Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६८
www. kobatirth.org
वीरमित्रोदयस्य पूजाप्रकाश
फलेष्वामलकं श्रेष्ठं जम्बूबदरिकाफलम् । दाडिमं मातुलिङ्गं च जम्बीरं पनसोद्भवम् ।। कदलीचूतखर्जूरनारिकेलकपित्थकम् । नित्यं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ॥ अतिपकमपर्क च फलं सम्परिवर्जयेत् । अपकमपिच ग्राह्यं कदलीफलमुत्तमम् ॥ मञ्जरीं सहकारस्य केशवोपरि नारद । ये यच्छन्ति महाभागा गोकोटिफलभागिनः ॥ यवगोधूममाषाश्च व्रीहयः कुशसर्षपाः । तिलश्यामाकनीवारा ग्रामारण्याश्च वैष्णवाः ॥ औषध्य एता निर्दिष्टा विष्णुमेताभिरर्चयेत् । पत्र पुष्पं फलं तोयं भक्त्या देयं जनार्दने || तेन लोकानवाप्रोति भक्तिरेवात्र कारणम् । अहिंसः सत्यवादी च दृढभक्तिर्जितेन्द्रियः ॥ यैरेवाभ्यर्चयेद्विष्णुं पुष्पैस्तैरेव मुक्तिभाक् ॥ हारीतः,
णादिविधानात् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥
स्नानमत्र प्रातः स्नानातिरिक्तं प्रातः स्नानोत्तरं पुष्पाहर
तवसागरसंहितायाम्,
वर्जनीयानि यानि स्युस्तानि मे शृणु चक्रिणः । विरिकर्णिकापुष्पाणि पुष्पाण्यर्कस्य चैवहि ||
धत्तरस्य च पुष्पाणि कुटजस्य तथैवच । एरण्डकारिकापुष्पं शाल्मलीकुसुमं तथा ।
For Private And Personal Use Only

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107