________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नानद्रव्यविधिः। कपिलाक्षीरमादाय शङ्ख कृत्वा जनार्दनम् ॥ यज्ञायुतसहस्रस्य स्नापयित्वा लभेत्फलम् । अग्यगोसम्भवं क्षीरं शङ्ख कृत्वा तु नारद ॥ यः स्नापयति देवेशं लभेत्पारायणं फलम् । पारायणं वेदाध्ययनजं फलम् । दध्यादीनां विकाराणां क्षीरतः संभवो यतः । दुःखानि सर्वपापानि क्षीरस्नानं ततो हरेत् ॥ नृसिंहपुराणे, स्नाप्य दध्ना सकृद्विष्णुं निर्मलं प्रियदर्शनम् । विष्णुलोकमवामोति सेव्यमानः सुरोत्तमैः ॥ बृहन्नारदीये, घृतेन मधुना वापि दध्ना वा तत्फलं शृणु । सर्वयज्ञफलं प्राप्य सर्वपापविमोचितः ॥ वसेद्विष्णुपुरं कल्पं त्रिःसप्तपुरुषान्वितः । तत्रैव ज्ञानमासाद्य योगिनामपि दुर्लभम् ॥ तत्रैव मोक्षमामोति पुनरावृत्तिदुर्लभम् । इक्षुक्षीरेण देवेशं यः स्नापयति केशवम् ॥ कुलायुतायुतयुतो विष्णुना सह मोदते । ब्राह्मे, देवानां प्रतिमा यत्र घृताभ्यक्षमा भवेत् । पलानि तत्र देयानि श्रद्धया पश्चनिंशतिः॥ अष्टोत्तरं पलशतं स्नाने देयं च सर्वदा । दे सहस्रे पलानां तु महास्नाने तु सङ्ख्यया ॥ दातव्यं येन सर्वासु दिक्षु निर्याति तघृतम् । अन्न घृतेत्युपलक्षणम् । तेन दुग्धादावपीयमेव सङ्ख्या । 'घृ
For Private And Personal Use Only