पित्तलजा। अधमाधमा विज्ञेया मृन्मयी प्रतिमा च या। सर्वकामप्रदा चैव रत्नजा चोत्तमोत्तमा ॥ रत्नजा लक्ष्मिदाऽऽयुर्दा पुष्टिश्रीदा च हेमजा ! . For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107