Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश विलेपयन्ति देवेशं शङ्ख कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शतवार्षिकीम् ।। अथ गीतनृत्यादिविधिः । गारुडे, ततः प्रमुदितैर्भक्तस्तालवीणादिभूषितैः । कारयेद्गीतनृत्यादि कुर्याच्चानन्दयन् जनम् ॥ विसृज्य लज्जा योऽधीते गायते नृत्यतेऽपि च । कुलकोटिसमायुक्तो लभते मामकं पदम् । यो नृत्यति प्रहृष्टात्मा भक्तिभावैरनेकधा । स निर्दहति पापानि मन्वन्तरशतान्यपि ॥ इति । नारदः, नृत्यतां श्रीपतेर्गेहे तालिकावादनै शम् । उड्डीयन्ते शरीरस्थाः सर्वपातकपक्षिणः ॥ कृष्णं सन्तोषयेद्यस्तु सुगीतैर्मधुरस्वरैः । सामवेदफलं तस्य क्रीडतो विष्णुसन्निधौ ।। नारदीये, विष्णोनृत्यं च गीतं च नटनं च विशेषतः । ब्रह्मन् ब्राह्मणजातीनां कर्त्तव्यं नित्यकर्मवत् ॥ वाराहे, ब्राह्मणो वासुदेवार्थ गायमानोऽनिशं परम् । नववर्षसहस्राणि कुवेरभवने वसेत् ।। जीवनाय तत्करणे निषेधमाहविष्णुः, नृत्यगीतादि कुर्वीत द्विजदेवाग्नितुष्टये । न जीवनाय युञ्जीत विप्रः पापभिया कचित् ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107