Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८ वीरमित्रोदयस्य पूजाप्रकाशे
पतिमाः प्राङ्मुखीरुदङ्मुखो यजेतान्यत्र प्राङ्मुखः सम्भृतसम्भारो यजनभवनमेत्य द्वारदेशे स्थित्वा हस्ततालत्रयेण
अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः । घे भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥
इति विघ्नानुद्वास्य प्रविश्य, येभ्यो माता मधुमत्पिन्वते पयः। एवा पित्रे विश्वेदेवाय वृष्णे ॥ इति अपित्वा, शुचावासने
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। इत्युपविश्याऽऽयम्य प्राणान्, कर्म सङ्कल्प्य शुचिशङ्खादिजातं सपवित्रमद्भिः प्रणवेन पूरयित्वा गन्धाक्षतपुष्पाणि प्रक्षिप्य सावित्र्याभिमन्य तीर्थान्यावाह्य तदुदकेनापोहिष्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाभ्युक्ष्य क्रियाकोदकुम्भं गन्धादिभिरभ्यर्च्य नमोऽन्तनाम्ना तत्तल्लिङ्गमन्त्रेण वा क्रमेणोपचारान् कुर्यात् । आवाहनमासनं पाद्यमय॑माचमनीयं स्नानमाचमनं वस्त्रमाचमनमुपवीतमाचमनं गन्धपुष्पाणि धूपं दीपमुपहारमाचमनं मुखवासं स्तोत्रं प्रणामं प्रदक्षिणं विसर्जन कुर्यात् । असंपन्नो मनसा सम्पादयेत् । आचमनमपृथगुपचारः, प्रणामः स्तोत्राङ्ग, प्रदक्षिणं विसर्जनाङ्गम् । अथ मन्त्राः। गणानां त्वा गणपतिमिति गणपतेः । कुमारश्चित्पितरमिति स्कन्दस्य । आकृष्णेनेत्यादित्यस्य । पावकान इति सरस्वत्याः । जातवेदस इति शक्तेः। व्यम्बकमिति रुद्रस्य । गन्धद्वारामिति श्रियः। इदंविष्णुरिति विष्णोः । एवं षोडशोपचारान् पौरुषेण वा सूक्तेन प्रत्यूचं सर्वत्र प्रयुञ्जते। अन्ये सावित्र्या वा जातवेदसर्चया वा प्राजापत्यया व्याहृतिभिर्वा प्रणवेन वा कुर्वन्ति । स एष देवयज्ञोऽहरहर्गोदानसम्मितः सर्वाभीष्टप्रदः स्वर्गापवर्गदश्च । तस्मादे
For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107