SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६८ www. kobatirth.org वीरमित्रोदयस्य पूजाप्रकाश फलेष्वामलकं श्रेष्ठं जम्बूबदरिकाफलम् । दाडिमं मातुलिङ्गं च जम्बीरं पनसोद्भवम् ।। कदलीचूतखर्जूरनारिकेलकपित्थकम् । नित्यं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ॥ अतिपकमपर्क च फलं सम्परिवर्जयेत् । अपकमपिच ग्राह्यं कदलीफलमुत्तमम् ॥ मञ्जरीं सहकारस्य केशवोपरि नारद । ये यच्छन्ति महाभागा गोकोटिफलभागिनः ॥ यवगोधूममाषाश्च व्रीहयः कुशसर्षपाः । तिलश्यामाकनीवारा ग्रामारण्याश्च वैष्णवाः ॥ औषध्य एता निर्दिष्टा विष्णुमेताभिरर्चयेत् । पत्र पुष्पं फलं तोयं भक्त्या देयं जनार्दने || तेन लोकानवाप्रोति भक्तिरेवात्र कारणम् । अहिंसः सत्यवादी च दृढभक्तिर्जितेन्द्रियः ॥ यैरेवाभ्यर्चयेद्विष्णुं पुष्पैस्तैरेव मुक्तिभाक् ॥ हारीतः, णादिविधानात् । Acharya Shri Kailassagarsuri Gyanmandir स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ स्नानमत्र प्रातः स्नानातिरिक्तं प्रातः स्नानोत्तरं पुष्पाहर तवसागरसंहितायाम्, वर्जनीयानि यानि स्युस्तानि मे शृणु चक्रिणः । विरिकर्णिकापुष्पाणि पुष्पाण्यर्कस्य चैवहि || धत्तरस्य च पुष्पाणि कुटजस्य तथैवच । एरण्डकारिकापुष्पं शाल्मलीकुसुमं तथा । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy