Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूजोपयुक्तानि आसनानि ।
तथा,
महाभागवताख्यस्य पुराणस्यैकमक्षरम् | यः पठेत्परया भक्त्या स गोदानफलं लभेत् ॥ लोकार्द्ध श्लोकपादं वा नित्यं भागवतं पठेत् । शृणोति श्रद्धया वापि गोसहस्रफलं लभेत् ।। इति ।
काष्ठम् ।
अथाऽऽसनम् ।
वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् ।
वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् || कृष्णाजिनं कम्बलं च नान्यदासनमिष्यते । नारदः,
वंशासने दरिद्रः स्यात् पाषाणे पापसम्भवः । धरण्यां दुःखसम्भूतिर्दोर्भाग्यं दारुजासने || तृणासने पशोहनिः पल्लवे चित्तविभ्रमः । कृष्णाजिने ज्ञान सिद्धिर्मोक्षसिद्धिस्तु व्यावजे || तत्रैव,
अभिचारादिके नीलं रक्तं वश्यादिकर्मणि । धनदं शान्तिदं मोक्षः सर्वार्थाचैव कम्बले || तथा भागुरिः,
कौशेयं कम्बलं वापि अजिनं पट्टमेव च ।
दारुजं तालपर्ण च आसनं परिकल्पयेत् |
कृष्णाजिनं गृहस्थेतरपरम् । अत्र काष्ठशब्देनायज्ञीयं
नारदीये,
देवार्चामासुरे काष्ठे उपविश्य करोति यः । श्राद्धं वा द्विजशार्दूल तत्पापं विहितं मम ||
For Private And Personal Use Only
९५

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107