Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शौनकोक्तविष्णुपूजाप्रकारः।
नमहरहः कुर्वीत । तमेनं वैश्वदेवहुतशेषेण पृथगन्नेन वा कुर्यात्रास्य शेषेण वैश्वदेवं कुर्यादिति । ___अत्र प्रतिमाः प्राङ्मुखीरुदङ्मुखो यजेतेति यदुक्तं तत्स्थिरप्रतिमाविषयम् । तथा तत्र दर्शनात् । अन्यत्रेति चलपतिमाविषयामिति ।
अथ शौनकोक्तः । शौनकोऽहं प्रवक्ष्यामि पुरुषसूक्तार्चने विधिम् । उत्थाय पश्चिमे यामे शुचिर्भूत्वा समाहितः ।। गुरुं प्रणम्य पूतात्मा त्रिकालार्चनमारभेत् । प्रातमध्यन्दिने सायं विष्णुपूनां समाचरेत् ।। यथा सन्ध्या भवेन्नित्या देवपूजा तथा बुधैः । अशक्ती विस्तरेणैव ततः सम्पूज्य केशवम् ।। मध्याह्ने चैव सायं च प्रातः पुष्पाञ्जलीन् क्षिपेत् । मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् ॥ सम्पूज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् । नदीकूपतडागादिहदे प्रश्रवणे तथा । स्नात्वा यथोक्तविधिना प्राङ्मुखः स्वस्थमानसः । तीर्थाभिषेकपूतात्मा कृत्वा चैवोर्ध्वपुण्डूकम् ।। भूषणाद्यैरलङ्कृत्य भूषणादींश्च धारयेत् । मौक्तिकं च प्रवालं च पद्माक्षं तुलसी मणिम् ।। जपपूजनवेलायां धारयेद्यः स वैदिकः।। पवित्रपाणिः पूतात्मा पद्मस्थः स्वस्तिकासने । उपविश्य स्वशाखोक्तक्रियाः कृत्वाऽग्निहोत्रिकाः । धारयेदक्षमालां च पद्माक्षं वाथ धारयेत् ॥ कुर्यादाराधनं विष्णोदेवदेवस्य चक्रिणः ।
For Private And Personal Use Only

Page Navigation
1 ... 101 102 103 104 105 106 107