Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यपरिशिष्टोक्तविष्णुपूजाप्रकारः। ९७ प्रबोधं नैव कुर्वीत देवदेवस्य शाङ्गिणः । विना तूविना स्तोत्रैजयत्युच्चारणैर्विना ॥ अयं प्रबोधविधिः कार्तिक शुक्लैकादश्यां द्वादश्यां वा क्रियमाणपरमेश्वरजागरविषयः । नित्यप्रबोधविषय इति केचित् । इति प्रबोध्य मुखप्रक्षालनार्थ जलं दद्यात् । ततो दन्तकाष्ठं पादुकां मृद्भागं च दद्यात् । यथोक्तम्--- पादुकायाः प्रदानेन गतिमिष्टामवाप्नुयात् । दन्तकाष्ठप्रदानेन नरः सौभाग्यमृच्छति ॥ जिहोल्लेखनिकां दत्त्वा विरोगस्त्वभिजायते । मृद्भागदानाद्देवस्य भूतिमामोत्यनुत्तमाम् ॥ प्रबोधनमभिधाय विष्णुधर्मोत्तरे, पठित्वा तु पियान् श्लोकान् बहुवादित्रनिःस्वनैः । प्रभो नीराजनं कुर्यात् मङ्गलाख्यं जगद्धितम् ॥ नीराजनमिदं सर्वैर्द्रष्टव्यं भुवि विग्रहैः । परमश्रद्धयोपेतैर्वासुदेवपरायणैः ॥ इति । ___अथ पूजाप्रकारोऽभिधीयते । तत्र विष्णुक्तः, सुमक्षालितपाणिपादः शुचिर्बद्धशिखी दर्भपाणिराचान्तः प्राङ्मुख उपविष्टो ध्यानी मौनी सम्पूजयेत् न नक्तंगृहीतोदकेन देवकर्म कुर्यात् । तत्र देहादिशुद्धिक्रमो रत्नकोशे, प्रथमं देहशुद्धिः स्यात्स्थानशुद्धिरनन्तरम् । पात्रशुद्धिस्तृतीया तु आत्मशुद्धिः चतुर्थिका ॥ पश्चमी बिम्बशुद्धिः स्याच्छुद्धयः पञ्च वै स्मृताः । इति । बिम्बशुद्धिर्देवप्रतिमादिशुद्धिः। अथ गृहापरिशिष्टोक्तः। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107