Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
वामनपुराणे, बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालामलकीपत्रं प्रशस्तं केशवार्चने । विष्णुपुराणे, शमीपत्रैश्च ये देवं पूजयन्ति जनार्दनम् । यममार्गो महाघोरो निस्तीर्णस्तैस्तु नारद ॥ दाङ्करं हरेर्यस्तु पूजाकाले प्रयच्छति । पूजाफलं शतगुणं सम्यगामोति मानवः ।। नरसिंहपुराणे, दश दत्त्वा मुवर्णानि यत्फलं लभते नरः। तत्फलं लभते मर्यो विष्णोः कुसुमदानतः ।। विहितपुष्पमात्रफलमेतत् । तत्रैव, पुष्पररण्यसंभूतः पत्रैर्वा गिरिसंभवैः । अपर्युषितनिश्छिद्रैः प्रोक्षितजन्तुवर्जितैः ।। आत्मारामोद्भवैर्वापि पुष्पैः संपूजयेद्धरिम् । आत्मनः स्वस्य आरामः पुष्पवाटिका । विष्णुधर्मोत्तरे, धार्जितधनक्रीतैर्यः कुर्यात केशवार्चनम् । उद्धरिष्यत्यसन्देहं दश पूर्वीस्तथाऽपरान् ॥ आरामोत्थैस्तु कुसुमैर्यः कुर्यात् केशवार्चनम् । एतदेव समामोति नात्र कार्या विचारणा ॥ नारसिंह, द्रोणपुष्पे तथैकस्मिन् माधवाय निवेदिते । दत्त्वा दश सुवर्णानि यत्फलं तदवाप्नुयात् ।। द्रोणपुष्पसहस्रेभ्यः स्वादिरं वै प्रशस्यने ।
For Private And Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107