SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोः पुष्पाणि । वृक्षवल्यादिपुष्पाणां शृणु मे लक्षणं यथा । स्वयम्पतितपुष्पाणि कालातीतानि चैव हि ॥ मुक्त्वा भ्रमरमेकं तु प्राण्याघातानि यानि च । मुकुलात्प्रतिफुल्लानि कुरूपाण्यथवा तथा ॥ कुपात्रान्तरसंस्थानि कुत्सितस्थानजानि च ॥ वह्निकीटानि चान्यानि विशोभान्यशुभानि वै । एवं विधानि पुष्पाणि त्याज्यान्येव विचक्षणः ॥ विष्णुरहस्ये, न शुष्कैः पूजयेद्देवं कुसुमैन महीगतैः।। न विशीर्णदलैः स्पष्टै शुभै विकासिभिः ॥ पूतिगन्धीन्यगन्धीनि अम्लगन्धीनि वर्जयेत् । तथा, गन्धवन्त्यपवित्राणि उग्रगन्धीनि वर्जयेत् । गन्धहीनमपि ग्राह्यं पवित्रं यत्कुशादिकम् ॥ गारुडे, चतुष्पथे शिवावासे श्मशानस्यापि मध्यतः । न गन्धफलपुष्पाचमाददीतार्चने बुधः ॥ विष्णुधर्मोत्तरे, न गृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । पतितैर्मुकुलैीनैश्चाम्लैर्वा जन्तुषितैः ॥ आघातैरङ्गसंस्पृष्टरुपितैश्चैव नार्चयेत् । गृहे करवीरोत्थैः गृहकरवीरजातरित्यर्थः । बन्धृककरवीरे तु न गृहे रोपयेत्कचित् । इति वामनोक्तेः, उपितैः पर्युषितैः । नथा. For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy