Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोनिर्माल्यधारणम् ।
शङ्खमध्यगतं तोयं भ्रामितं केशवोपरि ॥ अगलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् । गरुडपुराणे, त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्के वसन्ति विमेन्द्र तस्माच्छङ्ख प्रपूजयेत् ॥ अन्यत्रापि, दर्शनादेव शङ्खस्य किंपुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमवद भास्करोदये ।। भूमौ न स्थापयेच्छङ्घ कदाचिदपि मानवः । विष्णुपूजावसाने तु शङ्खमेवं समर्चयेत् ॥ पूजामन्त्रःत्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्वदैवैश्च पाश्चजन्य नमोऽस्तु ते ॥ शङ्खतोयं समादाय भ्रामयेत्केशवोपरि । अपराधसहस्रं मे क्षमस्व मधुसूदन ।। भ्रामयित्वा हरेमूर्ध्नि मन्दिरं शङ्खवारिणा । प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्गृहे भवेत् ॥ स्कान्दे, शङ्कस्थितं च यत्तोयं भ्रामितं केशवोपरि।। वन्दते शिरसा नित्यं गङ्गास्नानेन तस्य किम् ।। अयं दत्त्वा तु शङ्खन यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ कृत्वा पादोदकं शङ्ख वैष्णवानां महात्मनाम् । यो दद्यात्तुलसीमिश्रं चान्द्रायणफलं लभेत् ॥ गारुडे,
For Private And Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107