Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोर्गीतनृत्यादिविधिः ।
स्कन्दपुराणे, . यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् । धूपे नीराजने स्नाने पूजाकाले विलेपने ॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । मखायुतं गोनियुतं चान्द्रायणशतोद्भवम् । विधिवाह्या कृता पूजा सफला जायते नृणाम् । वैनतेययुता घण्टा सुदर्शनयुता यदि ॥ ममाने स्थापयेद्यस्तु देहे तस्य वसाम्यहम् । वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् । सर्वदोषाः प्रलीयन्ते घण्टानादे कृते सति । देवतानां मुनीन्द्राणां पितृणामुत्सवे भवेत् ॥ तत्रैव, वादित्रनिनदैरुच्चैर्गीतिमङ्गलसंस्तवैः ।। यः स्नापयति देवेशं जीवन्मुक्तो भवेत्तु सः ॥ वादित्राणामभावे तु पूजाकाले तु सर्वदा।। घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः॥ तथा तत्रैव, स्वकरेण प्रकुर्वन्ति घण्टानादं तु भक्तितः । मदीयार्चनकाले तु फलं कोट्ययुतं कलौ ॥ घण्टादण्डस्य शिखरे वकं स्थापयते तु यः । गरुडं च प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥ . सचक्रघण्टानादं तु अन्तकाले शृणोति यः । पापकोटियुतस्यापि नश्यन्ति यमाकङ्कराः ॥ तत्रैव, यस्य घण्टा गृहे नास्ति शङ्खो वा पुरतो हरेः।
For Private And Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107