SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥ अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् । अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥ घटिकाया अतिक्रान्तौ क्षुद्रं पातकमावहेत् । मुहूर्ते समतिक्रान्ते पूर्ण पातकमुच्यते ।। ततः परं ब्रह्मवधो महापातकपञ्चकम् । महरे पूर्णतां याते प्रायश्चित्तं ततो नहि ॥ निर्माल्यनिराकरणम् उशीरकूर्चादिना मार्जनम् । उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ॥ दत्त्वा गोवालजं कूर्च सर्वपापान्यपोहति । इति विष्णुधर्मोत्तरात् । गौरत्र चमरी । उक्तञ्च तत्रैव, दत्त्वा चामरजं कूर्च श्रियमानोत्यनुत्तमाम् ॥ इति । तथा, देवस्यावाहने ज्ञेयं सर्वपापक्षयः फलम् । आसने स्थानमुत्कृष्टं सर्वपापक्षयो भवेत् ॥ अर्थ्येऽनर्घ्यपदं सिध्येत् पापक्षयपुरःसरम् । पाद्ये श्रीपादभक्तिः स्याद्भक्त्या तत्रैव लीयते || हरेराचमनं दत्वा सर्वपापैः प्रमुच्यते । आयुः पुष्टिर्भवेन्नित्यं वस्त्रोद्वर्त्तनदानतः ॥ तेजः पुष्टि तुष्टिश्च भवेत्सौगन्धितैलतः । यवगोधूमकल्केन लेपने चोष्णवारिणा ॥ क्षालनाद्वारुणे लोके चिरकालं वसेद्भवम् । suraichara नित्यागेगी भवेदः ॥ For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy