Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाश
एकहस्तप्रणामश्च एका चैव प्रदक्षिणा । अकाले दर्शनं चैव हन्ति पुण्यं पुराकृतम् ॥ सकृद्वा न नमेद्यस्तु विष्णवे शर्मकारिणे । शवोपमं विजानीयात्कदाचिदपि नालपेत् ॥ इति । अत्र वा अप्यर्थः । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुहुः । पश्यन् दृष्ट्या स्तुवन् वाचा मनसा च हरिं स्मरन् । वाराहे, वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् । सदा स जायते मूर्खः सप्तजन्मनि भामिनि ॥
इत्यत्र वस्त्रावरणनिषेधोऽधरीयोत्तरीयातिरिक्तवस्त्रविषयः । तस्य निषेधुमशक्यत्वात् ।
प्रणम्य दण्डवझूमौ नमस्कारेण योऽर्चयेत् । म यां गतिमवाप्नोति न तां क्रतुशतैरपि । जन्मप्रभृति यत्किञ्चित् पुमान् वै धर्ममाचरेत् । सर्व निष्फलतामेति हस्तेनैकेन वन्दनात् ॥ दोभा पद्भ्यां च जानुभ्यामुरसा शिरसा तथा । मनसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः ॥ तथा, पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता । अष्टाङ्ग उत्तमः प्रोक्तः पञ्चाङ्गो मध्यमः स्मृतः ॥ अष्टाङ्गलक्षणं पुराणान्तरे, उरसा शिरसा दृष्ट्या मनसा श्रद्धया तथा । पद्भ्यां कराभ्यां वाचा च प्रणामोऽष्टाङ्ग उच्यते ।। इति । सङ्ग्रहे तु
For Private And Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107