Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra // अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / ॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥ आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. श्री जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : 1 महावीर श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249 जैन । / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / ॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / अमृतं आराधना तु केन्द्र कोबा विद्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079) 26582355
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 2044
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wil gust. 7911. THE CHOWKHAMBA SANSKRIT SERIES; COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 164 वीर्मित्रोद्य्ः| TTTTTT: 1 महामहोपाध्यायश्रीमित्रमिश्रविरचितः / साहित्योपाध्यायविष्णुप्रसादशर्मणा संशोधितः / VIRAMITRODAYA, Puja PRAKASA, BY MAHAMAHOPADHYAYA PANDITA MITRA MISRA, EDITED BY Vishnu Prashad Saarma, VOL. III. FASCICULUS I, PUBLISHED AND SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT BOOK-DEPOT. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAMA MUKUNDAJI, BOMBAY: PROBSTHAN & CO., BOOKSELLERS, LONDON, Printed by Jai Krishna Dasa Gupta, AT THE MIDYA VILASA PRESS. BENARES, Price Rupee one. For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra * www. kobatirth.org 11 eft: 11 -* आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ 1 ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ 2 ॥ stabaka:- 164 Acharya Shri Kailassagarsuri Gyanmandir 200 1 अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतक सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्त्रेषु एकःस्तबको मुद्रयित्वा prkaashyte। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । 2 प्राचीना दुर्लभाश्चामुद्विता मीमांसावेदान्तादिदर्शनव्याकरण धर्मशास्त्रसाहित्य पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते । 3 काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन् च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति 4 भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै देयं वार्षिकमग्रिमं मूल्यम् -मुद्राः 7 आणकाः 8 5 अन्यैर्देयं प्रतिस्तबकम् 1 6 प्रापणव्ययः पृथग् नास्ति । 7 साम्प्रतं मुयमाणा ग्रन्थाः(1) संस्काररत्नमाला । गोपीनाथभट्टकृता (2) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (3) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । सम्पूर्णम् । (4) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र करणम् । श्रीमल्लोकाचार्य्यप्रणीतम् । श्रीनारायण (वेदान्त) 2 तीर्थ विरचित भाट्टभाषा प्रकाशसहितम् । saM0 " For Private And Personal Use Only 99 " मुद्रिताः स्तवकः ( संस्कारः ) (व्याकरणम्) 10 (5) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) (6) भाट्टचिन्तामणिः । महामहोपाध्याय- / गाभट्ट विरचितः । तर्कपादः । ( मीमांसा) 10
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशः । श्रीगणेशायनमः ॥ अथ देवतापूजा । तत्र पूजानाम देवतोद्देशेन द्रव्यत्यागात्मकत्वाद्याग एव । तत्र यद्यपि केषांचिदावाहनादीनामवागात्मकत्वात् पूजात्वं न स्यात् । नच तेषां पूजात्वं नास्त्येवेति वाच्यम् । षोडशस्वप्युपचारेषु शास्त्रकाराणां पूजाशब्दप्रयोगात् । तथापि यागायागसमुदाये पूजाशब्दा गौरवितप्रीतिहेतुक्रियात्वेनोपाधिना रूढ एव । यथा इष्टिपशुसोमसमुदाये राजसूयशब्दः । यद्यपि ईश्वरे यागायागसमुदायक्रियया जीववदन्तःकरणवृत्तिरूपा प्रीतिर्नोत्पद्यते, अन्तः करणाभावात् । तथापि मायावृत्तिविशेष एव प्रीतिः शिक्षादिवत् । सा च यद्यपि उत्पन्नत्वान्नश्यति तथापि फलं यावत् तिष्ठति । अन्येषां मते अपूर्ववत् । अथ देवपूजनाधिकारिणः । तत्र ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । संपूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभैर्दुखैर्जन्मकोटिसमुद्भवैः । इतिनारसिंहीयात्, पूजनस्य विष्णुप्रा ........देवब्राह्मणपूजनम् । इति साधारणधर्ममध्ये पाठाच्च असङ्कोचेन सर्वेऽधिकारिणः । यत्तु नरसिंहपुराणे, For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे अनामित्वं गृहभङ्गकारणमतो गृहाणाश्रममुत्तमं मुने । अनाश्रमस्थैर्द्विज वेदपारगैरपि त्वहं नानुगृहामि चार्चनम् ॥ इति भगवद्वाक्यम् । तस्यायमर्थः । आश्रमिकृतमर्चनं यथा 'नुगृह्णामि न तथाऽनाश्रमिकृतमिति । साधारणधर्मबोधकवचनस्वरसादाचाराच्च । देवीपुराणे देवीमूर्तीरभिधाय ब्रह्मवाक्यम्, एतासां शास्त्रवेत्ता यो देवपूजाविधौ शुभः । मातृमण्डलवेत्ता च ब्राह्मणः क्षत्रियोऽपि वा ॥ प्रतिचारोऽथ वैश्यो वाऽप्यन्यो वा तन्त्रविद्यदि । पूजाविधौ भवेत् श्रेष्ठो नापटुर्न कुशीलवः ॥ नानैष्ठिको दाम्भिको वा पूजकः प्राप्यते शुभः ॥ प्रतिचारः शूद्रः । अपटुः असमर्थः । पूजारनाकरे तु पण्ड इति पठित्वा रुद्रपूजायामकुशल इतिव्याख्यातम् । कुशीलवो न्त्तादिः। अत्रैकपाके वसतां पुत्रभ्रातृणामपि देवपूजाधिकारमाह आश्वलायनाचार्यः, पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम् । अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्ततः ॥ इति । देवपूजायां सर्ववर्णाधिकारे-- विष्णुः, आगमोक्तेन मार्गेण स्त्रीशूरैरपि पूजनम् । कर्त्तव्यं श्रद्धया विष्णोः सर्वैश्वयंप्रदायकम् । स्मृत्यर्थसारे-- बौधायनः, शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे चागममार्गेण कुर्युर्वेदानुसारिणा ॥ For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पूजाकालनिरूपणम् । चतुर्थी मोन्तेन देवतानाम्नेत्यर्थः । तथा, Acharya Shri Kailassagarsuri Gyanmandir स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । दीक्षामन्त्रविनोऽपि कुर्याद्देवार्चनं बुधः ॥ इति । प्रतिनिधित्वेन अधिकारिण उक्ताः मन्त्रराजानुष्टुब्विधाने, गुरवः पूजकाचैव विद्वांसो येऽग्निहोत्रणः । अधिकारित्वमर्हन्ति यद्वा याज्ञिकदीक्षिताः ॥ वेदवेदार्थवेत्ता च स्मार्त्तकर्मज्ञ एव वा ॥ इति । इत्यधिकारिणः । अथ पूजाकालः । तत्र माध्याह्निकतर्पणानन्तरं वैश्वदेवात्पूर्व विष्णुपुराण इदेवपूजा, पाद्मनारसिंहयोर्विष्णुपूजोक्ता अतः स एव कालः । व्यासेन वैश्वदेवानन्तरं देवपूजाविधानात् सोऽप्यपरः कालः । इष्टदेव विष्णुपूजाऽन्यदेव पूजानां तु देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विधीयते । इति नरसिंहपुराणीयवाक्यात् पूर्वाह्नः कालः । नारदीये, प्रातर्मध्यन्दिने सायं विष्णुपूर्जा समाचरेत् । यथा सन्ध्या स्मृता नित्या विष्णुपूजा तथा बुधैः ॥ अशक्तौ विस्तरेणैव प्रातः सम्पूजयेद्धरिम् । मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् ॥ मध्याह्ने विस्तरेणैव संक्षेपेणाथवा हरिम् । राज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ नैमित्तिकेषु सर्वेषु तत्तत्कालाविशेषतः । For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश पूजयेदेवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ अन्ये देवतापूजाकालास्तत्तत्पूजाप्रकरणे द्रष्टव्या इति । अथ ततद्देवताराधने फलानि । मात्स्ये, आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानं च शङ्करादिच्छेन्पोक्षमिच्छेज्जनार्द्दनात् ॥ याज्ञवल्क्यः, आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ तिलकप्रियस्य स्वामिनः स्कन्दस्य । मार्तण्डतिलकस्वामिमहागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥ इति वाचस्पत्यश्लोके कल्पतरुणा तथा व्याख्यातम् । विज्ञानेश्वरस्तु तिलकं स्वामिन इति पठित्वा तिलकं सुवर्णादिनितिमिति व्याचख्यौ । पूजामित्यादि त्रिषु सम्बध्यते । सदाश्रवणान्नित्येति केचित् । वस्तुतः फलसम्बन्धश्रवणात्काम्यापि । याज्ञवल्क्यः, श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । विप्रपादोदकोच्छिष्टमार्जनं गोप्रदानवत् ॥ गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशुपापानि महापातकजान्यपि ॥ सरित्प्लवो नदीस्नानम् । सरिदत्र पुण्या नदी । देवीपुराणे, मन्त्रादिसाधनं द्रव्यं रुद्रयागादवाप्यते । धीमेधाज्ञानवात्सल्यमुमायागादवाप्यते ॥ For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्तदेवताराधने फलानि । रुद्रयागात् रुद्रपूजातः । धारणावती बुद्धिर्मेधा । तथा, यः प्रदद्याद्भवां लक्षं दोग्ध्रीणां वेदपारगे । एकाहमर्चयेद्भानुं तस्य पुण्यं ततोऽधिकम् ॥ यं च काममभिध्यायन् भास्करान्वितमानसः । उपोष्य तमवाप्नोति प्रसन्ने कमलध्वजे ॥ कमलध्वजे रवौ । तथा, यजेदेकं सहस्रांशुं मोक्षकामो न संशयः । तथा, योगो ज्ञानं यशः सिद्धिर्महादेवादवाप्यते । आरोग्यं साम्प्रतं पुत्रं भास्करात्माप्नुयात् ध्रुवम् ॥ साम्प्रतं कुशलम् । गतिमिष्टां तथा कामं प्रददाति त्रिविक्रमः । धर्मार्थकाममोक्षणां भाजनं विष्णुपूजकः ॥ सर्वान् कामानवाप्नोति सम्पूज्य विष्णुवल्लभाम् । विघ्नो न जायते तस्य यजेद्यस्तु विनायकम् ॥ मातृगणान्महासिद्धिः सर्वेषामेव जायते । लभते धनधान्यानि मर्त्यः पूज्य हुताशनम् ॥ महागणपतेः कर्मसिद्धिं प्राप्नोति मानवः । महागणपतेरिति पञ्चमी । सर्व जगद्वशीकुर्यान्महागणपतिः सदा । स्वर्गापवर्गसंसिद्धिर्दुर्गा यागात्प्रजायते ॥ भविष्ये, यः सदा पूजयेदुर्गा प्रणमेद्वापि भक्तितः । For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥ मार्कण्डेये, स्तुता सम्पूजिता पुष्पैर्गन्धधुपादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ॥ इति । ब्रह्मविष्णुमहेशानां यावज्जीवं प्रतिज्ञया पूजा विहिता कूर्मपुराणे, तस्माद्ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तन्वः कार्यवशात् प्रभोः ॥ तस्मात्सर्वप्रयत्नेन त्रयः पूज्याः प्रयत्नतः । यदीच्छेदचलं स्थानं यत्तन्मोक्षाख्यमुत्तमम् ॥ वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद्भावयुक्तेन यावज्जीवं प्रतिज्ञया । इति । असाधारण्येनैतानि फलानि न तु फलान्तरदातृत्वव्यावृत्तिः । वाक्यान्तरेषु तेषां फलान्तरदातृत्वश्रुतेः । तत्र विष्णुपूजोत्कृष्टत्युक्तम्---- कूर्मपुराणे, न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेदरिम् ॥ इति । गरुडपुराणे, विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाक्र्ः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥ भागवते, यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच यथेन्द्रियाणां तथैव सर्वाहणमच्युतेज्या । प्राणोपहारो भोजनादिः । तत्र विष्णुपूजा नित्या काम्या For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजाया उत्कर्षः । च । तत्र नित्यत्वबोधकवचनानि यथा, एकाहमपि न स्थेयं विना केशवपूजनात् । एकाहवर्जनाद्राजन् पुण्यं याति पुरा कृतम् ॥ तथा कूर्मपुराणे, यो मोहादथवाऽऽलस्यादकृत्वा माधवार्चनम् । भुङ्क्ते स याति नरकं शूकरेष्विह जायते ॥ अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः । शुनो विष्ठासमं चानं नीरं च सुरया समम् ॥ स्कान्दे, केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यानं नैव भोक्तव्यमभक्षणसमं स्मृतम् । / इति । अत्र कर्मणि ल्युट् । अभक्ष्यसममित्यर्थः । काम्यत्ववोधकानि यथा, भौमान्मनोरथान् स्वर्ग स्वर्गिवन्धं तथा पदम् । प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ स्वर्गिपदमिन्द्रादिपदम् । नारसिंहे, यस्तु पूजयते नित्यं नरसिंहं नरेश्वर । स स्वर्गमोक्षभागी स्यानात्र कार्या विचारणा ॥ तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया । पूजनान्नरसिंहस्य समानोत्यभिवांछितम् ॥ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातयः । सम्पूज्य तं सुरश्रेष्ठं भक्त्या सिंहवपुर्धरम् ॥ मुच्यन्ते चाशुभदुःखैर्जन्मकोटिशतोद्भवैः । तेपि भूयोऽभिजायन्ते श्वेतद्वीपनिवासिनः ॥ iti । For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश न त्वसम्पूज्य भुञ्जीत केशवं कौशिकी शिवम् । इति वाचस्पतिमिश्रधृतकालिकापुराणवचनाच्छिवादिपूजाऽपि नित्या । एतेन शिवादिपूजनं काम्यमेवेति मतमपास्तम् । शिवं भास्करमग्निं च केशवं कौशिकीमपि । मनसाऽनर्चयन् याति देवलोकादधोगतिम् । / इतिवचनाच्च । अथ देवपूजायाः स्थानविशेषाः । गृह्यपरिशिष्टे, तानप्सु वाऽग्नौ वा सूर्ये वा स्थण्डिले प्रतिमासु नावाहनविसर्जने भवतः । स्वाकृतिषु शस्तामु देवता सन्निहितेति । शातातपोपि, भूमावग्नौ तथा चाप्सु दिवि सूर्ये च देव्ताः। नित्यमन्ने हिरण्ये च ब्राह्मणेषु च गोषु च ॥ इति । एतेषु स्थानेषु सन्निहिता इतिशेषः । भूमौ जले आकाशे भावनया देवतात्वम् । अन्नादीनां तु देवतार्चनायो नाधिकरणत्वं शिष्टाचारविरोधात् । किन्तु पूजार्थत्वमेव देवताधारत्वकीर्तनम् ॥ मनुः, अप्स्वग्नौ चैव हृदये स्थण्डिले प्रतिमामु च । विप्रेषु च हरेः सम्यगर्चनं मनुना स्मृतम् । अग्नौ क्रियावां देवो दिवि देवो मनीषिणाम् ॥ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये ह्रिः। तस्य सर्वगतस्यार्चा स्थण्डिले भावितात्मनाम् ॥ विप्राणां वपुराश्रित्य सर्वास्तिष्ठन्ति देव्ताः। अतस्तत्रैव ताः पूज्या अलाभे प्रतिमादिषु । / For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषाः । तथा, विप्राणां रूपमास्थाय प्रचरन्तीह देव्ताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु कुत्र चित् । / 'ब्राह्मणो वै सर्वा देवता' इतिश्रुतेआह्मणे पूजा अतिप्रशस्ता । भारते सर्वदेवताधारत्वकथनाच्च । अत एव श्रावणद्वादशीव्रतविशेषे ब्राह्मणादेः पूजाधारता श्रूयते यथा कल्पतरौ ब्रह्मपुराणे, प्रयागादिषु तीर्थेषु नदीनां सङ्गमेषु च । कृत्वा स्नानं तु विधिना हृषीकेशं प्रपूजयेत् । / जले स्थलेऽम्बरे मूर्ती कुम्भे वा कमलोपरि । वह्नौ विप्रे गुरौ वापि पितर्यथ च मातरि ॥ आहृया 'ऽसनपुण्याहस्वागतैरथ विस्तरैः । पाद्यार्घपुष्पधूपैश्च दीपालङ्कारचामरैः ॥ इत्यादि । कुम्भे दुर्गादिपूजा पुराणोक्ता । उत्सवादिषु कुम्भे सर्वदेवान् पूजयन्ति । कमलापरि रेखादिना कमलाकारवति पात्रे सर्वदेवपूजा आगमादिप्रतिद्धा । भूमिजलाकाशपतिमाः सर्वदेवानाम् । विष्णोरकाशिलाशालग्रामशिले । शिवस्य लिङ्गम् । दुर्गायाः पुस्तकशूलखड्गाः । विष्णुपूजा शालग्रामे महाफला । शिवपूजा लिङ्गे महाफला । शालग्रामे सर्वेपि देवाः पूज्या इति शिष्टाः । 'न तु केवलभूतले' इतिवचनात् पूजा केवलभूमौ सति सम्भवे न कार्या । गृहस्थेन तु शिवपूजा जले न कार्येत्याग्मिकाः। श्रीभागवते भगवद्वाक्यम् , सूर्योऽग्निआह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि तत्र पूजापदानि ye ॥ For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे मूर्ये तु विद्यया त्रय्या हविषानौ यजेत माम् । आतिथ्येन तु विप्राग्ये गोष्वङ्ग यवसादिना । / वैष्णवे बन्धुत्कृत्या खे हृदि ध्याननिष्ठया । वायौ मुख्याधिया तोये द्रव्यस्तोयपुरस्कृतैः ॥ स्थण्डिले मन्त्रहदयैर्भोगेरात्मानमात्मनि । क्षेत्रनं सर्वभूतेषु समत्वेन यजेत माम् ॥ मुख्यधिया प्राणबुद्ध्या । भोगैरिति स्रक्चन्दनादिना । आत्माऽभिन्नः परमेश्वरः प्रीयतामिति बुध्या भोगाचरणमपि पूजेत्य्र्थ्ः। तदुक्तं लिङ्गपुराणे, गन्धपुष्पादिकं सर्व शिरसा यो विधारयेत् । विष्णवे सर्वमित्येवं मत्वासौ वैष्णवः स्मृतः ॥ इति । आतिथ्यादिविशेषविधावपि गन्धाधुपचारपूजा न विरुद्धा। अत एव सूर्यादौ द्रव्यैरपि पूजां वक्ष्यति अर्चायां स्थण्डिले वह्नौ सूर्ये खे यदि वा द्विजे । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ इति । आगमिकास्तु यन्त्रे पूजामिच्छन्ति यन्त्र मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च । यन्त्रं विना कृता पूजा देवता न प्रसीदति । / इतिवाक्यात् । तयेति shessH। नारदोऽपि, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्रस्थानेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥ इति । विष्णुधर्मोत्तरे, आपो ह्यायतनं तस्य तस्मात्तासु सदा हरिः । For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir srovrH|| . देवपूजायाः स्थानविशेषाः । अर्चाभावे तथा वेद्यां स्थले पर्णपुटेऽपि वा। नदीतीरेऽथ कमले केशवं पूज्येन्न्र्ः॥ मन्त्रराजानुष्टुविधाने, अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्स्वेतेषु हरिं सम्यगर्चयेत्........ ॥ तथा. कर्मणाग्नौ जले पुष्पर्ध्यानेन हृदयेऽर्चयेत् । जपेन सूर्यविम्बे स्यात् स्थण्डिले भावितात्माभिः । / बार्द्रिव्यगुणैरेव प्रतिमा पूजयेत्सदा । अत्र षड्ग्रहणं नाधिष्ठानान्तरपरिसंख्यार्थम् । तथा, पूजार्थमुत्तमं स्थानं शालग्रामं तदुच्यते । प्रतिमादौ पडावृत्त्या पूजिते यत्फलं लभेत् । शालग्रामेऽर्चिते देवेप्येकावृत्त्यापि तल्लभेत् ॥ स्कान्दे, नृसिंहपूजने श्रेष्ठा शालग्रामोद्भवा शिला । द्वारकाजातचक्राङ्का शिला श्रेष्ठा तथैवच ॥ तयोश्च सङ्गमं कृत्वा पूजयन् मुक्तिभाक् भवेत् । तयोरसम्भवे चार्चा सदैव नवधा स्मृता ॥ अर्चा प्र्तिमा। रत्नजा हेमजा चैव राजती ताम्रजा तथा । रैतिकी वा तथा लौही शैलजा द्रुमजा तथा ॥ . रौतिकी pittljaa। अधमाधमा विज्ञेया मृन्मयी प्रतिमा च या। सर्वकामप्रदा चैव रत्नजा चोत्तमोत्तमा ॥ रत्नजा लक्ष्मिदाऽऽयुर्दा पुष्टिश्रीदा च हेमजा ! . For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोपयस्य पूजाप्रकाशे राजती पुत्रदा चैव तथा प्रज्ञाकरी मता ॥ ब्रह्मवर्चस्करी ताम्री तथाऽऽरोग्यप्रदायिनी । रैतिकी कीर्तिदा चैव तथा कान्तिप्रदायिनी ॥ लोही च जयदा ज्ञेया शैलजा भूमिदायिनी । द्रुमजा धान्यदा ज्ञेया मृन्मयी भोगदायिनी ॥ तत्रादौ पूजनाथाय मुख्यं स्थानं मयोच्यते । शालग्रामोद्भवा शस्ता जाता या चक्रतीर्थके ॥ ब्रह्मोवाच । भगवन् देवदेवेश शङ्खचक्रदाधर । संशयं मे समुत्पन्नं छेत्तुमर्हस्यशेषतः ॥ शालग्रामं तु यत्पुण्यं क्षेत्रं त्रैलोक्यविश्रुतम् । तत्र तिष्ठति विश्वात्मा सर्वदेवनमस्कृतः ॥ क्षेत्रोत्पन्नाः स्वयम्बिम्बाः सूक्ष्माः सूक्ष्मतरास्तथा । प्रादुर्भावैश्च विविधैलांछनैश्च समान्विताः ॥ अर्थदाः कामदाश्चैव धर्ममोक्षपदायकाः । शस्ता अशस्ताः किम्भूता एतदाख्यातुमर्हसि ॥ shriibhgvaanuvaac| शृणु ब्रह्मन् प्रवक्ष्यामि शालग्रामे स्थितं हरिम् । हरिस्तत्र स्थितो नित्यं प्रादुर्भावैरनेकधा ॥ लाञ्छनैर्विविधाकारैलाञ्छनं यत्र दृश्यते । चक्राङ्कितं हरेश्चापि शालग्रामस्य लक्षणम् । / यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः । आदौ शिलां परीक्षेत ग्राखाग्राह्यविभागतः । / स्थिरासना सुवृत्ता च फलाकारा यवानना । कृष्णा च पाण्डुरा पीता नीला श्यामाथ शुक्लका ॥ For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु shaalgraamshilaaH| 13 कपिलामा च काचाभा दूर्वाभा रक्तपिङ्गला । एताः शुभाः शिला ग्राह्या मिश्राश्चैव vishesstH॥ स्थिरासना परिज्ञेया स्वकस्थानसुखप्रदा । वृत्ता सुत्तदा प्रोक्ता फलाकारा फलप्रदा । यवानना च विज्ञेया वाक्सौन्दर्य्यप्रदायिका । (मन्त्रसिद्धिकरी स्निग्धा nityshriikaantidaayikaa)|| कीर्तिभोगप्रदा कृष्णा पाण्डुरा पापहारिणी । पीता पुत्रपदा नित्यं लक्ष्मीशान्तिप्रदा तथा । नीला बहनदा ज्ञेया तथा वै कान्तिदायिनी । पुष्टिटद्धिप्रदा श्यामा श्वेता सत्वप्रदायिनी ॥ कपिळाख्या भवेन्मुद्रा ज्ञानेश्वर्यप्रदायिका । कामप्रदा च काचाभा दूर्वाभा पशुदायिनी । रक्ताऽऽरोग्यपदा नित्यं मिश्रा मिश्रफलप्रदा । / धात्रीफलप्रमाणा या करसम्पिहिताङ्गका । पूजनीया शिलाभावे तत्र जाते द्रुमेऽपि वा ॥ तत्र शालग्रामे । तत्राप्यामलकीतुल्या पूज्या सातीव या भवेत् । / तस्यामेव सदा ब्रह्मन् श्रिया सह वसाम्यहम् । यथायथा शिला सूक्ष्मा तथा चैव वसाम्यहम् ॥ तस्यां मां पूजयेन्नित्यं धर्मकामार्थसिद्धये । एवं ब्रह्माणमुक्त्वा धरणी प्रत्याह । तत्राश्चर्य प्रवक्ष्यामि विशेषं तव सुन्दरि । शैलं लिङ्गाङ्कितं तत्र दृश्यते यत्र कुत्रचित् ॥ पूजयेत्तद्विशेषेण तत्र सन्निहितः शिवः । शिवनाभिरिति ख्यातं शालग्रामोद्भवं tu yata । For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे दृष्ट्वा स्पृष्ट्वा नरो देवि सर्वपापैः प्रमुच्यते । शैवं नारायणं शैलं यत्र देशे व्यवस्थितम् ॥ तच्छैवं विष्णुमत्तीर्थ शालग्रामसमुद्भवम् । पूजनीयं प्रयत्नेन तत्र सनिहितावुभौ ॥ येऽर्चयन्ति महाभत्त्या शिवनाभिं न्रोत्त्माः। ते यान्ति मन्दिरं शम्भोः सिद्धचारणसेवितम् । / शिवनाभिं च ये भक्त्या विधिवत्पूजयन्ति वै । गन्धपुष्पोपहारैश्च ते यान्ति शिवसनिधिम् ॥ द्विनाभिः पद्मरूपा चेत् भवेद्धरिहरात्मिका । नाभौ लिङ्गेन युक्ता वा श्वेतामा वै खुरान्विता ॥ शिवनाभीति विख्याता भुक्तिमुक्तिप्रदायिका । यवमात्रं तु गर्च स्यायवार्धं लिङ्गमुच्यते ॥ शिवनाभिरिति ख्यातः त्रिषु लोकेषु दुर्लभः । वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् । / तस्माद्धरिहरक्षेत्रे पूजयेच्छङ्कराच्युतौ । सा चेच्छिलाशतैः शस्ता चतुर्वर्गफलप्रदा ॥ साक्षान्महेश्वरेणात्र संयुक्तं पूजयेद्धरिम् । पाञ्चजन्याङ्किता या तु पझेन गदया युता ॥ तत्र श्रीः प्रत्यहं तिष्ठेत् सदा सम्पदमादिशेत् । जया च परमा मुद्रा चतुर्वर्गफलप्रदा ॥ एषा चैकेन चिह्नन लाञ्छिता वै प्रशस्यते । सकृदभ्यर्चितो येन देवो योगेश्वरो ह्रिः॥ दर्शनात्स्पर्शनाच्चैव शालग्रामस्य नित्यशः । निर्दहिष्यति तत्सर्व ज्वालयाग्निरिवेन्धनम् ॥ (?) न तेषामपराधोऽस्ति शालग्रामशिलार्चने । For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु shaalgraamshilaaH| 15 तैश्चाहं पूजितो यस्मानान्यथैव वसुन्धरे ॥ कुरुक्षेत्रसमो देशः समन्तात् क्रोशपञ्चकम् । तन्मध्ये म्रियते यस्तु साधकः सुस्माहित्ः॥ दशधन्वन्तरस्थस्तु जायते न पुनर्भवे । दशधन्वन्तरं चत्वारिंशद्धस्तमध्ये । शालग्रामशिला यत्र तिष्ठेत्तु हरिचिह्निता । हरिचिद्रं चक्रं त्द्व्ती। तत्रैवच कुरुक्षेत्रं नैमिषं पुष्करं तथा । सा श्रेष्ठा सर्वदा पूज्या मुच्यते पूजको भवात् ॥ शालग्राममयी मुद्रा संस्थिता यत्र कुत्रचित् । वाराणस्यां यवाधिक्यं समन्तायोजनत्रयम् ॥ शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । कीकटेऽपि नरो याति वैष्णवं भवनं मृतः ॥ कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः । शालग्रामशिलां पुत्र पूजयेत्सोऽच्युतो भवेत् ॥ कामासक्तोऽपि क्रुद्धोऽपि शालग्रामशिलार्चनम् । भक्त्या वा यदिवाऽभत्या कृत्वा मुक्तिमवाप्नुयात् ॥ यत्किञ्चित्पैतृकं कुर्यात् सपिण्डं वा तदन्तिके । विष्णुलोकं स गछेत्तु लभते शाश्वतं पदम् ॥ जन्मप्रभृति यत्पापं दुःखभूतं महत्कृतम् । इयं मुद्राऽर्पिता येन नाशयेत्तस्य तत्क्षणात् । / मुद्रा शिला । अर्पिता द्त्ता। हरिस्तत्र सदा विष्णुमन्त्रात्मा विश्वरूपधृक् । / लक्ष्मीः कीर्तिस्तथा कान्तिः पुष्टिः श्रीश्च सरस्वती । हीः शान्तिश्च सदा सर्वमुद्रायां पुत्र संस्थिताः ॥ For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 वीरमित्रोदयस्य पूजाप्रकाशे सततं चार्चयनित्यं हरिदेहसमन्विताम् । ध्यानं पूजां तथा दानमग्निकार्य जपादिकम् ॥ तदने पञ्चकं कुर्यात्तत्सर्व चाक्षयं भवेत् । शालग्रामोद्भवं देवं भावयेदपि यो नरः ॥ सोऽपि याति परं ब्रह्म किंपुनर्यः सदार्चयेत् । कृत्वा पापसहस्राणि शालग्रामं प्रपश्यति ॥ पापपाशाद्विनिर्मुक्तो विष्णुलोकं स गच्छति । तत्रैव, एवं लक्षणसम्पन्ना पारम्पर्यक्रमागता । उत्तमा सा तु विज्ञेया गुरुदत्तापि तत्समा ॥ फलपुष्पैश्च तत्स्थानं गत्वा तत्र समर्चयेत् । गुरुभिः पूजयित्वाथ कलान्यासाच्च म्न्त्र्त्ः॥ गुरुभिः कारयित्वैवं शुभे लग्नेऽनुकूलके । ततो गुरुं समभ्यर्च्य शक्त्या भक्त्या प्रणम्य तम् ॥ पूजयिष्याम्यहं भक्त्या शालग्रामोद्भवं हरिम् । गुरुः शिष्याञ्जलौ दद्याच्छान्तिः शिवमिति ब्रुवन् । गृहीत्वा शिरसा धृत्वा ततः सम्पूजयेत्सदा । शालग्रामे स्वयं गत्वा व्रतैः सह vishesstH॥ पूर्वाद्रः पूर्वदृष्टां तु दत्वाऽऽराध्य सदक्षिणाम् । द्वितीया तु स्वयं पूज्या सा शिला चोत्तमोत्तमा ॥ क्रयक्रीता परिज्ञेया मध्यमा याचिताऽधमा । व्रती सन् । पूर्वाद्रेः पूर्व प्रथमतो दृष्टां शिलामाराध्य पूजयित्वा सदक्षिणां ब्राह्मणाय दत्वा द्वितीया मूर्तिः स्वयं पूज्या सा स्र्वोत्त्मेत्य्र्थ्ः। अथ त्याज्याः शिला उक्तास्तत्रैव, For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु shaalgraamshilaaH| 17 त्याज्यां शिलामतो वच्मि शृणु ब्रह्मन् समासतः । तिर्यक्चक्रा परित्याज्या बद्धचक्रा तथैवच ॥ क्रूरापिच परित्याज्या स्फोटा रूक्षा तथैवच । कुरूपा निष्ठुराऽनास्या कराला विकरालिका ॥ कपिला विषमावर्ता व्यावास्या कोटरा त्था। आसने चलना भमा महास्थूला विगर्हिता ॥ विगर्हितेति मूर्तिनाम । आसने सुषिरं यस्याश्चक्रेणैकेन स्ण्युता। दर्दुरा बहुचक्रा च लग्नचक्राप्यधोमुखी ॥ ददेरा ashlkssnnaa। छिद्रा दग्धा सुरक्ता च बृहच्चका विभीस्स्न्ना। चक्रेणातचक्रा च बृहञ्चका प्रकीर्तिता । बहुरेखासमायुक्ता भग्नचक्रा तथैवच । दीर्घचक्रा परित्याज्या पलिचक्रा vishesstH॥ मस्तकास्या ह्यचिह्ना च वा ह्येताः सदा बुधैः। क्रूरा दंष्ट्रासमायुक्ता स्फोटा बुबुदसंयुता ॥ अचिरात् शुष्कतां याति यस्यां लिप्तं तु चन्दनम् । कुरूपा कुत्सिताकारा निष्ठुरा निवा स्मृता ॥ स्ववेष्टनतुरीयांशमास्यं यस्याः शुभा हि सा । तस्मादधिकवत्रा च करालेति प्रकीर्तिता । / turiiyaaNshshcturthaashH| तृतीयांशास्यसंयुक्ता दंष्ट्रया विकरालिका ॥ संवृतास्या परिज्ञेया वेष्टनबष्टभागतः । बष्टभागः ssoddshaaNshH। व्यात्तास्या चाधिका ज्ञेया वृत्ताधिक्ये तु कोटरा । For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे स्थूला त्वष्टाङ्गुलायामा पूजकस्याङ्गुलेन तु । अधिके तु महास्थूला तां गृही न तु पूजयेत् । अधोमुखी त्वधरास्या ऊर्खास्यापिच निन्दिता ॥ तिर्यक्चक्रान्विता दद्याद्धमणं क्लेशसंयुतम् । क्रूरा रोगप्रदा नित्यं स्फोटा चायुविनाशिनी । / रूक्षा चोद्वेगदा नित्यं दुःखदारिद्यदायिका । कुरूपा दैन्यदा चैव निष्ठुरा पुण्यनाशिनी ॥ अनास्या मौयंदा चैव कराला भयदायिका । ऐहिकामुष्मिकं हन्ति विकराला स्वभावतः ॥ कपिला पनीहा नित्यं व्यात्तास्या जयनाशिनी । कोटरा पूजकं हन्ति तथा बन्धुविनाशिनी ॥ आसने चलना नित्यं प्रवासस्य प्रदायिनी । भग्ना धनहरा नित्यं महास्थूला व्ययप्रदा ॥ गर्हिताऽपायदा प्रोक्ता कीर्तिदा मुषिरासना । एकचक्रा कुलनी स्यान्मस्तकास्या च पुत्रहा ॥ दर्दुरा कुष्ठदा ज्ञेया बहुचक्रा भयपदा । बहुचिन्ताप्रदा छिद्रा लग्ना चाध्यप्रदा हि सा ॥ अधोगतिपदा ज्ञेया तथैवाधोमुखी तु सा । बहुचक्रान्वयं हन्ति यशोघ्नी बहुरेखिका ॥ पतिचक्रा पति हन्ति बृहच्चका गृहक्षया । अचिह्ना निष्फला ज्ञेया निराशत्वप्रदायिनी ॥ एतत् बहुशालग्रामसद्भावे द्रष्टव्यम् । अलामे तु तत्रैवोक्तम् क्षेत्रे तु वासुदेवोऽस्ति स्थितश्चोपलकुक्षिषु । शालग्रामे विशेषेण हरिस्तत्रैव संस्थितः ॥ For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजायाः स्थानविशेषेषु शालग्रामशिलाः । 19 खण्डितां स्फुटितां मां पार्श्वभिन्नां विभेदिताम् ॥ शालग्रामसमुद्भूतां शिलां तु पूजयेत्सदा । न तत्र दोषो मन्तव्यो विद्युत्पाताग्निसम्भवः ॥ इति । वाराहे, ये केचिचैव पापाणा विष्णुचक्रेण चिह्निताः । तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्विषैः ॥ पाद्मेपि, खण्डितं त्रुटितं भयं पार्श्वभिन्नं सुभेदितम् । शालग्रामसमुद्भूतं शैलं दोषावहं नहि । / इति । तथा, शिला द्वादश भो वैश्य शालग्रामसमुद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदाम्यहम् ॥ कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत्स्यात् द्वादशकल्पेषु दिनेनैकेन तद्भवेत् । / तथा, यः पुमान् पूजयेद्भक्त्या शालग्रामशिलाशतम् । उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते ॥ अन्यदपि, शालग्रामशिलायां हि यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ तथा, शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः । विक्रेता चानुमन्ता च यः परीक्ष्यानुमोदकः ॥ सर्वे ते नरकं यान्ति यावदाभूतसंम् ॥ इति । कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवीतटे । For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 20 वीरमित्रोदयस्य पूजाप्रकाशे कशीवासयुगान्यष्टौ दिनेनैकेन तद्भवेत् ॥ गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास्तु याः । निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले ॥ स्मृत्यन्तरे, शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एवहि ॥ तथा, विषमेष्वेक एवेज्यः समे द्वेषद् विवर्जयेत् । अत्रापवादो हेमाद्री, चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः । वैश्यैऐवेव सम्पूज्यौ तथैकः शूद्रजातिभिः ॥ ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा । प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ शालग्रामपूजाधिकारिणः उक्ताः स्कन्दपुराणे, ब्राह्मणक्षत्रियविशां स्त्रीशूद्राणामथापि वा । शालग्रामेऽधिकारोऽस्ति नान्येषां तु कदाचन ॥ अन्येषां वर्णसङ्कराणाम् । स्त्रीशूद्राधिकारोऽत्र पूजायाम् । यः शूद्रेणार्चितं लिङ्गं विष्णुं वा प्रणमेन्नरः । तस्येह निष्कृतिर्नास्ति प्रायश्चित्तशतैरपि ॥ योषिद्भिः पूजितं लिङ्गं विष्णुं वा प्रणमेन्नरः । स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ बृहन्नारदीयज्ञापकात् 'अनिरुद्धस्तु शूद्रकै' रित्युदाहृतवचनाच्च । न तु स्पर्शे । तदुक्तं skAnde, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शालग्रामपूजाधिकारिनिरूपणम् । स्त्रीशूद्राभ्यां करस्पों वज्रादपि सुदुस्सहः । बृहन्नारदीयेपि लिङ्गपरम् । यथोक्तं तत्रैव यदा प्रतिष्ठितं लिङ्ग मन्त्रविद्भिर्यथाविधि । तदाप्रभृति शूद्रश्च योषिद्वापि न संस्पृशेत् । / इति । विष्णुरपि, स्त्रीणामनुपनीतानां शूद्राणां च जनेश्वर । स्पर्शने नाधिकारोऽस्ति विष्णोर्वा शङ्करस्य च ॥ शूद्रो पाऽनुपनीतो वा स्त्रियो वा पतितोऽपि वा । केशवं च शिवं वापि स्पृष्ट्वा नरकमाप्नुयुः ॥ अतश्च स्त्रीशूद्रैरस्पर्शवती पूजा कार्या । तत्पूजामात्रनिषेधे स्क्न्द्व्च्न्विरोधाप्त्तेः। सांप्रदायिकास्तु स्त्रीशूद्रपदमदीक्षितमद्यपस्त्रीशूद्रपरं मन्यमानाः संप्रदायविधिना विष्णुमन्त्रदीक्षितानां सत्स्त्रीशूद्राणामपि स्पर्शवती पूजामिच्छन्ति । मद्यपस्तु समासाद्य मम कर्मपरायणः । तस्य पापं प्रवक्ष्यामि शृणु सुन्दरि तत्त्वतः ॥ एकजन्म भवेद्गृध्रचाण्डालः सप्तजन्मसु । इति वाराहोक्तेः । मद्यपोत्र shuudrH। द्विजातेरेव पूज्योऽहं शुचेरप्यशुचेरपि । इति स्कान्दात् । अत्र प्रतिष्ठितमूर्तिलिङ्गापूजा सत्स्त्रीसच्छूद्रैः स्पर्शवत्यपि कार्या। स्पर्शनिषेधस्तु शालग्रामदेवर्षिप्रतिष्ठितमूर्तिलिङ्गस्पर्शनिषेधपर इति shissttaaH। स्कन्दपुराणे, शालग्रामशिलायास्तु प्रतिष्ठा naiva vidyate । For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोपयस्य पूजाप्रकाशे महापूजां तु कृत्वादौ पूजयेत्तां ततो बुधः ॥ बृहदामने, प्रतिष्टादिविधानेन विनैवच स ते हरिः । सदा तत्र शिलामात्रे चक्रचिन्हे वरानने ॥ शालग्रामार्चने भूप नावाहनविसर्जने । येषां नास्ति विधिमन्त्रो न दीक्षा न विधिक्रमः । न तेषामपराधोऽस्ति शालग्रामशिलार्चने ॥ आगम्यागमने पापं तथा विश्वासघातने । तत्सर्व नाशयत्याशु शालग्रामशिलार्चनात् । / ब्रह्मपुराणे, शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥ एकमूतिर्न पूज्यैव गृहिणा द्धिमिच्छवा । अनेकमूर्तिसम्पन्ना सर्वकामफलप्रदा ॥ अनेकमूर्तिकास्तस्मात्पूजयेद्बुद्धिमान् गृही । पूजिते फलमाप्नोति इह लोके परत्रच । / मूर्तिशब्देन द्वारवत्युद्भवा चक्रशिला । अत एव, चक्राङ्कमिथुनं पूज्यं नैकं चक्राङ्कमर्चयेत् । चक्राङ्कमिथुनात्सार्द्ध शालग्रामं प्रपूजयेत् । / तत्रैव, धरण्युवाच । देवदेव महादेव सर्वयोगीश्वरेश्वर । चक्रतीर्थस्य माहात्म्यं तत्र जाताऽश्मलक्षणम् । / वक्तुमर्हस्यशेषेण यद्यनुग्रहभागहम् । For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daarvtyaashckrshilaa| श्रीभगवानुवाच । म्लेच्छदेशेऽशुचौ वापि चक्राको यत्र तिष्ठति । योजनानां तथा त्रीणि मम क्षेत्रं वसुन्धरे । तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः । प्रेतवाधां च सम्प्राप्तुं न पुनः सोपि जायते ॥ चक्राङ्कस्य तु सान्निध्ये यत्कर्म क्रियते नरैः । स्नानं दानं तपो होमः सर्व तस्याक्षयं भवेत् ॥ संवत्सरं तु यत्पापं मनसा कर्मणा कृतम् । तत्सर्व नश्यते पुंसां सद्यश्चक्राङ्कदर्शनात ॥ ज्वरदाहो विषं चैव अग्निचौरभयं तथा । सर्वे ते प्रलयं यान्ति चक्राको यत्र तिष्ठति ॥ भूतप्रेतपिशाचाच डाकिन्यश्च वसुन्धरं । सर्वे ते प्रलयं यान्ति यत्र चक्राङ्कितं न्यसेत् ॥ संवत्सरं तु यः कुर्यात् पूजां स्पर्शनदर्शने । विना सांख्येन योगेन मुच्यते नात्र संशयः ॥ भक्त्या वा यदिवाऽत्या चक्राक्षं पूजयेन्नरः । अपिचेत्स दुराचारो मुच्यते नात्र संशयः । / द्वारवतीशिला देवैर्मुद्रिता मम मुद्र्या। यत्रापि नीयते तत्स्यात् तीर्थ द्वादशयोजनम् ॥ यत्किश्चित्तस्य पाषाणं कृष्णचक्रेण मुद्रितम् । तस्य दर्शनमात्रेण मुच्यते सर्वपातकः ॥ हृदि स्थिते तु चक्राङ्के दूता वैवस्वतस्य तु । नोपसर्पन्ति ते भीता दृष्ट्वा विष्णुपरिग्रहम् ॥ भिन्नश्चैवार्थनाशया स्थूलो बुद्धिविनाशतः । दीर्घश्वायुहरो ज्ञेयो रूक्षो बुद्धिविनाशकृत् ॥ For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे रूक्षोऽस्निग्धः । चक्राङ्क इति शेषः । शुक्लवर्ण शुभं ज्ञेयं वृत्तचक्रं तथैवच ॥ शालग्रामादिलक्षणानि तु लक्षणप्रकाशस्थानि द्रष्टव्याणि । अथ विष्णुपूजादिफलान्यभिधीयन्ते । विष्णुरहस्ये, इति विष्णवर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोरनन्तं परमं पदम् ॥ एवं ज्ञात्वार्चकस्येह सदा सर्व प्रसिध्यति । मुखं प्रज्ञां व कीर्तिं च लभते स्वर्गमुत्तमम् । / त्रिसन्ध्यं पूजयेनित्यं स मुक्तः सर्वबन्धनात् । व्यासः, सर्वेषामेव लोकानां गुरुर्नारायणो ह्रिः। तस्य सम्पूजनं कार्य सर्वपापहरं हि यत् ॥ येयन्ति सदा विष्णुं शङ्खचक्रगदाधरम् । सर्वपापविनिर्मुक्ता ब्रह्माणं प्रविशन्ति ते ॥ बृहन्नारदीये, यो भारतभुवं प्राप्य विष्णुपूजापरो भवेत् । तस्य वै सदृशं नास्ति यथा वै रवितेजसः ॥ स्वाचारमनतिक्रम्य हरिभक्तिरतो हि य्ः। स याति विष्णुभवनं यद्वै पश्यन्ति सूर्य्ः॥ कुर्वन् वेदोदितान् धर्मान् मुनीन्द्र स्वाश्रमोचितान् । हरिध्यानपरो यस्तु स याति परमं पदम् ॥ शिवपूजापरो वापि विष्णुपूजारतोपि वा । यत्र तिष्ठति तत्रैव लक्ष्मीः सर्वाश्च देवताः ॥ यत्र पूजापरो विष्णोस्तत्र वहिर्न बाधते । For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्न्नुपूजादिफ्लानिः। राजा वा तस्करो वापि व्याधयश्च न सन्ति हि ॥ प्रेताः पिशाचाः कूष्माण्डा ग्रहा बालग्रहास्तथा । डाकिन्यो राक्षसाश्चैव न बाधन्तेऽच्युतार्चकम् ॥ परपीडारता ये तु भूतवेतालकादयः । न सन्ति यत्र तद्भक्ता हरिलिङ्गार्चने रताः ॥ परोपदेशनिरता वीतरागा विम्त्स्राः। हरिपादार्चनरताः प्रयान्ति ब्रह्मणः पदम् ॥ पूजया रहितं विष्णुं योऽर्चयेदर्कवंशज । तस्य पुण्यफलं वक्ष्ये वदतस्तभिशामय ॥ जलेन स्नापयेद्यस्तु पूजारहितमच्युतम् । स याति विष्णुसालोक्यं कुलसप्ततिसंयुतः । / पत्रैः पुष्पैः फलैर्वापि पूजारहितमच्युतम् । प्रयाति हरिसारूप्यं शतद्वयकुलान्वितः । / भक्ष्यभोज्यादिभिर्भूप पूजया शून्यमच्युतम् । समभ्यर्च्य लभेन्मोक्षं कुलायुतसमन्वितः ॥ शीर्णस्फुटितसन्धानं यः करोति नरोत्तम । शिवस्यायतनं वापि विष्णोर्वा शृणु तत्फलम् । / शतजन्मार्जितैः पापैर्मुक्तो वंशत्रयान्वितः । स्थित्वा विष्णुपुरे कल्पं तत्रैव परिमुच्यते ॥ देवतायतने राजन् कृत्वा संमार्जनं न्र्ः। यत्फलं समवामोति तन्मे निगदतः शृणु ॥ यावत्यः पांशुकणिकाः सम्यक् समार्जिता नृप । तावद्युगसहस्राणि विष्णुलोके महीयते ॥ यत्तु देवा लये राजनपि गोचर्ममात्रकम् । जलेन सेचनं कुर्यात् तत्फलं बदतः शृणु । For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 26 वीरमित्रोदयस्य पूजाप्रकाशं यावत्यः पांशुकणिका द्रवीभूता नरेश्वर । तावज्जन्मार्जितैः पापैः सद्य एव विमुच्यते ॥ गन्धोदकेन यो मर्त्यो देवतायतने नृप । भक्तितः सेचनं कुर्यात् तस्य पुण्यफलं शृणु ॥ द्रवीभूतानि यावन्ति रजांसि मनुजेश्वर । तावत्कल्प हस्राणि हरिसारूप्यमश्नुते ॥ मृदा धातुविकारैर्वा देवतायतनं नरः । ( 2 ) कुलद्रयसमेतस्तु विष्णुलोके युगं वसेत् ॥ मृदा धातुविकारैश्च वर्णकैर्गोमयेन वा । उपलेपनकृद्यस्तु नरो वैमानिको भवेत् ॥ शिलाचूर्णेन यो मर्त्यो देवतायतने नृप । करोति स्वस्तिकादीनि तस्य पुण्यं निशामय । यावत्यः कणिका भूमौ लिप्ता रविकुलोद्भव । तावद्युगसहस्राणि हरिसालोक्यमश्नुते ॥ यः कुर्याद्दीपरचनं शालिपिष्टादिभिर्नृप । न तस्य पुण्यं संख्यातुमुत्सहे ऽब्दशतैरपि ॥ अखण्डदीपं यः कुर्याद्विष्णोर्वा शङ्करस्य च । दिनोदनेऽश्वमेधस्य फलमाप्नोत्यनुत्तमम् ॥ अर्चितं शङ्करं दृष्ट्वा विष्णुं वापि नमेत्तु यः । स विष्णुभवनं प्राप्य वसेदब्दशतं नृप । मुखवाद्यकृतो ये तु देवतायतने नराः । विमानशतसंयुक्ताः कल्पं स्वर्गाधिवासिनः ॥ करशब्दं प्रकुर्वन्ति देवतायतने तु ये । ते सर्वपापनिर्मुक्ता विमानेशा युगद्वयम् ॥ देवतायतने ये तु घण्टानादं prakurvate ! Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजादिफलानि । 1 तेषां पुण्यं निगदितुं कः समर्थोस्ति भूपते ॥ मृदङ्गपटहनिःसाणाद्यैश्च डिण्डिमैः । सन्तर्प्य देवदेवेशं लभन्ते यत्फलं शृणु ॥ देवस्त्रीशतसंयुक्ताः सर्वकामसमन्विताः । स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपश्चकम् ॥ देवतायतने कुर्वन् राजन् शङ्खस्वनं नरः । सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ॥ तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः । यत्फलं लभते राजन् शृणुष्व गदतो मम ॥ सर्वपापविनिर्मुक्तो विमानशतसङ्कुलः । गीयमानश्च गन्धर्वैर्विष्णुना सह मोदते ॥ ध्यातः स्मृतः पूजितो वा स्तुतो वाथ मुतोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ इति । नृसिंहपुराणेस्पि, नारासिंहगृहे नित्यं यः संमार्जनमाचरेत् । सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥ गोमयेन मृदा तोयैर्यः करोत्यनुलेपनम् । चान्द्रायणफलं प्राप्य विष्णुलोके महीयते । / निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् नरः पापैः प्रमुच्यते ॥ गोदानफलं प्राप्य यानेनामरशोभिना । नरसिंहपुरं प्राप्य मोदते कालमक्षयम् ॥ आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः । एतावतापि राजेन्द्र सर्वपापाद्विमुच्यते ॥ पट्टासनमथायै च पाद्यमाचमनीयकम् । For Private And Personal Use Only 27
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 वीरमित्रोदयस्य पूजाप्रकाशे देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥ दत्त्वेति shessH। एवं यः पूजयेद्राजन् नरसिंहं नरोत्तमः । तस्य स्वर्गापवर्गौ तु भवतो नात्र संशयः । / यत्र वै पूजितो विष्णुर्नरसिंहो नरैर्नृप । न राजन् तत्र दुर्भिक्षं राजचोरादिकं भयम् । / एवमादिफलोपेतं नारसिंहार्चनं नृप । कुरु त्वं नृपतेः पुत्र यदि वांछसि सद्गतिम् । / इतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् । दरिद्रः सुकरं कर्तुं देवदेवस्य पूजनम् । / मनो नियमयेदेकं विष्ण्वाराधनकर्मणा । मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ॥ इत्येवमुक्तं भृगुनोदितेन मया तवेहार्चनमच्युतस्य । दिनेदिने त्वं कुरु विष्णुपूजां वदस्त्र वान्यत्कथयामि किं ते॥ तथा प्रत्युपचाराणां फलं वच्मि फलार्थिनाम् । संमार्जनं हरे हे कृत्वा पापैः प्रमुच्यते ॥ विष्णुलोकं च गत्वाथ कल्पमेकं स तिष्ठति अभ्युक्षणकृतां चैव विष्णुलोकः प्रसिध्यति । उपलेपकृतां चैव चान्द्रायशफलं भवेत् । निर्माल्यमपनीयाने स्नानं यः कुरुते ह्रेः॥ गोपदानफलं तस्य खेचरत्वं च सिध्यति । तथा, देवमाल्यापनयनं देवागारसमूहनम् । स्नपनं सर्वदेवानां गोपदानफलं स्मृतम् ॥ समूहनं मृदुश्लक्षणया मार्जन्या जन्तुपरिहारेण मार्जनम् । For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णुपूजादिफलानि । लोभाद्देवमाल्यापनयनं च निषिद्धं भाविष्यपुराणे, देवमुल्लुश्चयेद्यस्तु तत्क्षणात्पुष्पलोभतः । पुष्पाणि च सुगन्धीनि पूजको नेतराणि यत् ॥ ब्रह्महत्यामवाप्येह पच्यते शाश्वतीः स्माः। नरके इति शेषः । उल्लुञ्चनमत्र देवदत्तपुष्पादेष्टप्रयोजनाय निर्माल्यापनयनकालात्याक् हरणम् । निर्माल्यापनयनस्य प्रातःकाले विधानात् । देशकालानुरोधेन कालान्तरेपि तत्करणमदुष्टम् । पुष्पलोभत इति दृष्टार्थत्वेन निषेधात् । हलायुधः, प्रातः काले सदा कुर्यान्निर्माल्योद्वासनं बुधः । हरेरिति shessH। वाराहे, निर्माल्यं मद्वपुर्लनं प्रातरेव विवासयेत् । यत्तु गन्धपुष्पादिकं विष्णोः सूर्येऽस्ते नैव धारयेत् । तुलस्या मिश्रितं यच्च दिवारात्रौ न दुष्यति ॥ इति, तत् विगन्धम्लायमानपुष्पपरम् । यत्तु कचिन्मध्याह्ने निर्माल्यापनयनं प्रतीयते तत् प्रातः पूजितस्य पुनर्मध्याह्ने षोडशोपचारादिभिः पूजने क्रियमाणे निर्माल्यापनयनविषयम् । अन्यथा बहुवाक्यबाधापत्तेः । पञ्चरात्रे, यः प्रातरुत्थाय कृताभिषेको निर्माल्यमीशस्य निराक्रोति। न तस्य दुःखं न दरिद्रता च नाकालमृत्युन crogmaatrm॥ Izasya hareH, prakaraNAt / tathA tatraiva, For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 30 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥ अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् । अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥ घटिकाया अतिक्रान्तौ क्षुद्रं पातकमावहेत् । मुहूर्ते समतिक्रान्ते पूर्ण पातकमुच्यते । / ततः परं ब्रह्मवधो महापातकपञ्चकम् । महरे पूर्णतां याते प्रायश्चित्तं ततो नहि ॥ निर्माल्यनिराकरणम् उशीरकूर्चादिना मार्जनम् । उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ॥ दत्त्वा गोवालजं कूर्च सर्वपापान्यपोहति । इति विष्णुधर्मोत्तरात् । गौरत्र चमरी । उक्तञ्च तत्रैव, दत्त्वा चामरजं कूर्च श्रियमानोत्यनुत्तमाम् ॥ इति । तथा, देवस्यावाहने ज्ञेयं सर्वपापक्षयः फलम् । आसने स्थानमुत्कृष्टं सर्वपापक्षयो भवेत् ॥ अर्थ्येऽनर्घ्यपदं सिध्येत् पापक्षयपुरःसरम् । पाद्ये श्रीपादभक्तिः स्याद्भक्त्या तत्रैव लीयते ॥ हरेराचमनं दत्वा सर्वपापैः प्रमुच्यते । आयुः पुष्टिर्भवेन्नित्यं वस्त्रोद्वर्त्तनदानतः ॥ तेजः पुष्टि तुष्टिश्च भवेत्सौगन्धितैलतः । यवगोधूमकल्केन लेपने चोष्णवारिणा ॥ क्षालनाद्वारुणे लोके चिरकालं वसेद्भवम् । सुरैछर नित्यागेगी भवेदः ॥ For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 1 विष्णुपूजादिफलानि । बिल्वपत्रैश्च सङ्घर्षात् सर्वपापक्षयो भवेत् । / अङ्गसौरभ्यमायुष्यं सुगन्धामलकाद्भवेत् ॥ लक्ष्मीप्तौभाग्यकान्तीश्च सर्वोषध्यम्बुनाप्नुयात् । पञ्चगव्यब्रह्मकूर्चस्नापनाद्विष्णुमाप्नुयात् । सन्तोष सौख्यमारोग्यं सारूप्यं सप्तजन्मसु ॥ क्षीरेण स्नापिते विष्णौ बजेद्विष्णुपुरं नरः । दना तु स्नापिते विष्णौ रूपी विष्णुपुरं व्रजेत् ॥ रूपी रूपवान् । घृतेन स्नपनात्सर्ववन्धो वैकुण्ठगो भवेत् । मधुना स्नापनाद्विष्णोरमिलोकमवाप्नुयात् ॥ शुद्धोदकेन नपनात् क्षीणपापो हरिं व्रजेत् । मृजलस्नपनाद्विष्णोर्मनःशुद्धिमवाप्नुयात् । / गन्धर्वलोकमामोति स्नपनाचन्दनांभसा । सुगन्धितोयनपनात् वारुणं लोकमाप्नुयात् ॥ अलक्ष्मीनाशमामोति स्वपनात् पल्लवाम्भसा । सपनात् कुशपुष्पाद्भिर्ब्रह्मलोकमवाप्नुयात् ॥ पुष्पाम्भःस्नपनात् लोकात् सावित्राद्विष्णुमाप्नुयात् । सवितृलोकद्वारा विष्णुं प्राप्नुयादित्यर्थः । फलाम्भः सपनाद्भक्त्या विष्णुलोकमवाप्नुयात् । स्वर्णाम्भः स्नपनात् विष्णोः कौबेरं पदमाप्नुयात् । / सावित्रं लोकमामोति रत्नाम्भः स्नपनात्तथा । इहलोकाद्विष्णुलोकं कर्पूरागरुवारिणा । चन्द्रलोकाद्विष्णुलोकं वस्त्रदानादवाप्नुयात् । इन्द्रलोकमवानोति सर्वाभरणदानतः ॥ भक्त्या चन्दनदानेन विष्णुलोकमवाप्नुयात् । For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे कल्पकोटिं वसेद्विष्णौ यक्षकर्दमदानतः ॥ अखण्डविल्बतुलसीसुगन्धकुसुमैर्हरिम् । आराध्य कोटिकल्पान् स विष्णुलोके वसेत्सुखी ॥ निष्पापो धूपदो वायोर्लोकाद्विष्णुमवाप्नुयात् । सन्ध्यादीपप्रदानाच्च अग्निलोके वसेच्चिरम् । / ऐश्वर्य पुत्रलाभं च सौभाग्य स्त्रियमेवच । वाचं पापक्षयं सौख्यमारोग्यं ब्रह्मणः पदम् ॥ अष्टासु दिक्षु मध्ये च वीरुज्वाल्य यत्नतः । आरात्रिकप्रदानेन फलमेतदवाप्नुयात् ॥ वसेत्तण्डुलसंख्याकान् लोकान् नैवेद्यदो हरेः । हरेस्ताम्बूलदः प्रज्ञा मेधामैश्वर्यमाप्नुयात् ॥ शान्तिः श्रीश्च तथाऽऽरोग्यं भवेदिग्बलिदानतः । पृथ्व्याः प्रदाक्षणे यावत् फलं तावद्धरेरिति ॥ प्रदक्षिणादिति shessH। नमस्कारं हरेः कृत्वा सायुज्यमधिगच्छति । स्तवैश्च क्षीणपापोऽसौ विष्णोर्लोकमवाप्नुयात् । / नृत्यादिकं हरेः कृत्वा कामरूपो हरिं व्रजेत् । कामवत् रूपं यस्य स्ः। विष्णुलोकमवामोति धनदो गोष्ठकृत् त्था। सहस्रकपिलादानफलभाग गोपदो ह्रेः॥ कपिलादानतो विष्णोः सायुज्यमधिगच्छति । उद्वासनेऽपि सायुज्यमाप्नुयात् परमात्मनः ॥ इति । अत्रतत्तदुपचाराश्रिता न गुणकामाः,नापि द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् * इतिन्यायेन अङ्गे phalazruti * pU0 mI0 a0 4 / pA0 3 / sU01 / For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 पाद्यादिषु प्रक्षेपणीयद्रव्याणि । र्र्थ्वाद्ः। उपचाराणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां विनियोजकानामभावेन परस्परमङ्गाङ्गिभावाभावात् । किन्तर्हि,प्रधानफलान्येतानि । तत्र विधिभेदेन एकैकस्योपचारस्य फलवत्त्वेऽपि समुदितानामपि फलवत्त्वं पञ्चोपचारादिपूजायाः फलवत्त्वश्रवणात् । तद्यथा अग्निहोत्रादिकर्मणां 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादिप्रातिस्विकफलश्रवणेऽपि 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इतिशतपथश्रुत्या यज्ञादीनां सर्वेषां विविदिषारूपफलवत्ता श्रुत्या बोधिता तद्वदिहापीति न काप्यनुपपत्तिरिति । ___अथ पात्रासाद्न्प्र्कार्ः। पुष्पसारसुधानिधौ, अर्घ्यपात्रं तु वायव्ये नैरृत्यां पाद्यपात्रकम् । आग्नेय्यां स्नानकलशमैशे त्वाचमनीयकम् ॥ मध्ये तु मधुपर्क स्यादित्येतत्पात्रलक्षणम् । पात्रलक्षणं पात्रस्थापनलक्षणम् । अथ पाद्यादिपात्रेषु प्रक्षेपणीयद्रव्याणि । रत्नकोशे, पद्मं च विष्णुपर्ण च दूर्वा श्यामाकमेवच । चत्वारि पाद्यद्रव्याणि लब्धं वापि समाचरेत् ॥ उक्तेषु यल्लब्धम् । कुशाक्षततिलव्रीहियवमाषप्रियङ्गुभिः । सिद्धार्थकसमायुक्तमयै स्यात्तु विशेषतः ॥ रक्तबिल्वाक्षतैः पुष्पैर्दधिर्वाकुशैस्तिलैः । सामान्यः सर्वदेवानाम?'यं परिकीर्तितः ॥ अलाभे दधिर्वादेर्मनमापि vicintayet । For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ hana Kendra Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे रक्तं कुङ्कुमम् । रक्तचन्दनमित्यन्ये । तथा, आपः क्षीरं कुशाग्राणि दधि सर्पिश्च तण्डुलाः । यवा सिद्धार्थकाश्चैव अष्टाङ्गोघः प्र्कीर्तित्ः॥ आगमे, गन्धपुष्पाक्षतयवकुशाग्रतिलसर्पपैः । सर्वैः सर्वदेवानामर्षोऽयं परिकीर्तितः ॥ इति । अन्यच्च, शङ्के कृत्वा तु पानीयं गन्धष्पुपाक्षतान्वितम् । अर्घ ददाति देवस्य ससागरधराफलम् । ससागरधरादानफलं प्राप्नोतीति शेषः । इक्षुर्मधु घृतं चैव पयो दधि सहैव तु । प्रस्थप्रमाणं वा ग्राह्यं मधुपर्कमिहोच्यते ॥ इक्षुः ऐक्षवम् । एलालवगौशीरं च ककोलं च चतुर्थकम् । आचमनीयं विज्ञेयं यथालाभं प्रगृह्य वा ॥ अथ लान्द्र्व्य्विधिः। गवां शतस्य विषाणां यद्दत्तस्य भवेत्फलम् ॥ घृतप्रस्थेन तद्विष्णोर्भवेत्स्नानान संशयः । नरसिंहपुराणे, क्षीरेण पूर्व कुर्वीत दना पश्चात् घृतेन च ॥ मधुना चाथ खण्डेन क्रमो ज्ञेयो विचक्षणैः । बृहन्नारदीये, प्रस्थमात्रेण पयसो यः स्नापयति केशवम् । कुलायुतायुतयुतो विष्णोः सारिष्टिमाप्नुयात् । / सार्टिरित्यर्थे सारिष्टिरित्यार्षम् । तदर्थः सौभाग्यं phalam । For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्नान्द्र्व्य्विधिः। कपिलाक्षीरमादाय शङ्ख कृत्वा जनार्दनम् ॥ यज्ञायुतसहस्रस्य स्नापयित्वा लभेत्फलम् । अग्यगोसम्भवं क्षीरं शङ्ख कृत्वा तु नारद ॥ यः स्नापयति देवेशं लभेत्पारायणं फलम् । पारायणं वेदाध्ययनजं फलम् । दध्यादीनां विकाराणां क्षीरतः संभवो यतः । दुःखानि सर्वपापानि क्षीरस्नानं ततो हरेत् ॥ नृसिंहपुराणे, स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् । विष्णुलोकमवामोति सेव्यमानः सुरोत्तमैः ॥ बृहन्नारदीये, घृतेन मधुना वापि दध्ना वा तत्फलं शृणु । सर्वयज्ञफलं प्राप्य सर्वपापविमोचितः ॥ वसेद्विष्णुपुरं कल्पं त्रिःसप्तपुरुषान्वितः । तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥ तत्रैव मोक्षमामोति पुनरावृत्तिदुर्लभम् । इक्षुक्षीरेण देवेशं यः स्नापयति केशवम् ॥ कुलायुतायुतयुतो विष्णुना सह मोदते । ब्राह्मे, देवानां प्रतिमा यत्र घृताभ्यक्षमा भवेत् । पलानि तत्र देयानि श्रद्धया pshcniNshtiH॥ अष्टोत्तरं पलशतं स्नाने देयं च सर्वदा । दे सहस्रे पलानां तु महास्नाने तु सङ्ख्यया ॥ दातव्यं येन सर्वासु दिक्षु निर्याति तघृतम् । अन्न घृतेत्युपलक्षणम् । तेन दुग्धादावपीयमेव सङ्ख्या । 'घृ For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश ताभ्यङ्गक्षमा भवेत्' इत्यतश्चित्रमृन्मयादिप्रतिमायां स्नानाभ्यञ्जने न स्त्ः। नारसिंहे, यः पुनः पुष्पतैलेन दिव्यौषधियुतेन च । अभ्यङ्ग कुरुते विष्णोस्तस्य प्रीतो भवेत्सदा ॥ यवगोधूमयोश्चूणरुद्वयोष्णेन वारिणा । प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् । / इति । जलस्नानमाह भारद्वाज, स्वच्छं सुशीतलं स्वादु लघु सत्पात्रपूरितम् । आनीतं सज्जनैर्यत्तत्सलिलं श्रेष्ठमुच्यते ॥ गरुडपुराणे, तुलसीमिश्रतोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास्ते भुवि मानवाः ॥ नारसिंह, पुष्पोदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम । सावित्रं लोकमासाद्य विष्णुलोके महीयते । / स्कन्दपुराणे, शङ्ख कृत्वा तु पानीयं साक्षतं कुसुमान्वितम् । स्नापयदेवदेवेशं हन्यात्पापं पुराकृतम् ॥ क्षिप्त्वा गन्धोदकं शर्के यः स्नापयति केशवम् । नमो नारायणायति मुच्यते योनिसङ्कटात् ॥ वादित्र्निन्दैरुच्चैर्गीत्म्न्ग्ग्ल्स्ण्स्त्वैः। यः स्नापयति देवेशं जीवन्मुक्तो भवेद्धि सः ॥ वादित्राणामभावे तु पूजाकाले च सर्वदा । घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयो यतः ॥ For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विहितनिषिद्धवस्त्राणि । सर्ववाद्यमयी घण्टा देवदेवस्य वल्लभा । तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥ विष्णुं स्नानार्द्रगात्रं तु वस्त्रेण परिमार्जति तस्य भक्त्या हृषीकेशः कुरुते पापमार्जनम् ॥ I अथ वस्त्रम् । अग्निपुराणे, दुकूलपदृकौशेयकार्पासराङ्कवादिभिः । वासाभिः पूजयेदेवं सुशुभ्रैरात्मनः प्रियैः । / तथा, वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर्दत्वा सदशानि नवानि च ॥ यावद्वस्त्रस्य तन्तूनां परिमाणं भवत्यथ । तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ नारसिंहे, वस्त्राभ्यामच्युतं भक्त्या परिधाप्य विचित्रितम् । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ भरद्वाजः, नेत्रप्रियाणि सूक्ष्माणि नूतनानि धनानि च । न्यायागतानि वखाणि प्रशस्तानि भवन्ति हि ॥ अथ निषिद्धानि । बौधायनः, परिहितमधिरूढमप्रक्षालितं प्रावरणीकृतं मनुष्यसंयुक्तं न देवतासु युञ्जीयात् । आखुदष्टानि दग्धानि जीर्णान्यन्यैर्धृतानि च । मिशन शीर्णानि स्थूलान्युपहतानि ca । For Private And Personal Use Only 37
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 38 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे दुष्कर्मसु प्रयुक्तानि देवताभिर्धृतानि च ॥ स्यूतान्यन्यायलब्धानि न स्युः शस्तानि जातुचित् । वाराहे, नीलीरञ्जितवस्त्रं यो मय मां निवेदयेत् । नवमक्षालितं चैव स चिरं रौरवं वसेत् ॥ वस्त्रं कार्पासम् । ऊर्णायां पट्टवस्त्रे वा नीलीरागो न दुष्यति । इत्युक्तेः । अथ यज्ञोपवीतम् । यज्ञोपवीतदानेन सुरेभ्यो ब्राह्मणाय वा । भवेद्विचतुर्वेदी शुद्धधर्नात्र संशयः ॥ नरसिंहपुराणे, त्रिवृच्छुकं च पीतं च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्वा वेदान्तगो भवेत् ॥ त्रिवृत् नवगुणम् । नन्दिपुराणे, अलङ्कारं च यो दद्याद्विप्राय च सुराय च । सोमलोके रमित्वा तु विष्णुलोके महीयते ॥ स्वशक्त्या देवदेवेशं भूषणैर्भूषयन्ति ये । हेमजइ रत्नजैः शुभ्रैर्मणिमैश्व सुशोभितैः ॥ तेषां फलं शतानन्दो न रुद्रो वासवादयः । जानन्ति मुनयो नैव वर्जयित्वा तु माधवम् ॥ नृसिंहपुराणे, सुवर्णाभरणैर्दिव्यैहर केयूरकुण्डलैः । मुकुटैः कटकाद्यैस्तु यो विष्णुं पूजयेन्नृप । सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः । For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्न्नोर्ग्न्धाः। इन्द्रलोके वसेच्छीमान् यावदिन्द्राश्चतुर्दश । / इति । अथ गन्धाः । नरसिंहपुराणे, कुङ्कुमागुरुश्रीखण्डकपूरेणाच्युताकृतिम् । आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेदिवि ॥ cndnaagurukrpuurkuddmoshiirpdmkaiH| अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति ॥ पद्मपुगणे, गन्धेभ्यश्चन्दनं पुण्यं च्न्द्नाद्गुरुव्र्ः। कृष्णागुरुस्ततः श्रेष्ठः कुङ्कुमं तु ततो वरम् ॥ कालेयं च तुरुष्कं च रक्तचन्दनमेव च । नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तमे ॥ नारदीये, सचन्दनं सकपूरं कुङ्कमागुरुमिश्रितम् । मृगनाभिसमायुक्तं जातीफलविमिश्रितम् ॥ तुलसीचन्दनोपेतं महाविष्णोः सुखावहम् । अनुलेपनमिति शेषः । गारुडे, कस्तूरिकाया भागौ द्वौ चत्वारश्चन्दनस्य तु । कुङ्कमस्य त्रयश्चैव शशिनः स्याच्चतुःसमम् । / कपूरं चन्दनं दः कुङ्कुमं च चतुःसमम् । सर्वगन्धमिति प्रोक्तं समस्तसुरवल्लभम् ॥ विष्णुधर्मोत्तरे, दारियं पद्मकं कुर्यादस्वास्थ्यं रक्तचन्दनम् । उशीरं विप्र विभ्रंशमन्ये kuryurupadravam / / iti / For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X . वीरमित्रोदयस्य पूजाप्रकाशे एतानि केवलानि निषिद्धानि । मिलितानि विहितानि । त्रिपलं चन्दनं प्रोक्तं कुङ्कुमं तत्समं स्मृतम् ॥ कर्पूरं तु तदर्ध स्यात् घनसारश्च तत्समः । पलेनैकेन कस्तूरीमिलनाद्यक्षकर्दमः ॥ यथालाभानिमान् विद्वान् कलयेत्सङ्ख्ययाऽनया । एवं कर्जुमशक्तश्चेदेकैकेनापि पूजयेत् ॥ इति । वाराहपुराणे, कर्पूरं कुङ्कुमं चैव त्वचं तगरमेवच । रक्तं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर्विलेपनं दद्यात् सुरभिं तु विचक्षणः । वामनपुराणे, चन्दनेनानुलिम्पेत कुङ्कुमेन तु यत्नतः । उशीरपद्मकाभ्यां चै तथा कालेयकादिना ॥ सुगन्धैश्च सुरामाण्सीक्र्पूरागुरुच्न्द्न्ः। तथाऽन्यैश्च शुभैव्यैरर्चयेजगतः पतिम् । / तथा नारसिंहे, बकुलस्य च निर्यासैरग्निष्टोमफलं लभेत् । बकुलागुरुमिश्रेण चन्दनेन मुगन्धिना ॥ समालभ्य जगन्नाथं पौण्डरीकफलं लभेत् । एकीकृत्य च सर्वाणि समालभ्य जनार्दनम् ॥ अश्वमेधस्य यज्ञस्य फलं प्रामोत्यसंशयम् । कामगेन विमानेन विचरत्यमरप्रमः ॥ योऽनुलिम्पेत देवेशं कीर्तितैरनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै । / तावदन्दानि लोकेषु कामचारी bhavatyasau । For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पेषु तुलसीमाहमा । तथा, तुलसीकाष्ठसम्भूतं चन्दनं यच्छतो ह्रेः। नियोति पातकं सर्व पूर्वजन्मशतैः कृतम् । / यो ददाति हरेनित्यं तुलसीकाष्ठचन्दनम् । युगानि वसते स्वर्गे अनन्तानि नरोत्तम । / पाने, सर्वेषामपि देवानां तुलसीकाष्ठचन्दनम् । पितृणां च विशेषेण सदाभीष्टं हरेर्यथा ॥ तावत्कस्तूरिकामोदः कर्पूरस्य सुग्न्धिता। यावन्न दीयते विष्णोस्तुलसीकाष्ठचन्दनम् । / तुलसीदललग्नेन चन्दनेन जनार्दनम् । विलेपयति यो नित्यं लभते चिन्तितं फलम् । / न तेन सदृशो लोके वैष्णवो भुवि विद्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ तुलसीचन्दनालिप्तः कुरुते हरिपूजनम् । पूजितेन दिनैकेन लभते शतवार्षिकम् ॥ पुण्यमिति shessH। यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम् । न चार्पयति वै विष्णोर्न स भागवतो न्र्ः॥ मृतिकाले तु संप्राप्ते तुलसीतरुचन्दनम् । भवेच्च यस्य देहे तु हरिभूत्वा हरिं व्रजेत् । / अथ पुष्पाणि । तत्र तुलसीसमर्पणादिमहिमा । हारीतः, तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरके । For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org kar वीरमित्रोदयस्य पूजाप्रकाशे रास्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ स्कान्दे, तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः । केशवार्थे कलौ ये तु रोपयन्तीह भूतले ॥ किं करिष्यति संरुष्टो यमोऽपि सह किङ्करैः । तुलसीदलैस्तु देवेशः पूजितो येन दुःखहा ॥ मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च । तुलसीदलमात्रस्य कलां नाईन्ति षोडशीम् ॥ पाझे, तुलसीमारीभिर्यः कुर्याद्धरिहरार्चनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥ आरोग्य तुलसी वैश्य संपूज्य तद्दलैर्हरिम् । वसन्ति योदमानास्ते यत्र देववतुर्भुजः ॥ सात् गर्जन्ति पुष्पाणि मालत्यादीनि भूरिशः । यावत्र प्राप्यते कृष्णा तुलसी विष्णुवल्लभा ॥ तावन्ति रत्नानि कौस्तुभादीनि भूतले । यावन्न प्राप्यते कृष्णतुलसीपत्रमञ्जरी ॥ पत्रसहिता मञ्जरीति व्युत्पत्तिबलात् मञ्जर्यो पत्रसाहित्यमपेक्षितम् । तुलसी कृष्णगौरा च तयाऽभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्ता वैष्णवीं शाश्वतीं गतिम् ॥ तथा पाद्मे वृन्दोपाख्याने, सत्वं प्रीतिकरं वाक्यं कोपस्तस्यास्तु तामसः । भावद्वयं हरौ जातं तत्तद्वर्णद्वयं भूत ॥ तक्या उन्द्रायाः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पेषु तुलसीमहिमा । श्यामापि तुलसी विष्णोः पिया गौरी विशेषतः । यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद ॥ तुलसीदलेन देवर्षे प्राप्यते केशवार्चनात् । तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । / तस्याहं प्रतिगृह्णामि न पूजां शतवार्षिकीम् । तुलसीद लपूजाया मया वक्तुं न शक्यते । / अत्यन्तवल्लभा सा हि शालग्रामाभिधे हरौ । नथा, पूर्वजन्मन्यसौ लेभे कृष्णसंयोगमुत्तमम् । अस्या एवहि शापेन माधवो भक्तवत्सलः । असौ वृन्दा । अस्या वृन्दायाः। शालग्रामशिलाभावं प्राप्तश्चित्सुखविग्रहः । / यथाहि वासुदेवस्य वैकुण्ठो भोगविग्रहः । शालग्रामशिलारूपं स्थावरं भुवि विद्यते । / सथा लक्ष्म्यैक्यमापना तुलसी भोगविग्रहः । अपरं स्थावरं रूपं भुवि लोकहिताय वै ॥ इदं तु शालग्रामशिलायां फलातिशयार्थम् । यत्तु तुलप्ती प्रति वासुदेववाक्यं स्कान्दे, करवीरप्रसून वा मल्लिका वाथ चम्पकम् । उत्पलं शतपत्रं वा पुष्पेष्वन्यतमं तु वा । / त्वत्पनरहितं चेत्तु पत्रं वा पुष्पनेव वा । सुवर्णेन कृतं पुष्पं राजतं रत्नमेव वा ॥ मम पादाब्जपूनावागनहे भवति ध्रुवम् । नत तुलसीसद्भावे नाशस्त्यमुचकम् । For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 44 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे तुलसीदलजां मालामेकादश्यां विशेषतः । मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्मा भवेत् । इति । भगवते दत्त्वा धृत्वेति वा शेषः तन्मूलमृत्तिकांचा कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृथस्नानजं लभते फलम् ॥ तुलसीदलसांमिश्रं तोयं गङ्गासमं विदुः । यो वच्छिरसा नित्यं धृता भवति जाह्नवी ॥ तुलसीदलसंमिश्रं यस्तोयं शिरसा बहेतु । सर्वतीर्थाभिषेकस्तु तेन प्राप्तो न संशयः ॥ तुलसीकाननच्छाया यत्र यत्र भवेद्दिज । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां तृप्तिहेतवे ॥ पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः । तर्पिताः पितरोऽत्यर्थं यावच्चन्द्रार्क मोदिनी ॥ तुलसीमृत्तिका यत्र काष्ठं पत्रं च वेश्मनि । तिष्ठन्ति मुनिशार्दूल न दूरे वैष्णवं पदम् ॥ तुलसीमृत्तिकालिप्तो यदि प्राणान् विमुञ्चति । याति विष्ण्वन्तिकं नित्यं यदि पापशतैर्युतः ॥ प्रयाणकाले यस्यास्ये दीयते तुलसी यदि । निर्वाणं याति पक्षीन्द्र पापकोटियुतोऽपि सन् । प्रयाणकाले मरणकाले । स्कान्दे, शरीरं दह्यते येषां तुलसीकाष्ठवह्निना । न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन ॥ ग्रास्तो यदि महापापैरगम्यागमनादिभिः । मृतः शुद्ध्यति दाहेन तुलसीकाष्ठवह्निना ॥ For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 विष्णोः पुष्पेषु तुस्लीम्हिमा। दत्त्वा तु तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य च । पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ॥ तीर्थ यदि न सम्प्राप्तं कीर्तनं स्मरणं ह्रेः। तुलसीकाष्ठदग्धस्य न तस्य पुनुरात्तिः ॥ यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि । दाहकाले भवेन्मुक्तिः पापकोटियुतस्य च ॥ गङ्गाम्भमो विशेषेण यान्ति तोयानि पुण्यताम् । तुलसीकाष्ठामश्राणि यान्ति दारूणि पूतताम् ॥ दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवाहिना । नीयमानो यमेनाशु विष्णुलोकं स गच्छति । / जन्मकोटिसहस्रैस्तु पूजितो यैर्जनार्दनः । दह्यन्ते ते नराः सर्वे तुलसीकाष्ठवह्निना । तुलसीपावकेनैव दीपं यः कुरुते हरेः । दीपलक्षसहस्राणां पुण्यं भवति दैत्यज ॥ विष्णुधर्मोत्तरे, होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवाहिना । सिक्थे सिक्थे तिले वापि अग्निष्टोमफलं भवेत् ॥ यो ददाति हरेधूपं तुलसीकाष्ठवाहिना । मेरुतुल्यं भवेद्दत्तं तद्दत्तं केशवस्य हि ॥ तुलस्या कुरुते यस्तु शालग्रामशिलार्चनम् । द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ॥ ब्रह्मपुराणे, लिङ्गमभ्यर्चितं दृष्ट्वा प्रतिमा केशवस्य हि । तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया ॥ अभिन्नपत्रां हरितां हृयमारसंयुताम् । For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे क्षीरोदार्णवसम्भूतां तुलसी दापयेद्धरिम् । / पाने, तुलसीकाननं वैश्य गृहे यस्मिंस्तु तिष्ठति । तद्गृहं तीर्थभूतं हि न यान्ति यमकिङ्कराः । / तावद्वर्षसहस्राणि यावद्वीजदलानि च । वसन्ति वैष्णवे लोके तुलसी रोपयन्ति ये ॥ रोपणापालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् । तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ श्रीवासुदेववाक्यम्तुलसीपत्रमादाय यः करोति ममार्चनम् । पुनने योनिमायाति मुक्तिभागी भवेद्धि सः ॥ स्कान्दे, तुलसीगन्धमादाय यत्र गच्छति मारुतः । दिशश्च विदिशः पूता भूतग्रामश्चतुर्विधः ॥ उपोष्य द्वादशी शुद्धां पारणे तुलसीदलम् । प्राशयेद्यदि विप्रेन्द्रश्चाश्वमेधाष्टकं लभेत् ॥ तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् । कोटिजन्मशतात् पापा मुच्यते नात्र संशयः ॥ गारुडे, मुखे तु तुलसीपत्रं दृष्ट्वा शिरसि कर्णयोः । कुरुते भास्कारिस्तस्य दुरितस्यापमार्जनम् । / पाने, अस्नात्वा तुसली छित्वा सोपानत्कस्तथैवच । स याति नरके घोरे यावदाभूतसंप्लवम् ॥ न ददानि गवां गत्वा पिण्डं पुत्रो महामुने । For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पेषु तुलसीमहिमा । 47 तुलसीकानने श्राद्धं दत्त्वा सन्तारयेत्पितॄन् । तुलसीमूलमध्ये तु यः क्षिपेत्तर्पणोदकम् । भवन्ति पितरस्तृप्ता द्वादशाब्दानि भूमिप ॥ तुलस्यां तपेणं ये च पितॄनुद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस्कृप्ता वर्षायुतं जलैः । / दृष्टा स्पृष्टा रक्षिता च महापातकनाशिनी । कृष्णार्चनार्थ विप्राणां यच्छन्ति तुलसीदलम् ॥ अन्येषामपि भक्तानां ते यान्ति परमं पदम् । विषा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ॥ न ते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः । समञ्जरिदलैर्युक्तं तुलसीसम्भवैः क्षितौ ॥ कुर्वन्ति पूजनं विष्णोस्ते कृतार्थाः कलौ युगे । स्नाने दाने तथा ध्याने प्राशने केशवार्चने । / तुलसी दहते पापं कीर्तने रोपणे कलौ । तुलस्यमृतनामासि सदा त्वं केशवप्रिया । केशवार्थ विचिन्वामि वरदा भवशोभने । त्वदङ्गसम्भवनित्यं पूजयामि यथा हरिम् ॥ तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि । मन्त्रेणानेन यः कुर्यात् गृहीत्वा तुलसीदलम् । / पूजनं वासुदेवस्य लक्षपूजाफलं लभेत् । . पूजा न सा या तुलसी विना कृता स्नानं न तद्यत्तुलसी विना कृतम् । भुक्तं न तद्यत्तुलसीविवर्जितं । पीतं न तद्यत्तुलसीविवर्जितम् ॥ विष्णुधर्मोत्तरे, For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 वीरमित्रोदयस्य पूजाप्रकाशे रविवारं विना दुर्वा तुलसी द्वादशी विना। जीवितस्याविनाशाय प्रविचिन्वीत धर्मवित् ॥ तथा, पक्षे पक्षे तु सम्पा द्वादश्यां मुनिसत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ सङ्क्रान्तावर्कपक्षान्ते द्वादश्यां निशि सन्ध्ययोः । अर्कः र्विवार्ः। यैश्छिन्नं तुलसीपत्रं तैश्छिन्नो हरिमस्तकः ॥ पाने, द्वादश्यां तुलसीपत्रं धात्रीपत्रं च कार्तिके । लुनाति स नरो गच्छेन्नरकानतिगर्हितान् । / देवार्थे तुलसीछेदो होमार्थे स्मिध्स्त्था। इन्दुक्षये न दुष्येत गवार्थे तु तृणस्य च ॥ इत्यास्तां प्र्स्क्तानुप्र्स्क्तिः। धर्मसारे, शालग्रामशिलामूर्ध्नि तुलसीपत्रपातनम् । कर्मनिर्मलनायोक्तमेकादश्यामभोजनम् । / योर्चयेद्धरिपादाब्जं तुलस्याः कोमलैर्दलः । न तस्य पुनराशत्तिर्ब्रह्मलोकात् कथश्चन ॥ पद्मपुराणे, सुगन्धितुलसीपत्रैः प्रतिमायाः स्म्न्त्त्ः। निश्छिद्रमास्तरेयस्तु सोऽनन्तफलमाप्नुयात् ॥ न विप्रसदृशं पात्रं न दानं सुरभीसमम् । न गङ्गया समं तीर्थ न पत्रं तुलसीसमम् । / सुलसीपत्रसममन्यत्पत्रं नास्तीत्यर्थः । For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । त्यक्त्वा तु मालतीपुष्पं पुष्पाण्यन्यानि च प्रभुः । गृह्णाति तुलसी शुष्कामपि पर्युषितां प्रभुः ॥ वयं पर्युषितं पत्रं वयं पर्युषितं जलम् । न वयं जाह्नवीतोयं न वयं तुलसीदलम् । / अपामार्गदलं पुण्यं तस्माद् भृङ्गरजस्य च । तस्माच्च खादिरं श्रेष्ठं शमीपत्रं ततः परम् । / दूर्वापत्रं ततः श्रेष्ठं ततश्च कुशपत्रकम् । नतो दमनकं श्रेष्ठं ततो बिल्वस्य पत्रकम् । / बिल्वपत्रादपि हरेस्तुलसीपत्रमुत्तमम् । तुलसीदललक्षेण योर्चयेद्रुक्मिणीपतिम् ॥ जन्मार्जितसहस्रस्य पापस्य कुरुते क्षयम् । शुद्धकाञ्चनपुष्पाणि रत्नमुक्ताफलान्यपि । सर्वाणि तुलसीपत्रकलां नाईन्ति षोडशीम् । योगिनां निवृतौ वाञ्छा कामिनां तु रतौ यथा ॥ पुष्पेष्वपि च सर्वेषु तुलस्यां तु तथा ह्रेः। सर्वेषु पुष्पेषु सत्स्वपि हरेस्तुलस्यां रतिरित्यर्थः । विष्णुरहस्ये, सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः । मुक्तिभागी निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ अग्निपुराणे, बिल्वपत्रं शमीपत्र पत्रं भृङ्गरजस्य च । तमालपत्रं च हरेः सद्यस्तुष्टिकरं परम् ॥ अस्याप्वाद्ः। शमीपत्राणि दर्वाश्च bhRArAjastathaiva च । सुप्ते देवे न देयानि निद्राभाकराणि ॥ For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे वामनपुराणे, बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालामलकीपत्रं प्रशस्तं केशवार्चने । विष्णुपुराणे, शमीपत्रैश्च ये देवं पूजयन्ति जनार्दनम् । यममार्गो महाघोरो निस्तीर्णस्तैस्तु नारद ॥ दाङ्करं हरेर्यस्तु पूजाकाले प्रयच्छति । पूजाफलं शतगुणं सम्यगामोति मानवः । / नरसिंहपुराणे, दश दत्त्वा मुवर्णानि यत्फलं लभते न्र्ः। तत्फलं लभते मर्यो विष्णोः कुसुमदानतः । / विहितपुष्पमात्रफलमेतत् । तत्रैव, पुष्पररण्यसंभूतः पत्रैर्वा गिरिसंभवैः । अपर्युषितनिश्छिद्रैः प्रोक्षितजन्तुवर्जितैः । / आत्मारामोद्भवैर्वापि पुष्पैः संपूजयेद्धरिम् । आत्मनः स्वस्य आरामः पुष्पवाटिका । विष्णुधर्मोत्तरे, धार्जितधनक्रीतैर्यः कुर्यात केशवार्चनम् । उद्धरिष्यत्यसन्देहं दश पूर्वीस्तथाऽपरान् ॥ आरामोत्थैस्तु कुसुमैर्यः कुर्यात् केशवार्चनम् । एतदेव समामोति नात्र कार्या विचारणा ॥ नारसिंह, द्रोणपुष्पे तथैकस्मिन् माधवाय निवेदिते । दत्त्वा दश सुवर्णानि यत्फलं तदवाप्नुयात् । / द्रोणपुष्पसहस्रेभ्यः स्वादिरं vai prazasyane । For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि / खदिरपुष्पसहस्रेभ्यः शमीपुष्पं विशिष्यते // शमीपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते / बकपुष्पसहस्रादि नन्द्यावर्तो विशिष्यते // नन्द्यावर्तसहस्राद्धि करवीरं विशिष्यते / करवीरस्य पुष्पाद्धि श्वेतं तत्पुष्पमुत्तमम् / / कुशपुष्पसहस्राद्धि वनमल्ली विशिष्यते / बनवल्लीसहस्राद्धि चाम्पकं पुष्पमुत्तमम् / / चाम्पकात् पुष्पसाहस्रादशोकं पुष्पमुचमम् / अशोकपुष्पसाहस्रात् वासन्तीपुष्पमुत्तमम् / / वासन्तीपुष्पसाहस्रात् गोजटापुष्पमुत्तमम् / गोजटापुष्पसाहस्रात् मालतीपुष्पमुत्तमम् / / मालतीपुष्पसाहनात् त्रिसन्ध्यं रक्तमुत्तमम् / त्रिसन्ध्यरक्तसाहस्रात् त्रिसन्ध्यश्वेतकं वरम् / / त्रिसन्ध्यश्वेतसाहस्रात् कुन्दपुष्पं विशिष्यते / कुन्दपुष्पसहस्राद्धि शतपत्रं विशिष्यते // शतपत्रसहस्राद्धि मल्लिकापुष्पमुत्तमम् / मल्लिकापुष्पसाहस्रात् जातीपुष्पं विशिष्यते / सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् / / जातीपुष्पसहस्रेण यस्तु मालां प्रयच्छति / विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु / / कल्पकोटिसहस्राणि कल्पकोटिशतानि च / वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः // मल्लिकामालतीजातीकेतकाशोकचम्पकैः / पुन्नागनागवकुलैः पबैरुत्पलजातिभिः // पतैर्वन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः / For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश अर्चयंश्च सुवर्णस्य प्रत्येकं फलमाप्नुयात् । / एवं हि राजन् नरसिंहमूर्तेः प्रियाणि पुष्पाणि तवेरितानि । पतैश्च नित्यं हरिमर्च्य भक्त्या नरो विशुद्धो हरिमेव याति । / स्कान्दे, अगस्त्यवृक्षसंभूतः कुसुमैरसितैः सितैः। ya'rcayanti हि देवेशं तैः प्राप्तं परमं पदम् ॥ आग्रेये, मालती मल्लिका चैव युथिका चातिमुक्तकः । पाटला करवीरं च जपा यावन्तिरेव च ॥ कुब्जकस्तगरश्चैव कर्णिकारः कुरण्टकः । चम्पको धातकः कुन्दो बाणो बर्बरमल्लिका ॥ अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः । अमी पुष्पाकराः सर्वे शस्ताः केशवपूजने ॥ वामनपुराणे बलिं प्रति प्रहादवाक्यम् , तान्येव च प्रशस्तानि कुसुमानि महासुर । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च । / जाती शताहा सुमनाः कुन्दं चारुपुटं तथा । वाणं च चम्पकाशोकं करवीरं च यथिका ॥ पारिभद्रं पाटला च बकुलं गिरिशालिनी । तिलकं जम्बुवनजं पीतकं तगरं तथा ॥ एतानि तु प्रशस्तानि कुसुमान्यच्युतार्चने । मुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥ जाती सुवर्णजाती । शताहा शतपुष्पा । सुमनाः जाती । चा. रुपुटः कर्णिकारः । गिरिशालिनी अपराजिता । कुटज इत्यन्ये । जम्बुवनजं जपाकुसुमम् । पीतकं पुष्पमात्रम् । केतकी For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । निषेधस्तु गोपालमूर्त्यतिरिक्तमूर्तिपूनापरः । विष्णुधर्मोत्तरे, सुवर्णकेतकीपुष्पं यो ददाति जनार्दने । कोटिजन्मार्जितं पापं दहते गरुडध्वजः ॥ सुवर्णकेतकी सुवर्णकेतकी । तस्या नरसिंहपुराणगौतमीतत्रयोविधानात् इत्याहुः । वनकेतक्येव निषिद्धति माध्व्मान्सोल्लास्ः। अत एव आग्नेये, पत्रेणैकेन केतक्याः पूजितो मधुसूदनः । सहसमन्दं सुप्रीतो भवेच्च गरुडध्वजः । / अन्यच्च, अर्चयित्वा हृषीकेशं कुसुमैः केतकोद्भवैः । पुण्यवद्भवनं याति केशवस्य निरामयम् । / केतकीपत्रपुष्पं च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यस्तुष्टिकरं हरेः ॥ अत्र पत्रं च पुष्पं चेति समाहारद्वन्द्वो न युक्तः केतक्याः पुष्पदान इव पत्रदाने शिष्टाचारादर्शनात् । किंतर्हि, कर्मधारयोत्र युक्तः । एवं च सति केतक्याः पत्ररूपं यत्पुष्पं त्द्देय्मित्य्र्थ्ः। समाहारेऽपि पुष्पस्यैव पत्रं नतु पुष्पावयवभिन्न पत्रम् । एवं च म्पकादेः पुष्पेणेव पत्रेण पूजाऽपि युक्ता, शिष्टाचारात् । यत्र तु पत्रेण पूजन विधिस्तत्र पत्रपूजैव युक्तेति । विष्णुधर्मोत्तरे, केतकीपत्रमादय मिथुनस्थे दिवाकरे । यैरर्चितो हरिभक्त्या प्रीतो मन्वन्तरं मुने । पत्रशब्दः pusspaavyvprH। For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 5.4 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश एकयापि हि केवक्या यदा सम्पूज्यते हरिः । पूजितो द्वादशाब्देन केशवस्तेन निश्चितम् ॥ योऽर्चयेत्केतकीपुष्पैः कृष्णं कलिमलापहम् । पत्रे पत्रेऽश्वमेधस्य फलं यच्छति केशवः ॥ सकृत् कदम्बपुष्पेण हेलया हरिरर्चितः । सप्तजन्मानि देवर्षे तस्य लक्ष्मीर्न दूरगा । / अभ्यर्च्य कुन्दकुसुमैः केशवं कल्मषापहम् । प्रयाति भवनं विष्णोर्वन्दितं मुनिचारणैः ॥ येस्यन्ति जगन्नाथं करवीरैः सितासितैः । चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः । / तथा, बन्धुजीवस्य पुष्पाणि रक्तान्यपि निवेदयेत् । कृत्रिमेणानुलेपेन गन्धेनापि सुगन्धिना ॥ धूपेन पटवासेन चन्दनाद्यनुलेपनैः । मध्येऽन्यवर्णो यस्य स्यात् शुक्लस्य कुसुमस्य च ॥ पुष्पं युक्तं तु विज्ञेयं मनोज्ञं केशवप्रियम् । अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः ॥ यथोपगन्धैः सततमभ्यर्चयति केशवम् । सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः ॥ तथा शुक्लान्यवर्णं च दातव्यं कुङ्कुमस्य यत् । पद्मोत्पले च धर्मज्ञ तथा वै पीतयूथिका ॥ तथा च चम्पकं दद्याच्चूतकेतकिजं च यत् । रक्ताशोकस्य कुसुममतसीकुसुमं तथा ॥ वृक्षायुर्वेदविधिना शुक्लं रक्तं कृतं च यत् । तमपि दातव्यं बिल्वपत्रं tathaiva ca । / For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org viSNoH puSpANi / Acharya Shri Kailassagarsuri Gyanmandir तथा, कुङ्कुमस्य तु पुष्पाणि बन्धुजीवस्य चाप्यथ । चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥ पीतयूथिकजान्येव नीपवन्धूकजान्यपि । मञ्जर्यः सहकारस्य तथा देव जनार्दने ॥ भूचम्पकः यस्य पत्राभावेऽपि मूलात्पुष्पमुद्गच्छति । तथा, जातीनामपि सर्वासां शुक्ला जातिः प्रशस्यते । तथा पुरन्धिपुष्पैर्यः कुर्यात्पूजां मधुद्विषः ॥ तस्य प्रसादमायाति देवश्चक्रगदाधरः । रम्याः पुरन्धिमञ्जर्यो दयितास्तस्य नित्यशः ॥ / तथा, श्वेतैः पुष्पैः समभ्यर्च्य सर्वान् कामानवाप्नुयात् । ऐश्वर्य प्राप्नुयालोके पीतैरेवं समर्चयन् ॥ शत्रूणामभिचारेषु तथा कृष्णैः समर्चयन् । सुवर्णपुष्पदानेन राजसूयफलं लभेत् ॥ दत्तमात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् । उपभुङ्क्ते त्वहोरात्रं मालत्याः कुसुमं हरिः ॥ कर्णिकारमयैः पुष्पैः कान्तैः कनकप्रभैः । अर्चयित्वाऽच्युतं लोके मम लोके महीयते ॥ तिलकस्योज्वलैः पुष्पैः सम्पूज्य मधुसूदनम् । धूतपापो निरातङ्कः कृष्णस्यानुचरो भवेत् ॥ गोकर्ण नागकर्णाभ्यां तथा बिल्वदलेन च । अर्चयित्वाऽच्युतं देवं देवानामधिपो भवेत् ॥ केतकीपुष्पैः कुसुमैस्तिमिरोद्भवैः । For Private And Personal Use Only 59
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 वीरमित्रोदयस्य पूजाप्रकाशे अलङ्कत्वा नरः कृष्णं कृतार्थो विष्णुलोकभाक् ॥ तथा, भक्त्या दूर्वाङ्करैश्चैव पूजितः परमेश्वरः । हरिददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥ ननु दूर्वामयैः पुष्पैः तथा काशकुशोद्भवैः । भवनं समलङ्कत्य विष्णुलोके व्रजेन्नरः ॥ विविधैः कुसुमैरन्यजन्ममृत्युजरापहम् । पूजयित्वाऽच्युतं विष्णुं याति विष्णुमनामयम् । / तथा, मालतीबकुलाऽशोकशेफालीनवमल्लिकाः । आम्राततगरास्फोतामल्लिकामधुमल्लिकाः ॥ यूथिकाष्टपदं स्कंदं कदम्ब मधुपिङ्गलम् । पाटला चम्पकं हृद्यं लवङ्गमतिमुक्तकम् ॥ केतकं कुरचं बिल्लं कहारं वासकं द्विजाः । पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यपियाणि मे । / तथा, येषां न प्रतिषेधोऽस्ति गन्धवर्णान्वितानि च । / तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे । विष्णुरहस्ये, मारवं केतकीपुष्पं तथा दमनकं मुने । उत्तमां तु हरेः प्रीतिं करोति शतवार्षिकीम् । मारवं मरुवकभवम् । अपराधसहमाणि अपराधशतानि च । कमलैकेन देवेशं योर्चयेत् कमलाप्रियम् । / वर्षायुतसहमूस्य पापस्य कुरुते क्षयम् । For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । तत्त्वसागरसंहितायां नारदेन्द्रसंवादे, नत्र सङ्क्षेपतो वक्ष्ये पुष्पदानविधिक्रमम् । द्विविधं पुष्पमाख्यातं शुद्धं निर्माल्यमेव च । मानसं शुद्धमित्युक्तं निर्माल्यं बाह्यमुच्यते । बाह्यपुष्पसहस्राणां सहस्रायुतकोटिभिः ॥ पूजिते यत्फलं पुंसां तत्फलं त्रिदशाधिप । / मानसेनैकपुष्पेण विद्वानानोत्यसंशयम् । तस्मान्मानसमेवातः शस्तं पुष्पं मनीषिणाम् ॥ इन्द्र उवाच । बाह्यं पुष्पं तु निर्माल्यं यदि तस्मात्फलं कथम् । पूजकानां भवेदेतद्वद नारद मे स्फुटम् ॥ नारद उवाच । निर्माल्यं द्विविधं प्रोक्तमुत्सृष्टं घ्रातमेव च । मन्त्रेण विधिना दत्तं देवायोत्सृष्टमेव तत् ॥ न क्रियान्तरयोग्यं तत् सर्वथा त्याज्यमेव च । घातपुष्पफलं सिद्धयेदल्पं तन्मनसाऽन्यथा ॥ जातमात्राणि पुष्पाणि घ्रातान्येव निसर्गतः । अल्पबुद्धित्वतो नृणां बाह्यपुष्पैर्भवेद क्रिया ॥ बाह्यान्यपि च पुष्पाणि पञ्चधोक्तानि जातितः । परं चैवापरं चान्यदुत्तमं मध्यमाधमम् ॥ मणिरत्नसुवर्णादिनिर्मितं कुसुमोत्तमम् । तत्परं कुसुमं प्रोक्तमपरं चित्रवत्रजम् ॥ उत्तमं वृक्षजं पुष्पं मध्यमं फलरूपकम् । अधमं कुसुमं प्रोक्तं पत्रिकाजातमेव वा ॥ पराणामपराणां च निर्माल्यत्वं na vidyate । For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 वीरमित्रोदयस्य पूजाप्रकाशे तेषामपि परं पुष्पं निर्माल्यं न कदाचन ॥ यावञ्चन्द्रश्च सूर्यश्च यावत्तिष्ठन्ति देव्ताः। परं पुष्पं न निर्माल्यं तावत् प्रोक्तं सुराधिप । / वस्त्रमभ्युक्षणाच्छुध्येदपरंतु दिने दिने । उत्तमानि च पुष्पाणि प्रतिसन्ध्यं तु कानि चित् ॥ निर्माल्यानि भवन्त्येव कानि चिन्नैव वासव । मध्यमं चाधमं चैव निर्माल्यं प्रतिसन्ध्यतः ॥ पञ्चधा भिन्नपुष्पाणां फलमुद्देशतः शृणु । परेणैकेन पुष्पेण मन्त्रपूर्व सुभाविताम् । / देवतां सकृदभ्यर्च्य सर्वान् कामानवाप्नुयात् । कृत्वा पापसहमाणि पातकानि महान्त्यपि । / स्वर्णपुष्पेण चैकेन पूज्य मुक्तिमवाप्नुयात् । एकं तु नलिनं स्वर्णपुष्पं कृत्वा समर्चयेत् ॥ सर्वपापाद्विनिर्मुक्तः शाश्वतीं गतिमाप्नुयात् । किम्पुना रत्नमुक्तादिखचितं स्वर्णपुष्पकम् ॥ आरोप्य प्रतिमामूनि पूजया सिद्धिभाग्भवेत् । वस्त्रनिर्मितपुष्पैस्तु पूजयित्वेष्टदेवताम् ॥ साधयेदीप्सितं कामं सत्यमेतद्रवीमि ते । वस्त्रपुष्पार्चको विद्वान् जन्मजन्मान्तरेष्वपि ॥ सुवासा जायते सत्यं नानावस्त्रार्चिताकृतिः । तत्राप्युत्कृष्टवस्त्रैश्च नेत्रपट्टोलिकादिभिः ॥ नेत्रं परिधानीयवस्त्रम् । पट्टोलिका पट्टदुकूलम् । प्रभामण्डलमाच्छाद्य पट्टिकां च विशेषतः ॥ अर्चयेद्वस्त्रपुष्पैश्च सर्वान् कामानवाप्नुयात् । परं चैवापरं चैव पुष्पं प्रोक्तं यथातथा ॥ For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । वृक्षवल्यादिपुष्पाणां शृणु मे लक्षणं यथा । स्वयम्पतितपुष्पाणि कालातीतानि चैव हि ॥ मुक्त्वा भ्रमरमेकं तु प्राण्याघातानि यानि च । मुकुलात्प्रतिफुल्लानि कुरूपाण्यथवा तथा ॥ कुपात्रान्तरसंस्थानि कुत्सितस्थानजानि च ॥ वह्निकीटानि चान्यानि विशोभान्यशुभानि वै । एवं विधानि पुष्पाणि त्याज्यान्येव विचक्षणः ॥ विष्णुरहस्ये, न शुष्कैः पूजयेद्देवं कुसुमैन म्हीग्तैः॥ न विशीर्णदलैः स्पष्टै शुभै विकासिभिः ॥ पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । तथा, गन्धवन्त्यपवित्राणि उग्रगन्धीनि वर्जयेत् । गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ॥ गारुडे, चतुष्पथे शिवावासे श्मशानस्यापि मध्यतः । न गन्धफलपुष्पाचमाददीतार्चने बुधः ॥ विष्णुधर्मोत्तरे, न गृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । पतितैर्मुकुलैईनैश्चाम्लैर्वा जन्तुषितैः ॥ आघातैरङ्गसंस्पृष्टरुपितैश्चैव नार्चयेत् । गृहे करवीरोत्थैः गृहकरवीरजातरित्यर्थः । बन्धृककरवीरे तु न गृहे रोपयेत्कचित् । इति वामनोक्तेः, उपितैः पर्युषितैः । नथा. For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश नार्क नोन्मत्तकं काञ्चीं तथैव गिरिकर्णिकाम् । न कण्टकारिकापुष्पमच्युताय निवेदयेत् । / कौटनं शाल्मलीपुष्पं शैरीषं च जनाईने । निवेदितं भयं शोकं निःस्वतां च प्रयच्छति ॥ निःस्वतां दारिद्यम् । करानीतं पटानीतमानीतं चार्कपत्रके । एरण्डपत्रेऽप्यानीतं तत्पुष्पं सकलं त्यजेत् ॥ करोऽत्र वामकरः । पटः अधोवस्त्रम् । अत एव, देवोपरिधृतं यच्च वामहस्ते च यद्धृतम् । अधोवस्त्रधृतं यच्च तत्पुष्पं परिवर्जयेत् ॥ विष्णुः, नोग्रगन्धि पुष्पं नच कण्टकिजं कण्टकिजमपि शुक्लं मुगन्धिपत्रं दद्यात् । न रक्तं रक्तमपि जलजं कुङ्कुमजमपि दद्यात् । विष्णुधर्मोत्तरे, श्मशानचैत्यगुमजं भूमाववनिपातजम् । कलिका तु न दातव्या देवदेवस्य च्क्रिन्न्ः॥ रक्तं करवीरपुष्पं तु पूर्वोदाहृतवचनबलाच्छिष्टाचाराच्च देयमेव । करवीरस्य पुष्पाणि तथा धत्तूरकस्य च । कृष्णं च कुटजं चार्क नैव देयं जनार्दने । इति यद्वाक्यं तत् गृहोत्थकरवीरविषयम् तस्य पूर्वोदाहृतवाक्यनिषेधात् । गन्धोत्कटानि शुभ्राणि दीप्तिदीधितिमन्ति च । घनच्छन्नदलाग्राणि घनकेसरकाणि ca । / For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । मधुमन्त्यविकीर्णानि स्वकालाहतकानि च । शुभपात्रान्तरस्थानि शुचिहस्ताहतानि च । गन्धवन्ति मनोहारिकान्तिकान्तानि यानि वै । पुष्पाणां लक्षणं प्रोक्तं हेयोपादानवर्मना । फलानामथ पत्राणां हेयोपादानलक्षणम् । शृणु तत्रैव वक्ष्यामि यथातथ्यफलाप्तये ॥ विहितानि फलान्येव निर्बणानि मृदूनि च । शुभवीजानि रम्याणि फलान्युक्तानि पूजने ॥ पत्रिका च शुभा रम्या कोमलाऽमलरूपिणी । कृमिकेशपतङ्गादिदोषानुपहताऽऽकृतिः ॥ शुभगन्धवती श्लक्ष्णा पत्रिका पापहारिणी । वैष्णवान्यपि पुष्पाणि संक्षेपेण निबोध मे ॥ रक्तोत्पलशतेनापि यत्फलं पूजिते नृणाम् । श्वेतोत्पलेन चैकेन तत्फलं समवाप्नुयात् ॥ श्वेतानामेकलक्षेण यत्फलं पूजिते भवेत् । नीलोत्पलेन चैकेन तत्फलं समवाप्नुयात् । / नीलोत्पलायुतानां तु लक्षकोठ्ययुतायुतैः । समर्चिते हृषीकेशे यत्फलं देहिनां भवेत् । / तत्फलं समवामोति पझेनैकेन पूजकः । किमन्यैबहुभिः पुष्प वेधैर्वान्नसाधनैः । / पद्मनैकेन संपूज्य कृष्णं विष्णुपुरं व्रजेत् । अवशेनापि चैकेन पझेन मधुसूदनम् । यदा तदापि वाऽभ्यर्च्य नरो विष्णुपुरीं व्रजेत् । एकया वापि केतक्या यदा संपूज्यते हरिः । / पूजितो द्वादशाब्देन kezavastena nizcitam / For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे करवीरकपुष्पेण रक्तेनाथ सितेन वा । मुचुकुन्दस्य चैकेन संपूज्य गरुडध्वजम् ॥ यावचन्द्र सूर्यश्च स्वर्ग भुक्त्वा ततः पुनः । पुरीं नारायणीं याति सत्यमेतन्मयोदितम् ॥ जातिभिर्मल्लिकाभिश्च पुन्नागैर्नागचम्पकैः । अकाले चाप्यभक्त्या च तथैवामन्त्रपूर्वकम् ॥ श्रीपतिं सकृदभ्यर्च्य श्रियं पूर्णामवाप्नुयात् । चम्पकैर्नन्दिकावर्तैः कुन्दैश्चैव कुरण्टकैः ॥ बाणैश्व शतपत्रैश्च माधवैः कुसुमैस्तथा । अकाले वाप्यभक्त्या वा तथैवामन्त्रपूर्वकम् ॥ संपूजितो नृणां विष्णुः सर्वान् कामान् प्रयच्छति । किंपुनर्भक्तिपूर्व तु मन्त्रपूतं सनातनम् । अर्चयन् कुसुमैरेतैर्मुक्तिभागी भवेन्नरः । यो जपाकुसुमैकेन नारसिंहमथापरम् ॥ जलशायिनमभ्यर्च्य सर्वान् कामानवाप्नुयात् ॥ मालतीकुसुमैश्वान्यैः कुसुमैः कुटजोद्भवैः । नारायणं समभ्यर्च्य परं स्वर्गे महीयते ॥ कर्णिकारमयैः पुष्पैर्वकुलैः केसरैः शुभैः । गोकर्णनामकर्णानां कुसुमैश्व सुगन्धिभिः ॥ कहारैश्च तथा कुन्दैः कदम्बैरर्जुनैस्तथा । सकृदभ्यर्च्य संपूज्य सर्वान् कामानवाप्नुयात् ॥ एवं पुष्पाणि देवेन्द्र संक्षेपेणोदिता नि वै । वैष्णवानि प्रसिद्धानि पुष्पाण्यन्यानि मे शृणु ॥ यानि यानि च रम्याणि गन्धवन्त्यमलानि च । वन्यानि च शुभान्येवमन्यान्यभिनवानि ca ॥ For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । मनोहारीणि शुद्धानि कुसुमान्युत्कटानि वै । याभिश्च पत्रिकाभिश्च पूजितो यत्फलप्रदः ॥ ताः समासेन वक्ष्यामि पत्रिका हरितोषिकाः । आद्या तु तुलसीपत्री तथा संपूजितो हरिः ॥ सकृन्मन्त्रेण देवेन्द्र सर्वदा पूजितो भवेत् । यत्र यत्र भवेदिन्द्र तुलसीपत्रिका शुभा । तत्र तत्र स्थितो विष्णुर्मुक्तये पुरुषस्य वै । अष्टोत्तरशतैः शुद्धैर्विल्वपत्रैर्जनार्दनम् ॥ यस्तु पूजयते भक्त्या सोपि विष्णुपुरीं व्रजेत् ॥ शमीपत्रैः सकृत्पूज्य विष्णुं विश्वेश्वरं हरिम् । सर्वान् कामानवाप्नोति सत्यमेतन्मयोदितम् ॥ दुर्वयाऽगस्त्यपत्रैश्र श्रीदेव्या विष्णुयोषिता । / तमालैश्वाच्युतं पूज्य नरः पापात्प्रमुच्यते । येषां पुष्पाणि पत्राणि कथितानि मया तव ॥ तत्फलैश्चार्चयेद्विष्णुं विनैकं करवीरकम् । पनसैः कदलीभिश्च मातुलिङ्गैश्व दाडिमैः ॥ नाग्त्रैश्चैव जम्बीरैः पूर्वोक्तैर्नारिकेलकैः । सर्वधान्यौषधीभिश्च फलैश्वान्यैः सुशोभनैः ॥ पूजयेद्यो ऽच्युतं भक्त्या स वै मोक्षैकभाजनम् । एवं सङ्क्षेपतः प्रोक्तो वैष्णवः पुष्पसङ्ग्रहः ॥ एतैरेवोक्तपुष्पैर्यः स्रजो वृद्धा विचक्षणः । अर्चयेत्सकृदप्येवं स याति परमां गतिम् ॥ प्रतिमायाः प्रमाणेन मालामेतां सुपुण्यकाम् । आरोप्य निखिलैः पुष्पवन्द्यमानो दिवं व्रजेत् ॥ यः पुनः स्वयमुद्यानं कृत्वा पुष्पं tadudbhavam । For Private And Personal Use Only 63
