Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२६
वीरमित्रोदयस्य पूजाप्रकाशं
यावत्यः पांशुकणिका द्रवीभूता नरेश्वर । तावज्जन्मार्जितैः पापैः सद्य एव विमुच्यते ॥ गन्धोदकेन यो मर्त्यो देवतायतने नृप । भक्तितः सेचनं कुर्यात् तस्य पुण्यफलं शृणु ॥ द्रवीभूतानि यावन्ति रजांसि मनुजेश्वर । तावत्कल्प हस्राणि हरिसारूप्यमश्नुते || मृदा धातुविकारैर्वा देवतायतनं नरः । ( 2 ) कुलद्रयसमेतस्तु विष्णुलोके युगं वसेत् ॥ मृदा धातुविकारैश्च वर्णकैर्गोमयेन वा । उपलेपनकृद्यस्तु नरो वैमानिको भवेत् ॥ शिलाचूर्णेन यो मर्त्यो देवतायतने नृप । करोति स्वस्तिकादीनि तस्य पुण्यं निशामय । यावत्यः कणिका भूमौ लिप्ता रविकुलोद्भव | तावद्युगसहस्राणि हरिसालोक्यमश्नुते || यः कुर्याद्दीपरचनं शालिपिष्टादिभिर्नृप । न तस्य पुण्यं संख्यातुमुत्सहे ऽब्दशतैरपि ॥ अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च । दिनोदनेऽश्वमेधस्य फलमाप्नोत्यनुत्तमम् ॥ अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः । स विष्णुभवनं प्राप्य वसेदब्दशतं नृप । मुखवाद्यकृतो ये तु देवतायतने नराः । विमानशतसंयुक्ताः कल्पं स्वर्गाधिवासिनः ॥ करशब्दं प्रकुर्वन्ति देवतायतने तु ये । ते सर्वपापनिर्मुक्ता विमानेशा युगद्वयम् ॥ देवतायतने ये तु घण्टानादं प्रकुर्वते !
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107