Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोरारात्रिकप्रदक्षिणानमस्काराः। ८७
चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् । तिलप्रस्थप्रदानस्य फलं प्रामोत्यसंशयम् ॥ दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । दर्शयित्वा तथा तं च न भूयस्त्वभिजायते ।।
अथ आरात्रिकम् । बहुवर्तिसमायुक्तं ज्वलन्तं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् ।। नीराजनं च यः पश्येदेवदेवस्य चक्रिणः । सप्तजन्म भवेद्विप्रो ह्यन्ते च परमं पदम् ।। कर्पूरेण च यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेत् विष्णुमव्ययम् ॥ मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः। सर्व संपूर्णतामेति कृते नीराजने हरेः ।। इति ।
अथ प्रदक्षिणानमस्काराः । एवं कृत्वा तु कृष्णस्य यः कुर्याच प्रदक्षिणाम् । सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ॥ सप्तद्वीपवती पृथ्वी, तत्प्रदक्षिणाजनितपुण्यमित्यर्थः । विष्णोविमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणाम् ॥ अश्वमेधसहस्रस्य फलमानोति मानवः । नारदीये, विष्णुं प्रदक्षिणं कुर्वन् यत्तत्रावर्त्तते पुनः । तदेवावर्तनं तस्य पुनर्नावर्त्तते भवे ॥ यथा, एका चंड्यां रवौ सप्त तिस्रो दद्यात् विनायके । चततः केशवे दद्याच्छिवे त्वर्द्ध प्रदक्षिणम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107