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे आदाय च सजो बद्धा ताभिर्देवं समर्चयेत् ॥ सर्वलोकेश्वरो भूत्वा ततो मुक्तिमवाप्नुयात् । तेन यागाः कृताः सर्वे दानानि निखिलानि वै ॥ देवताः पूजिताः सर्वोस्तीर्थानि निखिलानि वै । पुष्पोद्यानं कृतं येन हस्तमात्रमथापि वा ॥ नृत्यन्ति सकला देवा गायन्ति हर्षसङ्कुलाः । क्रियमाणं शुभोद्यानं दृष्ट्वा सन्तोषगर्विताः ॥ प्रमादेनाथ भक्त्या वा लोभादम्भात्तथैव च । वितस्तिमात्रकं वापि हस्तमात्रमथापि वा ॥ उद्यानं स्थिरमुत्कृष्टं यः करोति कलौ युगे । किं तेन न कृतं पुण्यमश्वमेधादिसंज्ञितम् । / यावदुद्यानभूमिश्च यावचन्द्रदिवाकरौ । तावत्तत्पितरः स्वर्गे मोदन्ते देवराडिव ॥ तेऽपि दूता यमस्यान्ते दृष्ट्वैवाधानकारकम् । नित्यं दूरात्पलायन्ते तमो भानुकरादिव । / तस्माद्बुद्धिमता कार्य मानुष्ये जन्म भाजिना। वित्तानुरूपमुद्यानं कृत्वा मुक्तिमवाप्नुयात् । / योऽपि दुरात्समाहृत्य सुपुष्पाणि च पत्रिकाम् । महारथं समुद्राह्य पूजयेद्देवतां बुधः । / सर्वपापक्षयस्तस्य तत्क्षणादेव जायते । जीवन् कामान् प्रभुज्येह मृतो मुक्तिमवाप्नुयात् । / पुनर्जन्मनि सम्भूतो यदि तां भुवमश्नुते । पुष्पाणि तत्फलं चैव यथा यस्य तु यद्भवेत् । / तत्सर्व तेऽधुना प्रोक्तं यथाशास्त्रविनिश्चयम् । केषांचिदपि पुष्पाणां शृण निर्माल्यताविधिम् ॥ For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुस्स्पान्नि। अहोरात्रं न निर्माल्यं पालाशं ब्रह्ममूर्धनि । कैतकं चैव हीबेरं सुगन्धोत्पलमेव च ॥ त्रिकालोत्थितमन्यद्वा पुष्पजातं मुरार्चितम् । निजगन्धक्षयं यावन्नास्ति तेषां सुराधिप । शङ्करेण विना तेषु सर्वदैव स्थितेष्वपि । नास्ति निर्माल्यता तेषां तावदित्याह भागुरिः॥ हीबेरं मुंडिवालेति कार्णाटकभषया । महाराष्ट्रभाषया करमाल । तथा, जम्बूजम्बीरखर्जूरबीजपूराम्रसंभवम् । वदर्यामलनारङ्गदाडिमं पनसोद्भवम् । / कदलीनालिकेरोत्थं तथा च लकुचोद्भवम् । फलं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः । / मन्त्रिपत्रं दमनकं तमालो बर्बरी तथा । अपामार्गमतिश्रेष्ठं पत्रं विष्ण्ववर्चने सदा ॥ न द्रोणैरर्चयेत्सिहं मनसापि सदा बुधः । सिंहम् नृसिंहम् । स्वर्णपुष्पादशगुणमखण्डं बिल्वपत्रकम् । अखण्डैबिल्वपत्रैस्तु नृसिंहं यः प्रपूजयेत् ॥ सप्तजन्मकृतं पापं क्षिप्रमेव विनश्यति । पुष्पाभावे फलं शस्तं फलाभावे तु पल्लवम् ॥ पल्लवस्याप्यभावे तु सलिलं ग्राह्यमिष्यते । पुष्पाद्यसंभवे देवं पूजयेत्सिततण्डुलैः ॥ व्रीहिभिर्वा यवैर्वापि तिलैः kRssnnairvishesstH| यद्वा पर्युषितश्चापि पुष्पाद्यैरविकारिभिः ॥ For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatith.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश गन्धोदकेन वास्त्रेण त्रिः प्रोक्ष्यैव प्रपूजयेत् । स्कन्दपुराणे, कदम्बकुलुमैहृद्यर्य यजन्ते जनार्दनम् । तेषां यमालयो नैव प्रसादाचक्रपाणिनः । / येऽर्चसन्ति शमीपत्रैः प्रमादेनापि केशवम् । से प्रसन्ने हृषीकेशे नरा यान्ति परां गतिम् । / हरि भृङ्गरजेनापि येऽर्चयन्ति सुरेश्वरम् । अपि युक्ता जरारोगैनरा यान्ति हरेः पदम् । / योऽर्चयति तमालस्य पत्रैः पापहरं हरिम् । धूतपाप्माऽच्युतावासं प्रयाति सुकृती नरः । / वीरूषां तु प्रबालेन वर्हिपा चार्चयेत्सदा । नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥ प्रयालैः शुचिभिः श्लक्ष्णैर्जलपक्षालितैर्वले । वनस्पतीनामचेयेत् तथा दुर्वाग्रपल्लवैः ॥ इति । विष्णुधर्मोत्तरे, भृङ्गराजस्य विल्वस्य बकपुष्पस्य च द्विजाः । जम्ब्वाम्रबीजपूराणां पत्राणि विनिवेदयेत् । / फलानि च सुगन्धीनि पर्णानि सुमृदूनि च । तेन पुण्यमवामोति पुष्पदानसमुद्भवम् । / सुगन्धैमल्लिकापुष्पैरर्चयित्वाऽच्युतं नरः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ योऽर्चयेत्पाटलापुष्पैः सर्वपापहरं हरिम् । स तु पुण्यतरं स्थानं वैष्णवं लभते नरः । / अतिरक्तैर्महापुण्यैः कुसुम्भैः क्र्वीर्कैः। अर्चयिन्वाऽच्युतं याति यत्राम्ते गरुडध्वजः । / For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि! . 67 गन्धाढ्यैर्निर्मलैवन्यैः कुसुमैः कुब्जकोद्भवैः । भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपे वसेन्नरः । / शुभ्राशुभैर्महागन्धैः कुसुमैः पङ्कजोत्पलैः । अधोक्षजं समभ्यर्य नरो याति हरेः पदम् । / रत्नावल्याम्, जलजानां च सर्वेषां पत्राणामहतस्य च । कुशपुष्पस्य रजतसुवर्णकृतयोस्तथा ॥ न पर्युषितदोषोऽस्ति तीर्थतोयस्य चैवहि । मुकुलैर्नार्चयेद्देवं चम्पकैलजैविना ॥ .. इति । तत्र प्रबालमुक्तादिपुष्पैरभ्यर्च्य केशवम् । .. सर्वपापविनिर्मुक्तो मुक्तो भवति मानवः । कदम्बमल्लिकाकुन्दमालत्युत्पलजातिभिः । बकुलाशोकपुन्नागकेतकरतिमुक्तकैः ॥ कुब्जचम्पकपुष्पैश्च रक्तपुष्पैश्च यो हरिम् । अर्चयेद्दशसौवर्णफलं प्रत्येकमाप्नुयात् ॥ योऽर्चयेद्विधिवद्भक्त्या विष्णु नीलोत्पलैः शुभैः । / नागचम्पकपुबागमल्लिकाकुसुमैर्हरिम् । / सकदभ्यर्चयेत् भक्त्या पूर्णा श्रियमवाप्नुयात् । सुपर्णपुष्पमालाभी राजसूयफलं लभेत् ॥ जातीपुष्पशतैर्मालां केशवाय निवेदयेत् । धेनुदानसहस्रेण फलं मामोत्यसंचयम् । मालां दद्यान्माधवाय jaatiipusspshsrkaiH| कल्पकोटिसहस्त्राणि विष्णुलोके महीयते ॥ मालतीकल्पितां मालामीषद्विकसितो ह्रेः। दत्त्वा शिरसि विप्रेन्द्र वाजिमेधायुतं phalam ॥ For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 68 www. kobatirth.org वीरमित्रोदयस्य पूजाप्रकाश फलेष्वामलकं श्रेष्ठं जम्बूबदरिकाफलम् । दाडिमं मातुलिङ्गं च जम्बीरं पनसोद्भवम् । / कदलीचूतखर्जूरनारिकेलकपित्थकम् । नित्यं प्रशस्तमुद्दिष्टं विष्णुपूजाविधौ बुधैः ॥ अतिपकमपर्क च फलं सम्परिवर्जयेत् । अपकमपिच ग्राह्यं कदलीफलमुत्तमम् ॥ मञ्जरीं सहकारस्य केशवोपरि नारद । ये यच्छन्ति महाभागा गोकोटिफलभागिनः ॥ यवगोधूममाषाश्च व्रीहयः कुशसर्षपाः । तिलश्यामाकनीवारा ग्रामारण्याश्च वैष्णवाः ॥ औषध्य एता निर्दिष्टा विष्णुमेताभिरर्चयेत् । पत्र पुष्पं फलं तोयं भक्त्या देयं जनार्दने ॥ तेन लोकानवाप्रोति भक्तिरेवात्र कारणम् । अहिंसः सत्यवादी च दृढभक्तिर्जितेन्द्रियः ॥ यैरेवाभ्यर्चयेद्विष्णुं पुष्पैस्तैरेव मुक्तिभाक् ॥ हारीतः, णादिविधानात् । Acharya Shri Kailassagarsuri Gyanmandir स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ स्नानमत्र प्रातः स्नानातिरिक्तं प्रातः स्नानोत्तरं पुष्पाहर तवसागरसंहितायाम्, वर्जनीयानि यानि स्युस्तानि मे शृणु चक्रिणः । विरिकर्णिकापुष्पाणि पुष्पाण्यर्कस्य चैवहि ॥ धत्तरस्य च पुष्पाणि कुटजस्य तथैवच । एरण्डकारिकापुष्पं शाल्मलीकुसुमं तथा । For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । शिरीषस्य च पुष्पाणि शैवान्यन्यानि यानि च । एतानि वर्जितान्येव विष्णुमेतैर्न पूजयेत् ॥ विष्णुरहस्ये, यैरनच्यस्त्रिलोकेशमर्चयन्ति जनार्दनम् । तेभ्यः क्रुद्धः क्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति ॥ उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् । उन्मादं दारुणं तेषां ददाति गरुडध्वजः । / कोशातक्यकंधत्तूरशाल्मलीगिरिकर्णिका । कपित्थलाङ्गुलीशिशुकोविदारशिरीषकैः ॥ अज्ञानात्पूजयेद्विष्णुं नरो नरकमाप्नुयात् । अर्कपुष्पैर्विनाशः स्यादत्तूरैर्मतिविभ्रमः ॥ कोविदारैस्तु दारिद्यं गिरिका कुलक्षयः । कण्टकारिकया शोकः कुटजैर्दुःखसङ्गमः । / शाल्मलीकुसुमारोपे स्वपापैरनुलिप्यते । न्यग्रोधोदुम्बरप्लक्षसपिप्पलकपीतनैः ॥ कोविदारैश्च तत्पत्र व विष्णुं प्रपूजयेत् । विहितप्रतिषिद्वैस्तु विहितालाभतोऽर्चयेत् ॥ इति । विहितालाभत इति अप्रतिषिद्धविहितालाभे विहितपतिविद्धैरर्चयेदित्यनुकल्पः । विहितालाभे अप्रतिषिद्धानामनुकल्पो द्रष्टव्यः । स्मृत्यर्थसारे, समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥ अत्र क्रयक्रीतैः अन्यायोपार्जितधनक्रीतैः । पूर्वग्रन्थे न्यायार्जितधनकीतैः पुष्पैरभ्यर्चयेदिति न्यायपदोपादानादयम: For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे ऽवगम्यते । यद्वा विहितप्रतिषिद्धत्वात्पोडशिग्रहणाग्रहणवद्वि कल्पः । प्रातरुत्थाय चिनुयात्स्वारामात्स्वयमेव हि । पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदा ॥ अत्र प्रातर्वचनं अष्टधाविभक्तस्याऽह्नो द्वितीयभागोपलक्ष. णार्थम् । अत एव दक्षः, समित्पुष्पकुशादीनां द्वितीयः परिकीर्तितः । इति । यायादरण्यमथवा संवादरहितं शुभम् । विधिनैव गृहीतैस्तु दभैर्वा प्रोक्षितैः सदा ॥ शुद्धरेव यजेयत्नान्नच चौर्यादुपाहतैः । अस्वामिकवनानीतं स्वीकृतं विक्रयेण च ॥ फलेत देवपूजायां निष्फलं याचितं तु यत् । क्रीतं शिष्यादिनानीत पुष्पं पूजार्थमुच्यते ॥ प्रक्षाल्य पाणी पादौ च आचम्य च कृताञ्जलिः । पादपाभिमुखो भूत्वा प्रणवादिनमोन्तकम् ॥ विसृज्य पुष्पमेकं तु वाचा वरुणमुच्चरेत् । व्योमाय च पृथिव्यै च द्वित्रिपुष्पं यथाक्रमम् ॥ विसृजेदिति शेषः । अत्रैवं प्रयोगः । OMvaruNAya नमः । OMvyomAya नमः । OMpRthivyai नमः । वरुणशब्दे यद्यपि चतुर्थी नास्ति तथापि नमसो योगात्, व्योमादिपदद्वये तदर्शनाचतुर्थ्याः प्रयोगः । व्योमायेति छान्दसम् । पूर्व पूर्वमुखो भूत्वा पुष्पं संचिनुयाच्छुभम् । तत्र मन्त्रः माऽनुशोकं कुरुष्व त्वं स्थानत्यागं ca mA kuru । For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । देवतापूजनार्थाय प्रार्थयामि वनस्पते ॥ स्थलजं नोद्धरेत्पुष्पं छेदयेजलजं न तु । उच्छिष्टाद्यैरुपहतं केशकीटादिसंयुतम् । / अगन्धमुग्रगन्धं च हीनवर्णरसादिकम् । शुष्कं विशीर्ण भूयुक्तं म्लानमन्योपभुक्तकम् । / कृष्णं पर्युषितं पुष्पं त्यजेदन्यार्थमाहृतम् । वृन्तच्युतं च मुकुलं फलयुक्तमदेशजम् । / तथा, देवा वृक्षस्वरूपेण जातास्ते मत्सरान्विताः । तेषां परस्परं वैरं तत्पुष्पं तेषु निन्दितम् । / यमो निहन्ता सर्वासां प्रजानां ब्राह्मणामपि । ( ? ) तस्मात्तत्कुसुमं सर्वदेवानामप्रियं मतम् ॥ यमो विभीतक इति वोपदेवोऽव्याख्यत् । दन्तपातभयत्रस्तः पूषा वैरपरः सदा । देवीपत्रोद्भवं पत्रं सूर्ये दुःखप्रदायकम् । / बिल्वपत्रेण सूर्यो नार्य्ः। बिल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य च । तमालपत्रं च हरे सदैव तपनप्रियम् । अत्र सूर्ये बिल्वपत्रस्य विहितप्रतिषिद्धत्वाद्विकल्पः । तापोन्मादकरं द्रव्यं सात्त्विकानां हितं नहि । बस्मात्स्वर्णरवी नेष्टौ स्वर्णश्रीविभवे सुरे ॥ विष्णुं धत्तुराकपुष्पाभ्यां नार्चयेदित्यर्थः । शेपतल्पे शयानस्य तच्छ्वासोच्छ्वाससङ्गमात् । सन्तप्तो विग्रहस्तस्य तच्छान्त्यै पङ्कजं प्रियम् ॥ अनुक्तकुसुमं दत्वा दौर्भाग्यं समवाप्नुयात् । For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 72 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे लोकविद्विष्टपुष्पैश्र लोकविद्वेषतां व्रजेत् ॥ उक्तं न दुष्यते कञ्जं कुसुमं चानुलेपनम् । मूर्त्तिभेदे तथा काम्ये रक्तादीनां न दुषणम् ॥ बिल्वं च तुलसीपत्रं बकुलं शुष्कमेव वा । यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च । / तानि पुष्पाणि देवानां पूजार्हाणि यथाविधि । पुष्पं वस्त्रे न बनीयाच्छिरसा न वहेद्बुधः ॥ नयेत्पत्रपुटेनैव पाणिमालम्ब्य संयतः । इति । आश्वलायनाचार्यः, नाग्निना सह पुष्पं वा जलं चान्नं च वा नयेत् । असाभ्यां शिरसा वाग्नि न वहेच्च जलं तथा ॥ तथा गन्धांश्च पुष्पं च न वहेदोदनं द्विजः । इति पुष्पविधिः ॥ अथ धूपाः । धूपांश्च विविधान् साधूनसाधूंश्च निबोध मे । निर्यासाः सारिणश्चैव कृत्रिमाश्चेति ते त्रयः ॥ इष्टोऽनिष्टो भवेद्गन्धस्तन्मे निगदतः शृणु । निर्यासाः शल्लकीवर्जा देवानां दयिताश्च ते ॥ गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्वयः ॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । दैत्यानां शल्लकीयश्च काङ्क्षितो यश्च तद्विधः ॥ अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । दारवै रससंयुक्तैर्मनुष्याणां विधीयते ॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । य एवोक्ताः सुमनसः प्रसादे गुणहेतवः ॥ For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्न्नोधूपाः। युपेष्वपि परिज्ञयास्त एव प्रीतिवर्धनाः ॥ इति । वामनपुराणे, रुहिकाख्यं कणो दारु सिहकं चागुरु सितम् । शङ्खो जातीफलं श्रीशे धृपानि स्युः प्रियाणि वै ॥ रूहिका मांसी । कणो गुग्गुलुः । दारुः देवदारुः । सितं कर्पूरम् । शङ्खो न्खी। धूपानीति बहुवचतात् प्रत्येक धूपत्वमेषाम् । नरसिंहपुराण, महिषाख्यं गुग्गुलं य आज्यसिक्तं सशर्करम् । धूपं ददाति राजेन्द्र नरसिंहाय भक्तिमान् ॥ स धूपितः सर्वदिक्षु सर्वपापविवर्जितः । अप्सरोगणयुक्तेन विमानेन विराजता । वायुलोकं समासाद्य विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे, वसन्ते गुग्गुलं दत्त्वा अग्निष्टोमफलं लभेत । ग्रीष्मे चन्दनसारेण द्वादशाहफलं लभेत् ॥ तुरुष्कदानेन तथा प्रादृष्यमरतां व्रजेत् । कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् । / हेमन्ते मृगदर्पण वाजिमेधफलं लभेत् । शिशिरेऽगुरुसारेण सर्वमेधफलं लभेत् । / कृष्णागुरुसमुत्थेन धृपेन श्रीधरालयम् । धृपयेद्वैष्णवो यस्तु स मुक्तो नरकार्णवात् । / गौतमः, तीर्थकोटिशतैर्मयों यथा भवति निर्मलः । करोति निर्मलं देहं धूपशेषस्तथा ह्रेः॥ For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश नारदीये, आघ्राणं यद्धरेर्दत्तं धूपोत्सृष्टस्य सर्वतः । तद्भवव्यालदष्टस्य तस्य कर्मविपापहम् ॥ नारदीये, शशोदकं हरेर्युक्तं निर्माल्यं पादयोर्जलम् । चन्दनं धूपशेषस्तु ब्रह्महत्यापहारकम् ॥ धूपं वाऽऽरात्रिकं विष्णोः कराभ्यां यः प्रवन्दते । कुलकोटि समुदृत्य याति विष्णोः परं पदम् । / तथा, न भयं विद्यते तस्य दिव्यं भौमं रसातलम् । कृष्णधूपावशेषेणे यस्याङ्गं परिवासितम् ॥ इति । अथ दीपाः। दीपदाने प्रवक्ष्यामि ज्ञानयोगमनुत्तमम् । / यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ ज्योतिस्तेजः प्रकाशं वाप्यूर्ध्वगं चापि वर्ण्यते । प्रदानोत्तेजनात्तस्मात्तेजो वर्धयते नृणाम् ॥ तान् दत्त्वा नोपहिंसेत न हरेनापि नाशयेत् । दीपहर्ता bhvedndhstmogtirsuprbhH|| तथा, हविषा प्रथमः कल्पो द्वितीयश्चौपधीरसैः । वसामेदोऽस्थिनिर्यासन कार्यः पुष्टिमिच्छता । / गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे । दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ विष्णुः, घृतं तिलतैलं विना न किंचन दीपार्थे दद्यात् । iti । For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org विष्णोदपाः । नरसिंहपुराणे, घृतेन वाथ तैलेन दीपं यो ज्वालयेन्नरः । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ विहाय सकलं पापं सहस्रादित्यसन्निभः । ज्योतिष्मता विमानेन विष्णुलोके महीयते ॥ विष्णुधर्मोत्तरे, Acharya Shri Kailassagarsuri Gyanmandir prajvalya devadevasya कर्पूरेण च दीपकम् । अश्वमेधमवाप्नोति कुलकोटिं समुद्धरेत् ॥ संवर्त्तः, देवागारे द्विजानां च दीपं दत्त्वा चतुष्पथे । मेधावी ज्ञानसंपन्नचक्षुष्मान् जायते नरः ॥ स्कान्दे, कर्पूरेण तु यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेद्विष्णुमव्ययम् ॥ बहुवर्त्तिसमायुक्तं ज्वलितं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् ॥ घृतेन दीपं यो दद्याच्छङ्करायाथ विष्णवे । स मुक्तः सर्वपापेभ्यो गङ्गास्नानफलं लभेत् ॥ तिलतैलान्वितं दीपं विष्णोर्वा शङ्करस्य च । दत्त्वा नरः सर्वकामान् संप्राप्नोति नरोत्तमः ॥ विष्णुधर्मोत्तरे, पद्मपत्रोद्भवं वर्त्तिं गन्धतैलेन दीपकम् । कुर्वन्निति शेषः । नीरोगः सुभगश्चैव राजा भवति मानवः । / महावर्त्तिः सदा देया भूमिपाल महाफला । For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश कृष्णपक्षे विशेषेण तत्रापि च विशेषतः ॥ अमावास्या च निर्दिष्टा द्वादशी च महाफला । आश्वयुज्यामतीतायां कृष्णपक्षे च या भवेत् । / अमावास्या तदा पुण्या द्वादशी च विशेषः । देवस्य दक्षिणे पायें देया तैलतुला नृप । पलाष्टकयुतां राजन् वर्ति तत्र तु दापयेत् । महारजनरक्तेन समग्रेण तु वास्सा॥ पलाष्टकयुता तैलतुला अष्टोत्तरं शतम् । तैलपलानामिति शेषः । वामपार्श्वे तु देवस्य या घृतेन तुला नृप ॥ पलाष्टकयुतां शुक्लां वर्ति तत्र तु दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥ महावर्तिद्वयमिदं सकृद्दत्त्वा महामते । स्वर्लोकं मुचिरं भुत्का जायते भूतले नृपः ॥ कुले च राजशार्दूल तत्र स्यादीपवत्मभः । अत्युज्वलश्च भवति युद्धेषु कलहेषु च ॥ ख्याति याति तथा लोके सज्जनानां च संसदि । एकमप्यथ यो दद्यादभीष्टमनयोयोः ॥ मानुष्ये सर्वमाप्नोति यदुक्तं ते मयाऽनघ । स्वर्गे तथात्वमाप्नोति भोगकालं च भूमिप ॥ स्कान्दे, नीराजनप्रभा विष्णोर्येषां गात्राणि संस्पृशेत् । यज्ञावभृथलक्षाणां स्नान लभते फलम् ॥ स्नानार्चनक्रियाकाले घण्टानादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु ॥ For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनैवेद्यम् । वर्षकोटिसहस्राणि वर्षकोटिशतानि च । वसते देवलोकेषु अप्सरोगणसेवितः ॥ सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया । वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ मन्वन्तरसहस्राणि मन्वन्तरशतानि च । घण्टानादेन देवश्च प्रीतो भवति केशवः । / वेणुवीणास्वनं चैवं करोति स्तवनं हरेः । मृदङ्गवादनयुतं प्रणवेन समन्वितम् ॥ अर्चनं वासुदेवस्य तन्नित्यं मोददं नृणाम् । दीपनिर्वापणनिषेधश्च भविष्ये, तांश्च दत्त्वा न हिंसेत तिलतैलविवर्जनात् । कुरूपो दीपहन्ता च मूषकोऽन्धश्च जायते ॥ अन्धे तमसि दुष्पारे नरके पच्यते किल । इति । इति दीपाः । अथ नैवेद्यम् । तत्र विष्णुः, साज्यशाल्योदनपायसखण्डलड्डुकपकफलमूलशाकमृणालव्रीहिमाषमुद्गगवेधुकगव्यपयोदधिघृतादीनि । देयानीति shessH। नरसिंहपुराणे, हविष्यानोदकं दिव्यमाज्ययुक्तं सशर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ समास्तण्डुलसङ्ख्याता यावत्यस्तावतीनृप । विष्णुलोके महाभोगान् भुअन्नास्ते स वैष्णवः ॥ बृहन्नारदीये, हविः शाल्योदनं दिव्यमाज्ययुक्तं sazarkaram । For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 78 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजा प्रकाशे नैवेद्यं देवदेवाय विष्णवे विनिवेदयेत् ॥ संस्कृतं चान्नमाज्याद्यैर्दधिक्षीरमधूनि च । फलमूलव्यञ्जनादि मोदकं च निवेदयेत् ॥ तथा, दुग्धान्नं पूपकं चैव शष्कुली मोदकं तथा । सूपानं पायसाद्यं च भक्ष्यं श्रीकृष्णवल्लभम् ॥ वामनपुराणे, हविष्यार्थं कृता ये च पवगोधूमशालयः । तिलमुद्रादयो माषा व्रीहयश्च प्रिया हरेः ॥ भारद्वाजः, परमान्नमतिश्रेष्ठं श्रेष्ठमन्नं तु केवलम् । अपूपा मण्डकाद्यास्तु यवगोधूमपिष्टजाः ॥ मोदकाद्यास्तु ये केचित् व्रीहिपिष्टघृतस्नुताः । तेऽधमा इत्यभिहिता नैवेद्यपरिकल्पने ॥ विष्णुधर्मोत्तरे, मूलकस्य तथा शाकं चिञ्चाशाकं तथैव च । आर्द्रकस्य तथा शाकं पालकं शाकमेव च ॥ आम्ललोलस्य शाकं च सदैव हरिवभल्लम् । फलेवामलकं पूज्यं बादरं तिन्तिडीफलम् ॥ दाडिमी मातुलुङ्गं च बीजपूर रसोद्भवम् । कदली चूतसम्भूतं ज्येष्ठजम्बूफलं तथा ॥ अन्यान्यपि प्रशस्तानि भक्तियुक्तानि सर्वदा । वाराहे, कलिङ्गस्य फलं चैव द्विविधा कर्कटी तथा । खर्जूरान पनसांचैव विल्वाञ्जीर परूपकम् । / For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णानैवेद्यम् । आक्षोटोदुम्बरं तालं जातीङ्गुदफलं तथा । कालिन्दकं फलं चैव बृहतीफलमेव च ॥ उभयानि पटोलानि कुमुदस्य फलं तथा । मूलकं माफलं चैव करमर्दफलं तथा ॥ कर्मण्यं च फलं ह्येतत् प्रतिगृह्णामि माधवि । मोचकं पनसं जम्बू तथाऽन्यल्लवलीफलम् ॥ प्राचीनामलकं श्रेष्ठं मधूकोदुम्बरं तथा । फलं पक्कमपि ग्राह्यं कदलीफलमुत्तमम् । / प्राचीनामलकं करमर्दः । इङ्गुदीफलबिम्बानि बदरामलकानि च । खर्जूरान् पनसश्चैइव मालकार्कपरूपकान् ॥ आम्रानुदुम्बरांश्चैव तथा प्लक्षफलानि च । पिण्डारकफलं चैव पुन्नागफलमेव च ॥ शमी च करवीरं च बीजपूरफलं तथा । उर्वारुकफलं चैव तथा निम्बफलानि च ॥ सर्ज कर्कोटकं चैव तथा तालफलानि च । कुमुदस्य फलं चैव बहेलकफलं तथा ॥ मृणालं पुष्करं चैव शालूकस्य फलं तथा । प्लक्षं च दाडिमं चैव पिण्डखजूरमेव च ॥ मरीचं शिशुपाकं च भल्लातं करमर्दकम् । एते चान्ये च बहवः कन्दमूलफलानि च ॥ एतानि चोपयोज्यानि यान्युक्तानि मया च ते । फलानामप्यलाभे तु तृणगुल्मौषधीरपि ॥ औपधीनामलाभे तु तोयान्यपि निवेदयेत् । तदलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥ For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 80 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे यद्यदिष्टतमं भोज्यं तत्तदीशाय विष्णवे । दत्त्वा तु तत्पदं याति चत्वारिंशत्कुलान्वितः ॥ बौधायनः, पयसा वत्सरं तृप्तिर्धृतपकैर्दशाब्दिकी । दना चैव शतार्द्धं च घृतेन शतवत्सरम् ॥ नैवेद्यं कल्पयेओद्विष्णोस्तदभावे तु पायसम् । केवलं घृतसम्पृक्तं पायसं च प्रकल्पयेत् ॥ परिपकं सुपात्रस्थं सुगन्धि नयनप्रियम् । सद्यस्कमेतत्रितयं नैवेद्येऽतिशुभप्रदम् ॥ सद्यस्कं तत्कालपक्कम् । कदलीनारिकेलानां पनसानां फलानि च । जम्बूफलेक्षुदण्डानि सुपक्कानि शुभानि च ॥ भक्ष्याणि यानि श्रेष्ठानि कन्दमूलफलानि च । नैवेद्ये तानि सर्वाणि दातव्यानीतराणि च ॥ मुद्रा निष्पावका माषास्तुवर्यवणका अपि । पञ्चैतेऽतिप्रशस्ताः स्युर्नैवेद्ये दोषवर्जिताः ॥ अथ नैवेद्ये निषिद्धानि । विष्णुः नाभक्ष्यं नैवेद्यार्थे, भक्ष्येष्वपि पञ्चनखमत्स्यवाराहमांसानि मेषीमहिषीछागानां दुग्धदधिघृतान्यदेयानि । तथा वाराहपुराणम्, अमरायोपयोज्यानि गव्यं दधि पयो घृतम् । माहिषं चाविकं छागमयज्ञियमुदाहृतम् ॥ कौमें, वृन्ताकं जालिका शाकं कुसुम्भान् मालकं तथा । For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोर्नैवेद्यपात्राणि । पलाण्डुं लशुनं शुक्तं निष्पावं चैव वर्जयेत् ॥ जालिका शतपुष्पा । शुक्तं पर्युषितम् । निष्पावनां वि हितप्रतिषिद्धत्वात् विकल्पः । अतिपका अपक्काश्च दुःस्पृष्टा मण्डकादयः । नैवेद्ये तेऽप्ययोग्याः स्युमेदिकाद्याः पुरातनाः ॥ अतिपकमपकं च सुपकं कृमिसंयुतम् । दुर्भाण्डस्थमसयस्कं दुर्गन्धि न शुभं स्मृतम् ॥ हलायुधः, यद्यथा भक्ष्यते भक्ष्यं तत्तथैव प्रदापयेत् । अन्यथा तत्प्रदानेन न तत्फलमवाप्नुयात् ॥ इति । यथा पाचनखण्डनप्रक्षालनादिना यस्यान्नादेर्भक्षार्हता भ वेत् तथा देवमित्यर्थः । अथवा यथा स्वयमुत्तमं भुज्यते तथा देवायापि देयम्, अन्यथा दोष इति । अथ प्रसङ्गान्नैवेद्यपात्राणि । स्कन्दपुराणे, नैवेद्यपात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं राजतं कांस्यं ताम्रं मृन्मयमेव च ॥ पालाशं पद्मपत्रं वा पात्रं विष्णोरतिप्रियम् । वाराहे, सौवर्ण राजतं कांस्यं येन दीयेत प्रायणम् । तानि सर्वाणि संत्यज्य ताम्रं तु मम रोचते ॥ सुदीक्षितैर्विशुद्धैस्तु मम कर्मपरायणैः । सदा ताम्रेण कर्त्तव्यमेवं भूमे मम प्रियम् ॥ प्रायणं नैवेद्यम् । नैवेद्यं तुलसीमिश्रं घण्टाद्यैर्जयनिःस्वनैः । 19 For Private And Personal Use Only 81
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे नीराजनैश्च हरये दद्यादापोशनं ततः ॥ स्कन्दपुराणे, मुनीन्द्रं करकोपेतं कुम्भं कृष्णाग्रतो न्यसेत् । कल्पान्ते न जलापेक्षां कुर्वन्ति च पितामहाः । / अथ नैवेद्य्प्र्तिप्त्तिः। हरिनाथीयस्मृतिसारे, ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते । रुद्राङ्गलग्नमग्नौ तु दहेत्सर्वं च तत्क्षणात् । / शिष्टेभ्यस्त्वथ देवेभ्यो यत्तत् दीनेषु निःक्षिपेत् । / तथा, विप्रेभ्यस्त्वथ तद्देयं ब्रह्मणे यनिवेदितम् । वैष्णवं सात्वतेभ्यश्च भस्माङ्गेभ्यश्च शाम्भवम् । सौरं मगेभ्यः शाक्येभ्यस्तापिने यनिवेदितम् । स्त्रीभ्यश्च देयं मातृभ्यो यत्तु किञ्चिन्निवेदितम् । / भूतप्रेतपिशाचेभ्यो यत्तद्दीनेषु निःक्षिपेत् । विष्णुरपि, सूर्याय निवेदितं मगाय ब्रह्मणाय देयम् । देव्यै निवेदितं कुमार्यै देयम् । शिवाय निवेदितं तल्लिङ्गधारिणे देयम् । विष्णव निवेदितं सात्वताय देयं ब्राह्मणाय वा । इति । सात्वतलक्षणं ब्रह्माण्डे, पञ्चमः सात्वतो नाम विष्णोरायतनान्यपि । पूजयत्याज्ञया राज्ञो यदि स्यात्संयतेन्द्रियः ॥ इति । मगः शाकद्वीपीयो ब्राह्मणः । तापी बुद्ध्ः। कचित्तिथ्यादौ बुद्धपूजा विहिता । मातृभ्य इति देवीमात्रोपलक्षणम् । स्कन्दपुराणे, For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनैवेद्यप्रतिपत्तिः । नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरुषोऽथ नारी प्रामोति यज्ञायुतकोटिपुण्यम् ॥ इति वचनात् विष्णुनिवेदितं सात्वताय ब्राह्मणाय वा दत्त्वा स्वयं भुञ्जीत । न च स्वयंग्रहणे दत्तापहारापत्तिरिति वाच्यम् । वचनेन प्रतिपत्तिविशेषविधाने दोषाभावात् । तद्यथा, वार्तिककारमते अग्नये त्यक्तस्य पुरोडाशस्य वचनेन स्विष्टकदादिप्रतिपत्तिस्तद्वत् । सात्वतासानिध्ये तु नैवेद्यप्रतिपत्यर्थ सात्वतश्चेन लभ्यते । ग्रासमात्रं समुद्धृत्य जलेऽग्नौ वा विनिःक्षिपेत् ॥ इति अनुकल्पो द्रष्टव्यः । इदं च प्रतिमादिपूजायाम् । स्था वरपूजायां तु सात्वतेभ्य एव देयम् , तथाशिष्टाचारात् । स्वयं तदुपभोगस्य शिष्टाचारविरोधाच्च । विष्णुरहस्ये, यद्योनिरत्ति नैवेद्यं दातुश्चानवधानतः । दाता तयोनिमामोति तस्माद्देयं सदुत्तमे ॥ यत्र यत्र यस्य यस्य देवस्य नैवेद्यप्रतिपत्तिर्विहिता सा त. द्धीनेषु न कार्येत्य्र्थ्ः। यद्वा सच्छब्देन सत्त्वमूर्तिर्भगवान् उपास्यतया विद्य. ते यस्य स सत्वान् सत्वानेव सात्व्त्ः। नैवेद्यनुपयुञ्जीत दत्त्वा तद्भक्तिशालिने । इति भागवतात्, निगेदितं तद्भक्ताय दद्यादभुञ्जीत vA svayam । For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रादयस्य पूजाप्रकाश अनर्पयित्वा गोविन्द यो भुते धर्मवर्जितः । / शुनो विष्ठासमं चान्नं नीरं च सुरया समम् । इति कूर्मपुराणाच्च । ब्रह्माण्डपुराणे, पत्रं पुष्पं फलं तोयमन्नं पानीयमौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् ॥ गारुडे, पादोदकं पिवेनित्यं नैवेद्यं भक्षयेद्धरः । शेपा स्वमस्तके धार्या इति वेदानुशासनम् ॥ शेपा निर्माल्यम् । ब्रह्माण्डे, पद्भिर्मासोपवासैश्च यत्फलं परिकीर्तितम् । विष्णोनैवेद्यसिक्थान्नं भुञ्जतां तत्फलं भवेत् ॥ विष्णुधर्मोत्तरे, मुकुन्दाशितशेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ गौरी प्रति शिववाक्यम् अग्निष्टोमसहस्रैश्च वाजपेयशतैरपि । यत्फलं लभते देवि विष्णोनैवेद्यभक्षणात् । / तत्फलं भवतीति शेषः । भागवतेऽपि, त्वयोपभुक्तनग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ बचपरिशिष्टे, पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् । For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्न्नानैवेद्य्प्र्तिप्त्तिः। अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत् ॥ विष्णुधर्मोत्तरे, प्राणेभ्यो जुहुयादन्नमनिवेदितमुत्तमम् । तृप्यन्ति सर्वदा प्राणा अनिवेदितभक्षणात् ॥ पाने गौतमः, अम्बरीप नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा कृष्णोपभोग्यं हि सदा सेव्यं च वैष्णवैः ॥ अनिवेद्य प्रभुञ्जानः प्रायश्चित्ती भवेन्नरः । हृदि रूपं मुखे नाम नैवेद्यमुदरे ह्रेः॥ पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः । मृत्युकाले तु यस्यास्ये दीयते पादयोर्जलम् । / अपि पापसमाचारः स गच्छेद्वैष्णवं पदम् । तस्मात्सर्व निवेद्यैव विष्णोर्भुजीत नान्यथा ॥ कूर्मपुराणे, मध्याह्ने विधिवत्पूज्य श्रीविष्णुं वैष्णवोत्तमः । नैवेद्यं शिरसा नत्वा श्लोकमेतदुदीरयेत् ॥ यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः । सिद्धाद्याश्च हरेस्तस्य वयमुच्छिष्टभोजिनः ॥ यस्य नाम्ना विनश्यन्ति महापातककोटयः । तस्य श्रीकृष्णदेवस्य वयमुच्छिष्टभोजिनः । / उच्छिष्टभोजिनस्तस्य व्य्म्द्भुत्क्र्म्न्न्ः। येन लीलावतारेण हिरण्याक्षो निपातितः ॥ वैष्णवे दानमन्त्रःवलिविभीपणो भीष्मः कपिलो नारदार्जुनौ । प्रह्लादो जनको व्यास अम्बरीपस्तथैवच ॥ For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 86 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे वैष्वक्सेनोद्धवाक्रूर सनकाद्याः शुकादयः । वासुदेवप्रसादं वै सर्वे गृह्णन्तु वैष्णवाः ॥ एवं प्रसङ्गागतमुक्त्वा अथ प्रकृतमनुसन्धीयते । अथ भुक्तवते दद्याज्जलैः कर्पूरवासितैः ॥ आचमनं तु ताम्बूलं चन्दनैः करमार्जनम् । अथ ताम्बूलविधिः । गन्धकर्पूरसंयुक्तं ताम्बूलं यो निवेदयेत् । विष्णवे भक्तियुक्तस्तु विष्णुलोके महीयते ॥ इति । रत्नकोशे, महापिप्पलपत्रं च क्रमुकस्य फलानि च । शुक्तिक्षारेण संयुक्तं ताम्बूलमिति संज्ञितम् ॥ श्वेतपत्रं च चूर्ण च क्रमुकाणां फलानि च । नारिकेलफलोपेतं मातुलुङ्गसमायुतम् ॥ एलाकङ्कोलकर्पूरैर्मुखवासं प्रचक्षते । एतेषामप्यलाभे तु तत्तद्रव्यं स्मरेद्बुधः ॥ तत्तद्द्रव्यं तु सङ्कल्प्य पुष्पैर्वापि समर्चयेत् । अर्चनेषु विहीनं यत्तत्तोयेन प्रकल्पयेत् ॥ इति । पूगजातीफले दत्त्वा जातीपत्रं तथैव च । लवङ्गकं च कङ्कोलमेला कटपलं तथा ॥ तांबूलीनां किसलयं दत्त्वा स्वर्गमवाप्नुयात् । सौभाग्यमतुलं लोके तथा रूपमनुत्तमम् ॥ अवाप्नुयादिति पूर्वेणान्वयः । इति ताम्बूलम् । अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् । वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा ॥ For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्स्न्नोरारात्रिक्प्र्द्क्स्सिन्नान्म्स्काराः। 87 चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् । तिलप्रस्थप्रदानस्य फलं प्रामोत्यसंशयम् ॥ दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । दर्शयित्वा तथा तं च न भूयस्त्वभिजायते । / अथ आरात्रिकम् । बहुवर्तिसमायुक्तं ज्वलन्तं केशवोपरि । कुर्यादारात्रिकं यस्तु कल्पकोटिं दिवं वसेत् । / नीराजनं च यः पश्येदेवदेवस्य चक्रिणः । सप्तजन्म भवेद्विप्रो ह्यन्ते च परमं पदम् । / कर्पूरेण च यः कुर्याद्भक्त्या केशवमूर्धनि । आरात्रिकं मुनिश्रेष्ठ प्रविशेत् विष्णुमव्ययम् ॥ मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं ह्रेः। सर्व संपूर्णतामेति कृते नीराजने हरेः । / इति । अथ प्रदक्षिणानमस्काराः । एवं कृत्वा तु कृष्णस्य यः कुर्याच प्रदक्षिणाम् । सप्तद्वीपवतीपुण्यं लभते तु पदे पदे ॥ सप्तद्वीपवती पृथ्वी, तत्प्रदक्षिणाजनितपुण्यमित्यर्थः । विष्णोविमानं यः कुर्यात्सकृद्भक्त्या प्रदक्षिणाम् ॥ अश्वमेधसहस्रस्य फलमानोति मानवः । नारदीये, विष्णुं प्रदक्षिणं कुर्वन् यत्तत्रावर्त्तते पुनः । तदेवावर्तनं तस्य पुनर्नावर्त्तते भवे ॥ यथा, एका चंड्यां रवौ सप्त तिस्रो दद्यात् विनायके । चततः केशवे दद्याच्छिवे त्वर्द्ध प्रदक्षिणम् ॥ For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश एकहस्तप्रणामश्च एका चैव प्रदक्षिणा । अकाले दर्शनं चैव हन्ति पुण्यं पुराकृतम् ॥ सकृद्वा न नमेद्यस्तु विष्णवे शर्मकारिणे । शवोपमं विजानीयात्कदाचिदपि नालपेत् ॥ इति । अत्र वा अप्यर्थः । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुहुः । पश्यन् दृष्ट्या स्तुवन् वाचा मनसा च हरिं स्मरन् । वाराहे, वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् । सदा स जायते मूर्खः सप्तजन्मनि भामिनि ॥ इत्यत्र वस्त्रावरणनिषेधोऽधरीयोत्तरीयातिरिक्तवस्त्रविषयः । तस्य निषेधुमशक्यत्वात् । प्रणम्य दण्डवझूमौ नमस्कारेण योऽर्चयेत् । म यां गतिमवाप्नोति न तां क्रतुशतैरपि । जन्मप्रभृति यत्किञ्चित् पुमान् वै धर्ममाचरेत् । सर्व निष्फलतामेति हस्तेनैकेन वन्दनात् ॥ दोभा पद्भ्यां च जानुभ्यामुरसा शिरसा तथा । मनसा वचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः ॥ तथा, पद्भ्यां कराभ्यां शिरसा पञ्चाङ्गा प्रणतिः स्मृता । अष्टाङ्ग उत्तमः प्रोक्तः पञ्चाङ्गो मध्यमः स्मृतः ॥ अष्टाङ्गलक्षणं पुराणान्तरे, उरसा शिरसा दृष्ट्या मनसा श्रद्धया तथा । पद्भ्यां कराभ्यां वाचा च प्रणामोऽष्टाङ्ग उच्यते । / इति । सङ्ग्रहे tu For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोर्द्रव्यदानहोमविधी । शिरो हस्तौ च जानू च चिबुकं बाहुकद्वयम् । पश्चाङ्गं तु नमस्कारो नमस्कारत्रयं स्मृतम् ॥ उत्थायोत्थाय कर्तव्यः प्रणामो दण्डवगुवि । प्रदक्षिणं न कर्त्तव्यं पुरतः पृष्ठदर्शनात् । / तथा, प्रदक्षिणा न कर्त्तव्या विमुखस्य हि कारणात् । करणमेव कारणम् विमुखीकरणादित्यर्थः । न देवं पृष्ठतः कृत्वा प्रणामं कचिदाचरेत् । वरमुत्थाय कर्त्तव्यं न वृथा भ्रमणं चरेत् ॥ पश्चात्कृत्वा तु यो देवं भ्रमित्वा प्रणमेन्नरः । तस्यैहिकफलं नास्ति न परत्र दुरात्मनः ॥ नरसिंहपुराणे, स्तोत्रै प्यैश्च देवाग्रे यः स्तौति मधुसूदनम् । यः कारयति विष्णोस्तु सन्ध्यायां मन्दिरं न्र्ः॥ पर्वकाले विशेषेण कामगः कामरूपवान् । स सुरखी च विदग्धश्च सेव्यमानोऽप्सरोगणैः ॥ महार्हमणिचित्रेण विमानेन विराजता । स्वर्गात्स्वर्गमनुमाप्य विष्णुलोके महीयते । / इति । अथ द्र्व्य्दान्विधिः। आराधनार्थ यो मां तु यत्किञ्चिद्रव्यमुत्तमम् । तदत्त्वा नरसिंहाय विष्णुलोके महीयते ॥ वजं तु विष्णवे यस्तु गरुडन समन्वितम् । दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता ॥ विष्णुलोकमवामोति सेव्यमानोऽप्सरोगणैः ॥ इति । अथ होमविधिर्नरसिंहपुराणे, For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे नारसिंहं समाराध्य विधिनाऽनेन मानवः । नित्यं सर्पिस्तिलैर्होमं ग्रामे यस्मिन् प्रयच्छति ॥ न भवेत्तस्य ग्रामस्य भयं भूतस्य कस्य चित् । अनावृष्टिर्महामारी राजचोरभयं न च ॥ इति । अथ निर्माल्यधारणम् । तत्र स्कन्दपुराणम्, पादपीठार्चितं पुष्पं व्यपोह्यैव च तत्त्ववित् । यथा देवस्य निर्माल्यं विष्वक्सेनाय दापयेत् ॥ तथा पवित्र कशेषसूत्रं शतयै प्रदापयेत् । विष्णु स्थितं पुष्पं शिरसा यो बहेन्नरः । / अपर्युषितपापस्तु भवेद्युगचतुष्टयम् । कृष्णमूर्धाभिषिक्तं तु जलं तत्पादसम्भवम् ॥ कृत्वा मूर्धन्यवामोति फलं कोट्यैन्दवं मुने । यस्य नाभिस्थित पत्रं मुखे शिरसि कर्णयोः ॥ तुलसीसम्भवं नित्यं तीर्थैस्तस्य मखैस्तु किम् । मुखे शिरसि देहे तु विष्णुतीर्थं तु यो वहेत् ॥ तुलसी मुनिशार्दूल तं च न स्पृशते कलिः । विष्णुतीर्थे तु निर्माल्यं यस्याङ्गं स्पृशते मुने ॥ स च रोगैस्तथा पापैर्मुक्तो भवति नारद । गृहीत्वा विष्णुपादाम्बु शते कृत्वा तु वैष्णवः ॥ यो वच्छिरसा नित्यं स मुनिस्तपताम्वरः । कृत्वा पादोदकं शङ्गे वैष्णवानां महात्मनाम् ॥ यो ददाति तिलैर्मिश्रं चान्द्रायणशतं लभेत् । शङ्खोदकं हरेर्भुक्तं निर्माल्यं पादयोर्जलम् ॥ चन्दनं धूपशेषश्च ब्रह्महत्यापहारकम् । For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनिर्माल्यधारणम् । शङ्खमध्यगतं तोयं भ्रामितं केशवोपरि ॥ अगलग्नं मनुष्याणां ब्रह्महत्यायुतं दहेत् । गरुडपुराणे, त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्के वसन्ति विमेन्द्र तस्माच्छङ्ख प्रपूजयेत् ॥ अन्यत्रापि, दर्शनादेव शङ्खस्य किंपुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमवद भास्करोदये । / भूमौ न स्थापयेच्छङ्घ कदाचिदपि मानवः । विष्णुपूजावसाने तु शङ्खमेवं समर्चयेत् ॥ पूजामन्त्रःत्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्वदैवैश्च पाश्चजन्य नमोऽस्तु ते ॥ शङ्खतोयं समादाय भ्रामयेत्केशवोपरि । अपराधसहस्रं मे क्षमस्व मधुसूदन । / भ्रामयित्वा हरेमूर्ध्नि मन्दिरं शङ्खवारिणा । प्रोक्षयेद्वैष्णवो यस्तु नाशुभं तद्गृहे भवेत् ॥ स्कान्दे, शङ्कस्थितं च यत्तोयं भ्रामितं keshvopri॥ वन्दते शिरसा नित्यं गङ्गास्नानेन तस्य किम् । / अयं दत्त्वा तु शङ्खन यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ कृत्वा पादोदकं शङ्ख वैष्णवानां महात्मनाम् । यो दद्यात्तुलसीमिश्रं चान्द्रायणफलं लभेत् ॥ गारुडे, For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश विलेपयन्ति देवेशं शङ्ख कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शतवार्षिकीम् । / अथ गीतनृत्यादिविधिः । गारुडे, ततः प्रमुदितैर्भक्तस्तालवीणादिभूषितैः । कारयेद्गीतनृत्यादि कुर्याच्चानन्दयन् जनम् ॥ विसृज्य लज्जा योऽधीते गायते नृत्यतेऽपि च । कुलकोटिसमायुक्तो लभते मामकं पदम् । यो नृत्यति प्रहृष्टात्मा भक्तिभावैरनेकधा । स निर्दहति पापानि मन्वन्तरशतान्यपि ॥ इति । नारदः, नृत्यतां श्रीपतेर्गेहे तालिकावादनै शम् । उड्डीयन्ते शरीरस्थाः सर्वपातकपक्षिणः ॥ कृष्णं सन्तोषयेद्यस्तु सुगीतैर्मधुरस्वरैः । सामवेदफलं तस्य क्रीडतो विष्णुसन्निधौ । / नारदीये, विष्णोनृत्यं च गीतं च नटनं च विशेषतः । ब्रह्मन् ब्राह्मणजातीनां कर्त्तव्यं नित्यकर्मवत् ॥ वाराहे, ब्राह्मणो वासुदेवार्थ गायमानोऽनिशं परम् । नववर्षसहस्राणि कुवेरभवने वसेत् । / जीवनाय तत्करणे निषेधमाहविष्णुः, नृत्यगीतादि कुर्वीत द्विजदेवाग्नितुष्टये । न जीवनाय युञ्जीत विप्रः पापभिया kacit ॥ For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोर्गीतनृत्यादिविधिः । स्कन्दपुराणे, . यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् । धूपे नीराजने स्नाने पूजाकाले विलेपने ॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । मखायुतं गोनियुतं चान्द्रायणशतोद्भवम् । विधिवाह्या कृता पूजा सफला जायते नृणाम् । वैनतेययुता घण्टा सुदर्शनयुता यदि ॥ ममाने स्थापयेद्यस्तु देहे तस्य वसाम्यहम् । वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम् । सर्वदोषाः प्रलीयन्ते घण्टानादे कृते सति । देवतानां मुनीन्द्राणां पितृणामुत्सवे भवेत् ॥ तत्रैव, वादित्रनिनदैरुच्चैर्गीतिमङ्गलसंस्तवैः । / यः स्नापयति देवेशं जीवन्मुक्तो भवेत्तु सः ॥ वादित्राणामभावे तु पूजाकाले तु स्र्व्दा॥ घण्टाशब्दो नरैः कार्यः सर्ववाद्यमयी ytH॥ तथा तत्रैव, स्वकरेण प्रकुर्वन्ति घण्टानादं तु भक्तितः । मदीयार्चनकाले तु फलं कोट्ययुतं कलौ ॥ घण्टादण्डस्य शिखरे वकं स्थापयते तु यः । गरुडं च प्रियं विष्णोः स्थापितं भुवनत्रयम् ॥ . सचक्रघण्टानादं तु अन्तकाले शृणोति यः । पापकोटियुतस्यापि नश्यन्ति यमाकङ्कराः ॥ तत्रैव, यस्य घण्टा गृहे नास्ति शङ्खो वा पुरतो ह्रेः। For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 04 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरामेत्रोदयस्य पूजाप्रकाशे कथं भागवतो नाम गीयते तस्य देहिनः । / भागवत इत्यस्यानन्तरम् इति पदस्याध्याहारः । अथ स्तोत्रपाठादिमहिमा । स्कान्दे, गीतं नृत्यं च वाद्यं च तथा पुस्तकवाचनम् । पूजाकाले तु राजेन्द्र सर्वदा केशवप्रियम् ॥ गीतवाद्याद्यभावे तु विष्णोर्नामसहस्रकम् । स्तवराजं मुनिश्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ तथा, स्तोत्राणां परमं स्तोत्रं विष्णोर्नामसहस्रकम् । हित्वा स्तोत्रसहस्राणि पठनीयं महामुने ॥ तेनैकेन मुनिश्रेष्ठ पठितेन सदा हरिः । प्रीतिमायाति देवेशो युगकोटिशतानि च ॥ विष्णोर्नामसहस्रं च कलिकाले पठेत्तु यः । वेदानां सपुराणानां फलमाप्नोति मानवः । / मन्त्रहीनं क्रियाहीनं यत्कृतं पूजनं हरेः । परिपूर्ण भवत्याशु सहस्त्राख्यस्य कीर्त्तनात् ॥ हलायुधः, शालग्रामशिलाग्रे तु गीताभ्यासं करोति यः । संवत्सरसहस्राणि वसते ब्रह्मणः क्षये ॥ क्षये गृहे । आब्रह्मस्तम्बपर्यन्तं जगतृप्तिं करोति सः । विश्वरूपं सदा ध्यायन् विभूतिं यः पठेद्विजः ॥ गीताध्यायं पठेद्यस्तु श्लोकार्द्ध श्लोकमेव वा । सर्वपापविनिर्मुक्तो याति विष्णोः परं padam ॥ For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूजोपयुक्तानि आसनानि । तथा, महाभागवताख्यस्य पुराणस्यैकमक्षरम् । यः पठेत्परया भक्त्या स गोदानफलं लभेत् ॥ लोकार्द्ध श्लोकपादं वा नित्यं भागवतं पठेत् । शृणोति श्रद्धया वापि गोसहस्रफलं लभेत् । / इति । काष्ठम् । अथाऽऽसनम् । वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । वर्जयेदासनं विद्वान् दारिद्र्यव्याधिदुःखदम् ॥ कृष्णाजिनं कम्बलं च नान्यदासनमिष्यते । नारदः, वंशासने दरिद्रः स्यात् पाषाणे पापसम्भवः । धरण्यां दुःखसम्भूतिर्दोर्भाग्यं दारुजासने ॥ तृणासने पशोहनिः पल्लवे चित्तविभ्रमः । कृष्णाजिने ज्ञान सिद्धिर्मोक्षसिद्धिस्तु व्यावजे ॥ तत्रैव, अभिचारादिके नीलं रक्तं वश्यादिकर्मणि । धनदं शान्तिदं मोक्षः सर्वार्थाचैव कम्बले ॥ तथा भागुरिः, कौशेयं कम्बलं वापि अजिनं पट्टमेव च । दारुजं तालपर्ण च आसनं परिकल्पयेत् । कृष्णाजिनं गृहस्थेतरपरम् । अत्र काष्ठशब्देनायज्ञीयं नारदीये, देवार्चामासुरे काष्ठे उपविश्य करोति यः । श्राद्धं वा द्विजशार्दूल तत्पापं विहितं mama ॥ For Private And Personal Use Only 95
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे इति वचनात् , दारुजमिति विष्णुपूजाव्यतिरिक्तकर्मपरम् । काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । इत्यागमेऽपराधोक्तः, पीठासनोपविष्टस्तु पूजयेद्वा निरासनः । मृन्मये धृपदानं च दीपं च कुरुतेर्चने । इत्यपराधोक्तेश्च । दारुजमपि कुशाद्यन्तरितं ग्राह्यमिति shissttaaH। तथा, गोमयं मृन्मयं भौमं नम्बं पालाशमेव च । लोहबद्धं तथा दग्धमासनं परिवर्जयेत् । / तथा, शमी च काश्मरी शालः प्लक्षो वा वरणस्तथा । पञ्चासनानि शस्तानि श्राद्धे देवार्चने तथा । पुलस्त्यः , पालाशं वटवृक्षोत्थमाश्वत्थं शाकक्षकम् । मृत्तिकोदुम्बरं पीठं मधूकं च विवर्जयेत् । / भिन्नपीठानि वानि पितृदेवतकर्मणि । अथ प्रातः उत्थाय शुचिर्भूत्वा विष्णुं विज्ञापयेत् । यदुद्यमादिकं कर्म तत्त्वया प्रेरितो हरे । करिष्यामि त्वदाज्ञेयमिति विज्ञापनं म्म्॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया । इति विज्ञाप्य स्तुत्वा वादित्रादिना प्रबोधयेत् । यथा, प्रबोधकाले देवस्य तूर्यघोषं करोति यः । देवदुन्दुभयस्तस्य तिष्ठन्ति द्वारसन्निधौ । / For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gRhyprishissttoktvissnnupuujaaprkaarH| 97 प्रबोधं नैव कुर्वीत देवदेवस्य शाङ्गिणः । विना तूविना स्तोत्रैजयत्युच्चारणैर्विना ॥ अयं प्रबोधविधिः कार्तिक शुक्लैकादश्यां द्वादश्यां वा क्रियमाणपरमेश्वरजागरविषयः । नित्यप्रबोधविषय इति केचित् । इति प्रबोध्य मुखप्रक्षालनार्थ जलं दद्यात् । ततो दन्तकाष्ठं पादुकां मृद्भागं च दद्यात् । यथोक्तम्--- पादुकायाः प्रदानेन गतिमिष्टामवाप्नुयात् । दन्तकाष्ठप्रदानेन नरः सौभाग्यमृच्छति ॥ जिहोल्लेखनिकां दत्त्वा विरोगस्त्वभिजायते । मृद्भागदानाद्देवस्य भूतिमामोत्यनुत्तमाम् ॥ प्रबोधनमभिधाय विष्णुधर्मोत्तरे, पठित्वा तु पियान् श्लोकान् बहुवादित्रनिःस्वनैः । प्रभो नीराजनं कुर्यात् मङ्गलाख्यं जगद्धितम् ॥ नीराजनमिदं सर्वैर्द्रष्टव्यं भुवि विग्रहैः । परमश्रद्धयोपेतैर्वासुदेवपरायणैः ॥ इति । ___अथ पूजाप्रकारोऽभिधीयते । तत्र विष्णुक्तः, सुमक्षालितपाणिपादः शुचिर्बद्धशिखी दर्भपाणिराचान्तः प्राङ्मुख उपविष्टो ध्यानी मौनी सम्पूजयेत् न नक्तंगृहीतोदकेन देवकर्म कुर्यात् । तत्र देहादिशुद्धिक्रमो रत्नकोशे, प्रथमं देहशुद्धिः स्यात्स्थानशुद्धिरनन्तरम् । पात्रशुद्धिस्तृतीया तु आत्मशुद्धिः चतुर्थिका ॥ पश्चमी बिम्बशुद्धिः स्याच्छुद्धयः पञ्च वै स्मृताः । इति । bimbshuddhirdevprtimaadishuddhiH| अथ gRhaaprishissttoktH| For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 वीरमित्रोदयस्य पूजाप्रकाशे पतिमाः प्राङ्मुखीरुदङ्मुखो यजेतान्यत्र प्राङ्मुखः सम्भृतसम्भारो यजनभवनमेत्य द्वारदेशे स्थित्वा हस्ततालत्रयेण अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः । घे भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥ इति विघ्नानुद्वास्य प्रविश्य, येभ्यो माता मधुमत्पिन्वते प्य्ः। एवा पित्रे विश्वेदेवाय वृष्णे ॥ इति अपित्वा, शुचावासने पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् । / इत्युपविश्याऽऽयम्य प्राणान्, कर्म सङ्कल्प्य शुचिशङ्खादिजातं सपवित्रमद्भिः प्रणवेन पूरयित्वा गन्धाक्षतपुष्पाणि प्रक्षिप्य सावित्र्याभिमन्य तीर्थान्यावाह्य तदुदकेनापोहिष्ठीयाभिरात्मानमायतनं यजनाङ्गानि चाभ्युक्ष्य क्रियाकोदकुम्भं गन्धादिभिरभ्यर्च्य नमोऽन्तनाम्ना तत्तल्लिङ्गमन्त्रेण वा क्रमेणोपचारान् कुर्यात् । आवाहनमासनं pAdyamaya'mAcamanIyaM स्नानमाचमनं वस्त्रमाचमनमुपवीतमाचमनं गन्धपुष्पाणि धूपं दीपमुपहारमाचमनं मुखवासं स्तोत्रं प्रणामं प्रदक्षिणं विसर्जन कुर्यात् । असंपन्नो मनसा सम्पादयेत् । आचमनमपृथगुपचारः, प्रणामः स्तोत्राङ्ग, प्रदक्षिणं विसर्जनाङ्गम् । अथ म्न्त्राः। गणानां त्वा गणपतिमिति गणपतेः । कुमारश्चित्पितरमिति स्कन्दस्य । आकृष्णेनेत्यादित्यस्य । पावकान इति सरस्वत्याः । जातवेदस इति shkteH। व्यम्बकमिति रुद्रस्य । गन्धद्वारामिति shriyH। इदंविष्णुरिति विष्णोः । एवं षोडशोपचारान् पौरुषेण वा सूक्तेन प्रत्यूचं सर्वत्र प्र्युन्य्ज्ते। अन्ये सावित्र्या वा जातवेदसर्चया वा प्राजापत्यया व्याहृतिभिर्वा प्रणवेन वा कुर्वन्ति । स एष देवयज्ञोऽहरहर्गोदानसम्मितः सर्वाभीष्टप्रदः स्वर्गापवर्गदश्च । तस्मादे For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shaunkoktvissnnupuujaaprkaarH| नमहरहः कुर्वीत । तमेनं वैश्वदेवहुतशेषेण पृथगन्नेन वा कुर्यात्रास्य शेषेण वैश्वदेवं कुर्यादिति । ___अत्र प्रतिमाः प्राङ्मुखीरुदङ्मुखो यजेतेति यदुक्तं तत्स्थिरप्रतिमाविषयम् । तथा तत्र दर्शनात् । अन्यत्रेति चलपतिमाविषयामिति । अथ शौनकोक्तः । शौनकोऽहं प्रवक्ष्यामि पुरुषसूक्तार्चने विधिम् । उत्थाय पश्चिमे यामे शुचिर्भूत्वा समाहितः । / गुरुं प्रणम्य पूतात्मा त्रिकालार्चनमारभेत् । प्रातमध्यन्दिने सायं विष्णुपूनां समाचरेत् । / यथा सन्ध्या भवेन्नित्या देवपूजा तथा बुधैः । अशक्ती विस्तरेणैव ततः सम्पूज्य केशवम् । / मध्याह्ने चैव सायं च प्रातः पुष्पाञ्जलीन् क्षिपेत् । मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् ॥ सम्पूज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् । नदीकूपतडागादिहदे प्रश्रवणे तथा । स्नात्वा यथोक्तविधिना प्राङ्मुखः स्वस्थमानसः । तीर्थाभिषेकपूतात्मा कृत्वा चैवोर्ध्वपुण्डूकम् । / भूषणाद्यैरलङ्कृत्य भूषणादींश्च धारयेत् । मौक्तिकं च प्रवालं च पद्माक्षं तुलसी मणिम् । / जपपूजनवेलायां धारयेद्यः स वैदिक्ः॥ पवित्रपाणिः पूतात्मा पद्मस्थः स्वस्तिकासने । उपविश्य स्वशाखोक्तक्रियाः कृत्वाऽग्निहोत्रिकाः । धारयेदक्षमालां च पद्माक्षं वाथ धारयेत् ॥ कुर्यादाराधनं विष्णोदेवदेवस्य चक्रिणः । For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे प्रक्षाल्य पादौ हस्तौ च आचम्य प्रयतः shuciH॥ पूजागृहं प्रविश्याथ मण्डलं परिलिख्य च । सौवर्णेन चतुर्दारं समाकारं सविस्तरम् । / मण्डपं रचयित्वा तु वितानध्वजतोरणैः । अपसर्पन्तुमन्त्रेण सर्वविघ्नं निवार्य च ॥ अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नक रस्ते नश्यन्तु शिवाज्ञया । नाराचावं योनिमुद्रां चक्रमुद्रा च दर्शयेत् । मुस्थिरो भव ईशान भव मां रक्ष रक्ष च । / दिव्यान्तरिक्षभूमिष्ठान विधानस्त्रेण वारयेत् । स्वर्णमयं चतुर्दारयुतं विमलशोभितम् ॥ नयनं मीलितं कृत्वा रचितं मण्डपं स्मरेत् । नानारवैश्च खचितं मौक्तिकैरुपशोभितम् । / ध्यात्वा सिंहासनं मध्ये द्वारपालांच पूजयेत् । पूजयेद्गणपं भानु तिलकस्वामिनं तथा ॥ क्षेत्रपालं च धातारं विधातारमनन्तरम् । चतुराङ्किते देशे एतान् देवान् पुरो यजेत् । / ततः पूर्वद्वारमुख्यान भद्रादीनर्चयेत् पृथक् । भद्रं सुभद्रं गङ्गां च यमुनां dvaarshaakhyoH॥ चतुर्थ्यन्तं नमोऽन्तं च प्रागद्वारे संपपूजयेत् । बलमबलचिच्छक्तीर्मायाशक्तिं तथैव च । / चतुर्थ्यन्तं नमोऽन्तं च दक्षिणे संप्रपूजयेत् । चण्डं प्रचण्डं गौरी व श्रियं पश्चिमशाखयोः । / चतुर्थ्यन्तं नमोऽन्त च पश्चिमे संभपूजयेत् । जयं च विजयं चैव शङ्कपद्यनिधी तथा । / For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र vi0 saM0 (मीमांसा) 2 (8) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान (वेदान्तः)6 भिक्षुकृत व्याख्यानम् । स्म्पूर्न्न्म्। ) (9) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )2 10) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण-) परम्-श्रीभाष्यकृतां परमगुरुभिः श्री (वेदान्तः) 1 श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् । (12) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा-) रकाचार्यसंगृहीतः । आचार्यचित्सुख (वेदान्तः)4 मुनिविरचितव्याख्योपेतः (13) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि-) सप्तविभक्तिविस्तृतविचाररूपः ma0 ma0 (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः ) (13) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । saM0(मीमांसा) 2 न्यायसुधा (तन्त्रवार्तिकटीका) भट्ट (मीमांसा) 16 someshvrvircitaa| (15) शिवस्तोत्रावली । उत्प्ल्देव्विर्चिता||| (वेदान्तः )2 shriikssemraajvircitvRttismetaa| (16) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा-1 'ध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज- (मीमांसा)2 bhttttshngkrvircitH| (17) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा)3 (18)अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यासमलङ्कृतश्च । वेदान्त)3 (19) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायश्रीकर्का चार्यविरचितभाष्यसहितम् । (20) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः) 1 (21) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण-) विरचितया खण्डनफक्किकाविभजनाख्यया ध्या-(वेदान्तः) 13 ख्यया (विद्यासागरी)ति प्रसिद्धया स्मेत्म्॥ (22) आख्यातचन्द्रिका shriibhttttmllvircitaa| (23)श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया "'वतरणिकया ca sahitam । For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (24) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता (वेदान्त) 2 (25) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानुमानमाथुयों व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) 1 (26) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुका 'भिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् । (27) षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजैनवैशेषिक जैमिनीयदर्शन sNkssepH। मणिभद्रकृतटीकया सहितः । हरि bhdrsuuaakRitH। (28) शुद्धाद्वैतमार्तण्डः प्रकाशघ्याख्यासहितः । प्रमेयरत्नाणवश्व (29) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्या जागदीशी त्तीका। (30) वीर्मित्रोद्य्ः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः परिभाषा सस्कारप्रकाशात्मकः । (32) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः aahnikprkaashH। (32) स्मृतिसारोद्धारः घिद्वद्वरविश्वम्भरत्रिपाठिसंकलितः । (33) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्तमाचार्यकृता । (34) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितः (35) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसाभाष्यं श्रीनिम्बार्का चार्यविरचितम् । (36) योगदर्शनम् । परमहंसपरिवाजकाचार्य-नारायणतीर्थ विरचित-योगसिद्धान्तचन्द्रिका-समाख्यया संवलितम् । (37) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्द सरस्वती स्वाभिकृत ब्रह्माऽमृतवर्षिणी समाख्य व्याख्या संवलितम् । (विश्वप्रकाशः । koshH। विद्वद्वर shriimheshvrsudhiivircitH| 1 (19) shriisubodhinii| shriivlbhaacaaryvinirmitaa| श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलनाथदीक्षितविरचित ttippnniishitaa| (40) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः pujaaprkaashH। हरिदास गुप्तः, पत्त्रादिप्रेषणस्थानम् चौखम्बा, बनारस, siTI. WC For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving JinShasan 027193 gyanmandir@kobatirth.org For Private And Personal Use Only