________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्तदेवताराधने फलानि ।
रुद्रयागात् रुद्रपूजातः । धारणावती बुद्धिर्मेधा ।
तथा,
यः प्रदद्याद्भवां लक्षं दोग्ध्रीणां वेदपारगे । एकाहमर्चयेद्भानुं तस्य पुण्यं ततोऽधिकम् ॥ यं च काममभिध्यायन् भास्करान्वितमानसः । उपोष्य तमवाप्नोति प्रसन्ने कमलध्वजे || कमलध्वजे रवौ ।
तथा,
यजेदेकं सहस्रांशुं मोक्षकामो न संशयः । तथा, योगो ज्ञानं यशः सिद्धिर्महादेवादवाप्यते । आरोग्यं साम्प्रतं पुत्रं भास्करात्माप्नुयात् ध्रुवम् ॥ साम्प्रतं कुशलम् ।
गतिमिष्टां तथा कामं प्रददाति त्रिविक्रमः । धर्मार्थकाममोक्षणां भाजनं विष्णुपूजकः ॥ सर्वान् कामानवाप्नोति सम्पूज्य विष्णुवल्लभाम् । विघ्नो न जायते तस्य यजेद्यस्तु विनायकम् ॥ मातृगणान्महासिद्धिः सर्वेषामेव जायते । लभते धनधान्यानि मर्त्यः पूज्य हुताशनम् ॥ महागणपतेः कर्मसिद्धिं प्राप्नोति मानवः । महागणपतेरिति पञ्चमी । सर्व जगद्वशीकुर्यान्महागणपतिः सदा । स्वर्गापवर्गसंसिद्धिर्दुर्गा यागात्प्रजायते ॥ भविष्ये,
यः सदा पूजयेदुर्गा प्रणमेद्वापि भक्तितः ।
For Private And Personal Use Only