SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विष्णोनैवेद्यम् । वर्षकोटिसहस्राणि वर्षकोटिशतानि च । वसते देवलोकेषु अप्सरोगणसेवितः ॥ सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया । वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥ मन्वन्तरसहस्राणि मन्वन्तरशतानि च । घण्टानादेन देवश्च प्रीतो भवति केशवः ।। वेणुवीणास्वनं चैवं करोति स्तवनं हरेः । मृदङ्गवादनयुतं प्रणवेन समन्वितम् ॥ अर्चनं वासुदेवस्य तन्नित्यं मोददं नृणाम् । दीपनिर्वापणनिषेधश्च भविष्ये, तांश्च दत्त्वा न हिंसेत तिलतैलविवर्जनात् । कुरूपो दीपहन्ता च मूषकोऽन्धश्च जायते ॥ अन्धे तमसि दुष्पारे नरके पच्यते किल । इति । इति दीपाः । अथ नैवेद्यम् । तत्र विष्णुः, साज्यशाल्योदनपायसखण्डलड्डुकपकफलमूलशाकमृणालव्रीहिमाषमुद्गगवेधुकगव्यपयोदधिघृतादीनि । देयानीति शेषः। नरसिंहपुराणे, हविष्यानोदकं दिव्यमाज्ययुक्तं सशर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥ समास्तण्डुलसङ्ख्याता यावत्यस्तावतीनृप । विष्णुलोके महाभोगान् भुअन्नास्ते स वैष्णवः ॥ बृहन्नारदीये, हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् । For Private And Personal Use Only
SR No.020900
Book TitleVir Mitroday Puja Prakash
Original Sutra AuthorN/A
AuthorVishnuprasad Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year
Total Pages107
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy