Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) २ (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान (वेदान्तः)६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम्। ) (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ १०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण-) परम्-श्रीभाष्यकृतां परमगुरुभिः श्री (वेदान्तः) १ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् । (१२) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा-) रकाचार्यसंगृहीतः । आचार्यचित्सुख (वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१३) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि-) सप्तविभक्तिविस्तृतविचाररूपः म० म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः ) (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं०(मीमांसा) २ न्यायसुधा (तन्त्रवार्तिकटीका) भट्ट (मीमांसा) १६ सोमेश्वरविरचिता। (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता।।। (वेदान्तः )२ श्रीक्षेमराजविरचितवृत्तिसमेता। (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा-1 ऽध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज- (मीमांसा)२ भट्टशङ्करविरचितः। (१७) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (१८)अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यासमलङ्कृतश्च । वेदान्त)३ (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायश्रीकर्का चार्यविरचितभाष्यसहितम् । (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः) १ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण-) विरचितया खण्डनफक्किकाविभजनाख्यया ध्या-(वेदान्तः) १३ ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम्।। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता। (२३)श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया "ऽवतरणिकया च सहितम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107